स्थविर

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Related to स्थूर (sthūra, strong, thick); see there for more.[1]

Pronunciation

edit

Adjective

edit

स्थविर (sthávira) stem

  1. broad, thick
  2. compact, solid
  3. strong, powerful (RV., AV., Br., MBh., Hariv.)
  4. old, ancient, venerable (Br. etc.)

Declension

edit
Masculine a-stem declension of स्थविर (sthávira)
Singular Dual Plural
Nominative स्थविरः
stháviraḥ
स्थविरौ / स्थविरा¹
sthávirau / sthávirā¹
स्थविराः / स्थविरासः¹
sthávirāḥ / sthávirāsaḥ¹
Vocative स्थविर
sthávira
स्थविरौ / स्थविरा¹
sthávirau / sthávirā¹
स्थविराः / स्थविरासः¹
sthávirāḥ / sthávirāsaḥ¹
Accusative स्थविरम्
stháviram
स्थविरौ / स्थविरा¹
sthávirau / sthávirā¹
स्थविरान्
sthávirān
Instrumental स्थविरेण
sthávireṇa
स्थविराभ्याम्
sthávirābhyām
स्थविरैः / स्थविरेभिः¹
stháviraiḥ / sthávirebhiḥ¹
Dative स्थविराय
sthávirāya
स्थविराभ्याम्
sthávirābhyām
स्थविरेभ्यः
sthávirebhyaḥ
Ablative स्थविरात्
sthávirāt
स्थविराभ्याम्
sthávirābhyām
स्थविरेभ्यः
sthávirebhyaḥ
Genitive स्थविरस्य
sthávirasya
स्थविरयोः
sthávirayoḥ
स्थविराणाम्
sthávirāṇām
Locative स्थविरे
sthávire
स्थविरयोः
sthávirayoḥ
स्थविरेषु
sthávireṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्थविरा (sthávirā)
Singular Dual Plural
Nominative स्थविरा
sthávirā
स्थविरे
sthávire
स्थविराः
sthávirāḥ
Vocative स्थविरे
sthávire
स्थविरे
sthávire
स्थविराः
sthávirāḥ
Accusative स्थविराम्
sthávirām
स्थविरे
sthávire
स्थविराः
sthávirāḥ
Instrumental स्थविरया / स्थविरा¹
sthávirayā / sthávirā¹
स्थविराभ्याम्
sthávirābhyām
स्थविराभिः
sthávirābhiḥ
Dative स्थविरायै
sthávirāyai
स्थविराभ्याम्
sthávirābhyām
स्थविराभ्यः
sthávirābhyaḥ
Ablative स्थविरायाः / स्थविरायै²
sthávirāyāḥ / sthávirāyai²
स्थविराभ्याम्
sthávirābhyām
स्थविराभ्यः
sthávirābhyaḥ
Genitive स्थविरायाः / स्थविरायै²
sthávirāyāḥ / sthávirāyai²
स्थविरयोः
sthávirayoḥ
स्थविराणाम्
sthávirāṇām
Locative स्थविरायाम्
sthávirāyām
स्थविरयोः
sthávirayoḥ
स्थविरासु
sthávirāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्थविर (sthávira)
Singular Dual Plural
Nominative स्थविरम्
stháviram
स्थविरे
sthávire
स्थविराणि / स्थविरा¹
sthávirāṇi / sthávirā¹
Vocative स्थविर
sthávira
स्थविरे
sthávire
स्थविराणि / स्थविरा¹
sthávirāṇi / sthávirā¹
Accusative स्थविरम्
stháviram
स्थविरे
sthávire
स्थविराणि / स्थविरा¹
sthávirāṇi / sthávirā¹
Instrumental स्थविरेण
sthávireṇa
स्थविराभ्याम्
sthávirābhyām
स्थविरैः / स्थविरेभिः¹
stháviraiḥ / sthávirebhiḥ¹
Dative स्थविराय
sthávirāya
स्थविराभ्याम्
sthávirābhyām
स्थविरेभ्यः
sthávirebhyaḥ
Ablative स्थविरात्
sthávirāt
स्थविराभ्याम्
sthávirābhyām
स्थविरेभ्यः
sthávirebhyaḥ
Genitive स्थविरस्य
sthávirasya
स्थविरयोः
sthávirayoḥ
स्थविराणाम्
sthávirāṇām
Locative स्थविरे
sthávire
स्थविरयोः
sthávirayoḥ
स्थविरेषु
sthávireṣu
Notes
  • ¹Vedic

