Hindi

edit

Etymology

edit

Borrowed from Sanskrit सहवास (sahávāsa).

Pronunciation

edit

Noun

edit

सहवास (sahvāsm (Urdu spelling سہواس)

  1. coresidence
  2. sexual intercourse

Declension

edit

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From सह (sahá, together) +‎ वास (vāsa, dwelling).

Pronunciation

edit

Noun

edit

सहवास (sahávāsa) stemm

  1. dwelling together, common abode

Declension

edit
Masculine a-stem declension of सहवास (sahávāsa)
Singular Dual Plural
Nominative सहवासः
sahávāsaḥ
सहवासौ / सहवासा¹
sahávāsau / sahávāsā¹
सहवासाः / सहवासासः¹
sahávāsāḥ / sahávāsāsaḥ¹
Vocative सहवास
sáhavāsa
सहवासौ / सहवासा¹
sáhavāsau / sáhavāsā¹
सहवासाः / सहवासासः¹
sáhavāsāḥ / sáhavāsāsaḥ¹
Accusative सहवासम्
sahávāsam
सहवासौ / सहवासा¹
sahávāsau / sahávāsā¹
सहवासान्
sahávāsān
Instrumental सहवासेन
sahávāsena
सहवासाभ्याम्
sahávāsābhyām
सहवासैः / सहवासेभिः¹
sahávāsaiḥ / sahávāsebhiḥ¹
Dative सहवासाय
sahávāsāya
सहवासाभ्याम्
sahávāsābhyām
सहवासेभ्यः
sahávāsebhyaḥ
Ablative सहवासात्
sahávāsāt
सहवासाभ्याम्
sahávāsābhyām
सहवासेभ्यः
sahávāsebhyaḥ
Genitive सहवासस्य
sahávāsasya
सहवासयोः
sahávāsayoḥ
सहवासानाम्
sahávāsānām
Locative सहवासे
sahávāse
सहवासयोः
sahávāsayoḥ
सहवासेषु
sahávāseṣu
Notes
  • ¹Vedic

References

edit