सभापति

Hindi edit

Etymology edit

Learned borrowing from Sanskrit सभापति (sabhāpati); equivalent to सभा (sabhā) +‎ पति (pati).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /sə.bʱɑː.pə.t̪iː/, [sɐ.bʱäː.pɐ.t̪iː]

Noun edit

सभापति (sabhāpatim

  1. (politics) the presiding officer of a legislative assembly

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of सभा (sabhā́, council, assembly) +‎ पति (páti, lord, master).

Pronunciation edit

Noun edit

सभापति (sabhā́-páti) stemm

  1. the president or chairman of an assembly or council
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.3.15:
      ... नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ ...
      ... námaḥ sabhā́bhyaḥ sabhā́patibhyaśca vo námo ...
      Homage to the assemblies, and to you, the lords of assemblies, homage!

Declension edit

Masculine i-stem declension of सभापति (sabhā́páti)
Singular Dual Plural
Nominative सभापतिः
sabhā́pátiḥ
सभापती
sabhā́pátī
सभापतयः
sabhā́pátayaḥ
Vocative सभापते
sábhāpate
सभापती
sábhāpatī
सभापतयः
sábhāpatayaḥ
Accusative सभापतिम्
sabhā́pátim
सभापती
sabhā́pátī
सभापतीन्
sabhā́pátīn
Instrumental सभापतिना / सभापत्या¹
sabhā́pátinā / sabhā́pátyā¹
सभापतिभ्याम्
sabhā́pátibhyām
सभापतिभिः
sabhā́pátibhiḥ
Dative सभापतये
sabhā́pátaye
सभापतिभ्याम्
sabhā́pátibhyām
सभापतिभ्यः
sabhā́pátibhyaḥ
Ablative सभापतेः / सभापत्यः¹
sabhā́páteḥ / sabhā́pátyaḥ¹
सभापतिभ्याम्
sabhā́pátibhyām
सभापतिभ्यः
sabhā́pátibhyaḥ
Genitive सभापतेः / सभापत्यः¹
sabhā́páteḥ / sabhā́pátyaḥ¹
सभापत्योः
sabhā́pátyoḥ
सभापतीनाम्
sabhā́pátīnām
Locative सभापतौ / सभापता¹
sabhā́pátau / sabhā́pátā¹
सभापत्योः
sabhā́pátyoḥ
सभापतिषु
sabhā́pátiṣu
Notes
  • ¹Vedic

Descendants edit

Further reading edit