Noun

edit

स्थविर (sthávira) stemm

  1. an old man (W.)
    Coordinate term: स्थविरा (sthavirā, old woman)
  2. (Buddhism) an Elder (title of the oldest and most venerable Bhikṣus) (MWB. pg. 184, 255 etc.)
  3. an epithet of Brahmā (L.)
  4. (in the plural) name of a school (sect) (Buddh.)
    आर्यस्थाविरĀryasthāvira(name of a particular Buddhist sect)

Declension

edit
Masculine a-stem declension of स्थविर (sthávira)
Singular Dual Plural
Nominative स्थविरः
stháviraḥ
स्थविरौ / स्थविरा¹
sthávirau / sthávirā¹
स्थविराः / स्थविरासः¹
sthávirāḥ / sthávirāsaḥ¹
Vocative स्थविर
sthávira
स्थविरौ / स्थविरा¹
sthávirau / sthávirā¹
स्थविराः / स्थविरासः¹
sthávirāḥ / sthávirāsaḥ¹
Accusative स्थविरम्
stháviram
स्थविरौ / स्थविरा¹
sthávirau / sthávirā¹
स्थविरान्
sthávirān
Instrumental स्थविरेण
sthávireṇa
स्थविराभ्याम्
sthávirābhyām
स्थविरैः / स्थविरेभिः¹
stháviraiḥ / sthávirebhiḥ¹
Dative स्थविराय
sthávirāya
स्थविराभ्याम्
sthávirābhyām
स्थविरेभ्यः
sthávirebhyaḥ
Ablative स्थविरात्
sthávirāt
स्थविराभ्याम्
sthávirābhyām
स्थविरेभ्यः
sthávirebhyaḥ
Genitive स्थविरस्य
sthávirasya
स्थविरयोः
sthávirayoḥ
स्थविराणाम्
sthávirāṇām
Locative स्थविरे
sthávire
स्थविरयोः
sthávirayoḥ
स्थविरेषु
sthávireṣu
Notes
  • ¹Vedic

Noun

edit

स्थविर (sthávira) stemn

  1. benzoin (L.)

Declension

edit
Neuter a-stem declension of स्थविर (sthávira)
Singular Dual Plural
Nominative स्थविरम्
stháviram
स्थविरे
sthávire
स्थविराणि / स्थविरा¹
sthávirāṇi / sthávirā¹
Vocative स्थविर
sthávira
स्थविरे
sthávire
स्थविराणि / स्थविरा¹
sthávirāṇi / sthávirā¹
Accusative स्थविरम्
stháviram
स्थविरे
sthávire
स्थविराणि / स्थविरा¹
sthávirāṇi / sthávirā¹
Instrumental स्थविरेण
sthávireṇa
स्थविराभ्याम्
sthávirābhyām
स्थविरैः / स्थविरेभिः¹
stháviraiḥ / sthávirebhiḥ¹
Dative स्थविराय
sthávirāya
स्थविराभ्याम्
sthávirābhyām
स्थविरेभ्यः
sthávirebhyaḥ
Ablative स्थविरात्
sthávirāt
स्थविराभ्याम्
sthávirābhyām
स्थविरेभ्यः
sthávirebhyaḥ
Genitive स्थविरस्य
sthávirasya
स्थविरयोः
sthávirayoḥ
स्थविराणाम्
sthávirāṇām
Locative स्थविरे
sthávire
स्थविरयोः
sthávirayoḥ
स्थविरेषु
sthávireṣu
Notes
  • ¹Vedic

Derived terms

edit

Descendants

edit
  • Pali: thera

References

edit
  1. ^ Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 764