सत्त्र

Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Noun

edit

सत्त्र (sattrá) stemn

  1. sacrifice, sacrificial session
  2. gift, oblation, offering
  3. virtue
  4. liberality, munificence
  5. residence, house

Declension

edit
Neuter a-stem declension of सत्त्र (sattrá)
Singular Dual Plural
Nominative सत्त्रम्
sattrám
सत्त्रे
sattré
सत्त्राणि / सत्त्रा¹
sattrā́ṇi / sattrā́¹
Vocative सत्त्र
sáttra
सत्त्रे
sáttre
सत्त्राणि / सत्त्रा¹
sáttrāṇi / sáttrā¹
Accusative सत्त्रम्
sattrám
सत्त्रे
sattré
सत्त्राणि / सत्त्रा¹
sattrā́ṇi / sattrā́¹
Instrumental सत्त्रेण
sattréṇa
सत्त्राभ्याम्
sattrā́bhyām
सत्त्रैः / सत्त्रेभिः¹
sattraíḥ / sattrébhiḥ¹
Dative सत्त्राय
sattrā́ya
सत्त्राभ्याम्
sattrā́bhyām
सत्त्रेभ्यः
sattrébhyaḥ
Ablative सत्त्रात्
sattrā́t
सत्त्राभ्याम्
sattrā́bhyām
सत्त्रेभ्यः
sattrébhyaḥ
Genitive सत्त्रस्य
sattrásya
सत्त्रयोः
sattráyoḥ
सत्त्राणाम्
sattrā́ṇām
Locative सत्त्रे
sattré
सत्त्रयोः
sattráyoḥ
सत्त्रेषु
sattréṣu
Notes
  • ¹Vedic

References

edit