Hindi edit

Etymology edit

Learned borrowing from Sanskrit सुभग (subhaga).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /sʊ.bʱəɡ/, [sʊ.bʱɐɡ]

Adjective edit

सुभग (subhag) (indeclinable)

  1. fortunate; blessed
    • 1963, Baldev Upadhyaya, भारतीय वाङ्मय में श्रीराधा [Shri Radha in Indian literature][1], page 242:
      मेरी धन्यता तो उस व्यक्ति के सुभग भाग्य से तुलना की जा सकती है, जो केवल मुट्ठी-भर चने के लिए इधर-उधर घूमता हो, परन्तु उसे आगे ही पड़ी सोने की वृष्टि मिल जा[ये]।
      merī dhanyatā to us vyakti ke subhag bhāgya se tulnā kī jā saktī hai, jo keval muṭṭhī-bhar cane ke lie idhar-udhar ghūmtā ho, parantu use āge hī paṛī sone kī vŕṣṭi mil jā[ye].
      My good fortune can be compared with the blessed fortune of that person who roams around only for a handful of grams but finds a pile of gold right in front of him.
  2. auspicious; beautiful; lovely
    • 2001, Kiran Kumari, वैदिक साहित्य और संस्कृति[2], New Bharatiya Book Corporation, page 178:
      वायु देवता का उल्लेख ऋग्वेद में हुआ है। वह सुभग था, आकाश को स्पर्श करता था तथा उसके सहस्र नेत्र थे।
      vāyu devtā kā ullekh ŕgved mẽ huā hai. vah subhag thā, ākāś ko sparś kartā thā tathā uske sahasra netra the.
      The Wind God is mentioned in the Rigveda. He was beautiful, he touched the sky and had a thousand eyes.
    • 2007, Ganga Prasad Pandey, महीयसी महादेवी, Lokbharti Prakashan, →ISBN, page 170:
      दृगों में छिपा अश्रु का हार,
      सुभग है तेरा ही उपहार।
      dŕgõ mẽ chipā aśru kā hār,
      subhag hai terā hī uphār.
      Hidden in the eyes is a garland of tears;
      lovely is only your gift.

Further reading edit

  • McGregor, Ronald Stuart (1993) “सुभग”, in The Oxford Hindi-English Dictionary, London: Oxford University Press, page 1028
  • Gopinath Shrivastava (2009) “सुभग”, in राजपाल हिन्दी-अंग्रेजी थेसारस [Rajpal Hindi-English thesaurus], Rajpal & Sons, →ISBN, page 151

Pali edit

Alternative forms edit

Adjective edit

सुभग

  1. Devanagari script form of subhaga

Declension edit

Prakrit edit

Adjective edit

सुभग (subhaga)

