Sanskrit

edit

Alternative forms

edit

Etymology

edit

From Proto-Indo-Iranian *Hsūktás (well spoken; a good word), from Proto-Indo-European *h₁su-ukt-ó-s, from *h₁su- + *wekʷ-. Cognate with Avestan 𐬵𐬏𐬑𐬙𐬀 (hūxta). By surface analysis, सु- (su-, good, well) +‎ उक्त (ukta, said, spoken).

Pronunciation

edit

Adjective

edit

सूक्त (sūktá)

  1. well spoken or recited
  2. eloquent

Declension

edit
Masculine a-stem declension of सूक्त
Nom. sg. सूक्तः (sūktaḥ)
Gen. sg. सूक्तस्य (sūktasya)
Singular Dual Plural
Nominative सूक्तः (sūktaḥ) सूक्तौ (sūktau) सूक्ताः (sūktāḥ)
Vocative सूक्त (sūkta) सूक्तौ (sūktau) सूक्ताः (sūktāḥ)
Accusative सूक्तम् (sūktam) सूक्तौ (sūktau) सूक्तान् (sūktān)
Instrumental सूक्तेन (sūktena) सूक्ताभ्याम् (sūktābhyām) सूक्तैः (sūktaiḥ)
Dative सूक्ताय (sūktāya) सूक्ताभ्याम् (sūktābhyām) सूक्तेभ्यः (sūktebhyaḥ)
Ablative सूक्तात् (sūktāt) सूक्ताभ्याम् (sūktābhyām) सूक्तेभ्यः (sūktebhyaḥ)
Genitive सूक्तस्य (sūktasya) सूक्तयोः (sūktayoḥ) सूक्तानाम् (sūktānām)
Locative सूक्ते (sūkte) सूक्तयोः (sūktayoḥ) सूक्तेषु (sūkteṣu)
Feminine ā-stem declension of सूक्त
Nom. sg. सूक्ता (sūktā)
Gen. sg. सूक्तायाः (sūktāyāḥ)
Singular Dual Plural
Nominative सूक्ता (sūktā) सूक्ते (sūkte) सूक्ताः (sūktāḥ)
Vocative सूक्ते (sūkte) सूक्ते (sūkte) सूक्ताः (sūktāḥ)
Accusative सूक्ताम् (sūktām) सूक्ते (sūkte) सूक्ताः (sūktāḥ)
Instrumental सूक्तया (sūktayā) सूक्ताभ्याम् (sūktābhyām) सूक्ताभिः (sūktābhiḥ)
Dative सूक्तायै (sūktāyai) सूक्ताभ्याम् (sūktābhyām) सूक्ताभ्यः (sūktābhyaḥ)
Ablative सूक्तायाः (sūktāyāḥ) सूक्ताभ्याम् (sūktābhyām) सूक्ताभ्यः (sūktābhyaḥ)
Genitive सूक्तायाः (sūktāyāḥ) सूक्तयोः (sūktayoḥ) सूक्तानाम् (sūktānām)
Locative सूक्तायाम् (sūktāyām) सूक्तयोः (sūktayoḥ) सूक्तासु (sūktāsu)
Neuter a-stem declension of सूक्त
Nom. sg. सूक्तम् (sūktam)
Gen. sg. सूक्तस्य (sūktasya)
Singular Dual Plural
Nominative सूक्तम् (sūktam) सूक्ते (sūkte) सूक्तानि (sūktāni)
Vocative सूक्त (sūkta) सूक्ते (sūkte) सूक्तानि (sūktāni)
Accusative सूक्तम् (sūktam) सूक्ते (sūkte) सूक्तानि (sūktāni)
Instrumental सूक्तेन (sūktena) सूक्ताभ्याम् (sūktābhyām) सूक्तैः (sūktaiḥ)
Dative सूक्ताय (sūktāya) सूक्ताभ्याम् (sūktābhyām) सूक्तेभ्यः (sūktebhyaḥ)
Ablative सूक्तात् (sūktāt) सूक्ताभ्याम् (sūktābhyām) सूक्तेभ्यः (sūktebhyaḥ)
Genitive सूक्तस्य (sūktasya) सूक्तयोः (sūktayoḥ) सूक्तानाम् (sūktānām)
Locative सूक्ते (sūkte) सूक्तयोः (sūktayoḥ) सूक्तेषु (sūkteṣu)

Noun

edit

सूक्त (sūktá) stemn

  1. good speech
  2. wise saying
    Synonym: सूक्ति f (sūkti)
  3. song of praise
  4. a Vedic hymn

Declension

edit
Neuter a-stem declension of सूक्त
Nom. sg. सूक्तम् (sūktam)
Gen. sg. सूक्तस्य (sūktasya)
Singular Dual Plural
Nominative सूक्तम् (sūktam) सूक्ते (sūkte) सूक्तानि (sūktāni)
Vocative सूक्त (sūkta) सूक्ते (sūkte) सूक्तानि (sūktāni)
Accusative सूक्तम् (sūktam) सूक्ते (sūkte) सूक्तानि (sūktāni)
Instrumental सूक्तेन (sūktena) सूक्ताभ्याम् (sūktābhyām) सूक्तैः (sūktaiḥ)
Dative सूक्ताय (sūktāya) सूक्ताभ्याम् (sūktābhyām) सूक्तेभ्यः (sūktebhyaḥ)
Ablative सूक्तात् (sūktāt) सूक्ताभ्याम् (sūktābhyām) सूक्तेभ्यः (sūktebhyaḥ)
Genitive सूक्तस्य (sūktasya) सूक्तयोः (sūktayoḥ) सूक्तानाम् (sūktānām)
Locative सूक्ते (sūkte) सूक्तयोः (sūktayoḥ) सूक्तेषु (sūkteṣu)

Further reading

edit
  • Hellwig, Oliver (2010-2024) “sūkta”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.