Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Noun

edit

सत्त्र (sattrá) stemn

  1. sacrifice, sacrificial session
  2. gift, oblation, offering
  3. virtue
  4. liberality, munificence
  5. residence, house

Declension

edit
Neuter a-stem declension of सत्त्र
singular dual plural
nominative सत्त्रम् (sattrám) सत्त्रे (sattré) सत्त्राणि (sattrā́ṇi)
सत्त्रा¹ (sattrā́¹)
accusative सत्त्रम् (sattrám) सत्त्रे (sattré) सत्त्राणि (sattrā́ṇi)
सत्त्रा¹ (sattrā́¹)
instrumental सत्त्रेण (sattréṇa) सत्त्राभ्याम् (sattrā́bhyām) सत्त्रैः (sattraíḥ)
सत्त्रेभिः¹ (sattrébhiḥ¹)
dative सत्त्राय (sattrā́ya) सत्त्राभ्याम् (sattrā́bhyām) सत्त्रेभ्यः (sattrébhyaḥ)
ablative सत्त्रात् (sattrā́t) सत्त्राभ्याम् (sattrā́bhyām) सत्त्रेभ्यः (sattrébhyaḥ)
genitive सत्त्रस्य (sattrásya) सत्त्रयोः (sattráyoḥ) सत्त्राणाम् (sattrā́ṇām)
locative सत्त्रे (sattré) सत्त्रयोः (sattráyoḥ) सत्त्रेषु (sattréṣu)
vocative सत्त्र (sáttra) सत्त्रे (sáttre) सत्त्राणि (sáttrāṇi)
सत्त्रा¹ (sáttrā¹)
  • ¹Vedic

References

edit