  1. Devanagari script form of 𑀲𑀼𑀪𑀕

Declension edit

Maharastri declension of सुभग (masculine)
singular plural
Nominative सुभगो (subhago) सुभगा (subhagā)
Accusative सुभगं (subhagaṃ) सुभगे (subhage) or सुभगा (subhagā)
Instrumental सुभगेण (subhageṇa) or सुभगेणं (subhageṇaṃ) सुभगेहि (subhagehi) or सुभगेहिं (subhagehiṃ)
Dative सुभगाअ (subhagāa)
Ablative सुभगाओ (subhagāo) or सुभगाउ (subhagāu) or सुभगा (subhagā) or सुभगाहि (subhagāhi) or सुभगाहिंतो (subhagāhiṃto)
Genitive सुभगस्स (subhagassa) सुभगाण (subhagāṇa) or सुभगाणं (subhagāṇaṃ)
Locative सुभगम्मि (subhagammi) or सुभगे (subhage) सुभगेसु (subhagesu) or सुभगेसुं (subhagesuṃ)
Vocative सुभग (subhaga) or सुभगा (subhagā) सुभगा (subhagā)
Maharastri declension of सुभगा (feminine)
singular plural
Nominative सुभगा (subhagā) सुभगाओ (subhagāo) or सुभगाउ (subhagāu) or सुभगा (subhagā)
Accusative सुभगं (subhagaṃ) सुभगाओ (subhagāo) or सुभगाउ (subhagāu) or सुभगा (subhagā)
Instrumental सुभगाए (subhagāe) or सुभगाइ (subhagāi) or सुभगाअ (subhagāa) सुभगाहि (subhagāhi) or सुभगाहिं (subhagāhiṃ)
Dative
Ablative सुभगाओ (subhagāo) or सुभगाउ (subhagāu) सुभगाहिंतो (subhagāhiṃto)
Genitive सुभगाए (subhagāe) or सुभगाइ (subhagāi) or सुभगाअ (subhagāa) सुभगाण (subhagāṇa) or सुभगाणं (subhagāṇaṃ)
Locative सुभगाए (subhagāe) or सुभगाइ (subhagāi) or सुभगाअ (subhagāa) सुभगासु (subhagāsu) or सुभगासुं (subhagāsuṃ)
Vocative सुभगे (subhage) or सुभगा (subhagā) सुभगाओ (subhagāo) or सुभगाउ (subhagāu) or सुभगा (subhagā)
Maharastri declension of सुभग (neuter)
singular plural
Nominative सुभगं (subhagaṃ) सुभगाइं (subhagāiṃ) or सुभगाइ (subhagāi)
Accusative सुभगं (subhagaṃ) सुभगाइं (subhagāiṃ) or सुभगाइ (subhagāi)
Instrumental सुभगेण (subhageṇa) or सुभगेणं (subhageṇaṃ) सुभगेहि (subhagehi) or सुभगेहिं (subhagehiṃ)
Dative सुभगाअ (subhagāa)
Ablative सुभगाओ (subhagāo) or सुभगाउ (subhagāu) or सुभगा (subhagā) or सुभगाहि (subhagāhi) or सुभगाहिंतो (subhagāhiṃto)
Genitive सुभगस्स (subhagassa) सुभगाण (subhagāṇa) or सुभगाणं (subhagāṇaṃ)
Locative सुभगम्मि (subhagammi) or सुभगे (subhage) सुभगेसु (subhagesu) or सुभगेसुं (subhagesuṃ)
Vocative सुभग (subhaga) or सुभगा (subhagā) सुभगाइं (subhagāiṃ) or सुभगाइ (subhagāi)

Sanskrit edit

Alternative scripts edit

Etymology edit

From सु- (su-) +‎ भग (bhága, good fortune).

Pronunciation edit

Adjective edit

सुभग (subhága) stem

  1. fortunate, lucky; blessed; happy
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.86.11:
      इन्द्राणीमासु नारिषु सुभगाम्अहमश्रवम् ।
      नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥
      indrāṇīmāsu nāriṣu subhagāmahamaśravam .
      nahyasyā aparaṃ cana jarasā marate patirviśvasmādindra uttaraḥ .
      I have heard that Indrani is the [most] fortunate among these women, for her husband Indra, who is above all, does not die of old age like any other.
    • c. 1200 BCE – 1000 BCE, Atharvaveda 2.36.3:
      इयमग्ने नारी पतिं विदेष्ट सोमो हि राजा सुभगां कृणोति ।
      सुवाना पुत्रान् महिषी भवाति गत्वा पतिं सुभगा वि राजतु ॥
      iyamagne nārī patiṃ videṣṭa somo hi rājā subhagāṃ kṛṇoti .
      suvānā putrān mahiṣī bhavāti gatvā patiṃ subhagā vi rājatu .
      O Agni, may this woman find a husband. Then verily King Soma makes her happy.
      May she bear sons, chief lady of the household, blessed and bearing rule beside her consort.
    • c. 400 BCE, Mahābhārata 12.268.35.1:
      स एव सुभगो भूत्वा पुनर्भवति दुर्भगः ।
      sa eva subhago bhūtvā punarbhavati durbhagaḥ .
      He only again becomes unfortunate, after being fortunate.
  2. pleasant; beautiful; auspicious; lovely; charming; liked; dear (often in vocative)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.48.7.2:
      शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान् ॥
      śataṃ rathebhiḥ subhagoṣā iyaṃ vi yātyabhi mānuṣān .
      By a hundred chariots, she, lovely Ushas, advances on her way to humans.
    • c. 1200 BCE – 1000 BCE, Atharvaveda 10.9.11.1:
      घृतं प्रोक्षन्ती सुभगा देवी देवान् गमिष्यति ।
      ghṛtaṃ prokṣantī subhagā devī devān gamiṣyati .
      Sprinkling down ghee, the lovely Devi will go to the Devas.
    • c. 400 BCE, Mahābhārata 3.195.12:
      तामब्रवीद्राजा
      कस्यासि सुभगे त्वमिति ॥
      tāmabravīdrājā
      kasyāsi subhage tvamiti .
      The king said to her:
      O pleasant [one], are you a maiden?

Declension edit

Masculine a-stem declension of सुभग (subhága)
Singular Dual Plural
Nominative सुभगः
subhágaḥ
सुभगौ / सुभगा¹
subhágau / subhágā¹
सुभगाः / सुभगासः¹
subhágāḥ / subhágāsaḥ¹
Vocative सुभग
súbhaga
सुभगौ / सुभगा¹
súbhagau / súbhagā¹
सुभगाः / सुभगासः¹
súbhagāḥ / súbhagāsaḥ¹
Accusative सुभगम्
subhágam
सुभगौ / सुभगा¹
subhágau / subhágā¹
सुभगान्
subhágān
Instrumental सुभगेन
subhágena
सुभगाभ्याम्
subhágābhyām
सुभगैः / सुभगेभिः¹
subhágaiḥ / subhágebhiḥ¹
Dative सुभगाय
subhágāya
सुभगाभ्याम्
subhágābhyām
सुभगेभ्यः
subhágebhyaḥ
Ablative सुभगात्
subhágāt
सुभगाभ्याम्
subhágābhyām
सुभगेभ्यः
subhágebhyaḥ
Genitive सुभगस्य
subhágasya
सुभगयोः
subhágayoḥ
सुभगानाम्
subhágānām
Locative सुभगे
subháge
सुभगयोः
subhágayoḥ
सुभगेषु
subhágeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सुभगा (subhágā)
Singular Dual Plural
Nominative सुभगा
subhágā
सुभगे
subháge
सुभगाः
subhágāḥ
Vocative सुभगे
súbhage
सुभगे
súbhage
सुभगाः
súbhagāḥ
Accusative सुभगाम्
subhágām
सुभगे
subháge
सुभगाः
subhágāḥ
Instrumental सुभगया / सुभगा¹
subhágayā / subhágā¹
सुभगाभ्याम्
subhágābhyām
सुभगाभिः
subhágābhiḥ
Dative सुभगायै
subhágāyai
सुभगाभ्याम्
subhágābhyām
सुभगाभ्यः
subhágābhyaḥ
Ablative सुभगायाः / सुभगायै²
subhágāyāḥ / subhágāyai²
सुभगाभ्याम्
subhágābhyām
सुभगाभ्यः
subhágābhyaḥ
Genitive सुभगायाः / सुभगायै²
subhágāyāḥ / subhágāyai²
सुभगयोः
subhágayoḥ
सुभगानाम्
subhágānām
Locative सुभगायाम्
subhágāyām
सुभगयोः
subhágayoḥ
सुभगासु
subhágāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुभग (subhága)
Singular Dual Plural
Nominative सुभगम्
subhágam
सुभगे
subháge
सुभगानि / सुभगा¹
subhágāni / subhágā¹
Vocative सुभग
súbhaga
सुभगे
súbhage
सुभगानि / सुभगा¹
súbhagāni / súbhagā¹
Accusative सुभगम्
subhágam
सुभगे
subháge
सुभगानि / सुभगा¹
subhágāni / subhágā¹
Instrumental सुभगेन
subhágena
सुभगाभ्याम्
subhágābhyām
सुभगैः / सुभगेभिः¹
subhágaiḥ / subhágebhiḥ¹
Dative सुभगाय
subhágāya
सुभगाभ्याम्
subhágābhyām
सुभगेभ्यः
subhágebhyaḥ
Ablative सुभगात्
subhágāt
सुभगाभ्याम्
subhágābhyām
सुभगेभ्यः
subhágebhyaḥ
Genitive सुभगस्य
subhágasya
सुभगयोः
subhágayoḥ
सुभगानाम्
subhágānām
Locative सुभगे
subháge
सुभगयोः
subhágayoḥ
सुभगेषु
subhágeṣu
Notes
  • ¹Vedic

Descendants edit

  • Pali: subhaga
  • Prakrit: 𑀲𑀼𑀪𑀕 (subhaga), 𑀲𑀼𑀳𑀬 (suhaya)

Further reading edit