स्वतन्त्र

Nepali

edit

Pronunciation

edit

Adjective

edit

स्वतन्त्र (svatantra)

  1. free, independent

Sanskrit

edit

Alternative forms

edit

Etymology

edit

स्व (svá, own, one's own) +‎ तन्त्र (tántra, doctrine, rule). Literally, one one's own terms.

Pronunciation

edit

Adjective

edit

स्वतन्त्र (svátantra) stem

  1. free
  2. uncontrolled, independent
  3. chainless, self-sufficient

Inflection

edit
Masculine a-stem declension of स्वतन्त्र (svatantra)
Singular Dual Plural
Nominative स्वतन्त्रः
svatantraḥ
स्वतन्त्रौ / स्वतन्त्रा¹
svatantrau / svatantrā¹
स्वतन्त्राः / स्वतन्त्रासः¹
svatantrāḥ / svatantrāsaḥ¹
Vocative स्वतन्त्र
svatantra
स्वतन्त्रौ / स्वतन्त्रा¹
svatantrau / svatantrā¹
स्वतन्त्राः / स्वतन्त्रासः¹
svatantrāḥ / svatantrāsaḥ¹
Accusative स्वतन्त्रम्
svatantram
स्वतन्त्रौ / स्वतन्त्रा¹
svatantrau / svatantrā¹
स्वतन्त्रान्
svatantrān
Instrumental स्वतन्त्रेण
svatantreṇa
स्वतन्त्राभ्याम्
svatantrābhyām
स्वतन्त्रैः / स्वतन्त्रेभिः¹
svatantraiḥ / svatantrebhiḥ¹
Dative स्वतन्त्राय
svatantrāya
स्वतन्त्राभ्याम्
svatantrābhyām
स्वतन्त्रेभ्यः
svatantrebhyaḥ
Ablative स्वतन्त्रात्
svatantrāt
स्वतन्त्राभ्याम्
svatantrābhyām
स्वतन्त्रेभ्यः
svatantrebhyaḥ
Genitive स्वतन्त्रस्य
svatantrasya
स्वतन्त्रयोः
svatantrayoḥ
स्वतन्त्राणाम्
svatantrāṇām
Locative स्वतन्त्रे
svatantre
स्वतन्त्रयोः
svatantrayoḥ
स्वतन्त्रेषु
svatantreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्वतन्त्रा (svatantrā)
Singular Dual Plural
Nominative स्वतन्त्रा
svatantrā
स्वतन्त्रे
svatantre
स्वतन्त्राः
svatantrāḥ
Vocative स्वतन्त्रे
svatantre
स्वतन्त्रे
svatantre
स्वतन्त्राः
svatantrāḥ
Accusative स्वतन्त्राम्
svatantrām
स्वतन्त्रे
svatantre
स्वतन्त्राः
svatantrāḥ
Instrumental स्वतन्त्रया / स्वतन्त्रा¹
svatantrayā / svatantrā¹
स्वतन्त्राभ्याम्
svatantrābhyām
स्वतन्त्राभिः
svatantrābhiḥ
Dative स्वतन्त्रायै
svatantrāyai
स्वतन्त्राभ्याम्
svatantrābhyām
स्वतन्त्राभ्यः
svatantrābhyaḥ
Ablative स्वतन्त्रायाः / स्वतन्त्रायै²
svatantrāyāḥ / svatantrāyai²
स्वतन्त्राभ्याम्
svatantrābhyām
स्वतन्त्राभ्यः
svatantrābhyaḥ
Genitive स्वतन्त्रायाः / स्वतन्त्रायै²
svatantrāyāḥ / svatantrāyai²
स्वतन्त्रयोः
svatantrayoḥ
स्वतन्त्राणाम्
svatantrāṇām
Locative स्वतन्त्रायाम्
svatantrāyām
स्वतन्त्रयोः
svatantrayoḥ
स्वतन्त्रासु
svatantrāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्वतन्त्र (svatantra)
Singular Dual Plural
Nominative स्वतन्त्रम्
svatantram
स्वतन्त्रे
svatantre
स्वतन्त्राणि / स्वतन्त्रा¹
svatantrāṇi / svatantrā¹
Vocative स्वतन्त्र
svatantra
स्वतन्त्रे
svatantre
स्वतन्त्राणि / स्वतन्त्रा¹
svatantrāṇi / svatantrā¹
Accusative स्वतन्त्रम्
svatantram
स्वतन्त्रे
svatantre
स्वतन्त्राणि / स्वतन्त्रा¹
svatantrāṇi / svatantrā¹
Instrumental स्वतन्त्रेण
svatantreṇa
स्वतन्त्राभ्याम्
svatantrābhyām
स्वतन्त्रैः / स्वतन्त्रेभिः¹
svatantraiḥ / svatantrebhiḥ¹
Dative स्वतन्त्राय
svatantrāya
स्वतन्त्राभ्याम्
svatantrābhyām
स्वतन्त्रेभ्यः
svatantrebhyaḥ
Ablative स्वतन्त्रात्
svatantrāt
स्वतन्त्राभ्याम्
svatantrābhyām
स्वतन्त्रेभ्यः
svatantrebhyaḥ
Genitive स्वतन्त्रस्य
svatantrasya
स्वतन्त्रयोः
svatantrayoḥ
स्वतन्त्राणाम्
svatantrāṇām
Locative स्वतन्त्रे
svatantre
स्वतन्त्रयोः
svatantrayoḥ
स्वतन्त्रेषु
svatantreṣu
Notes
  • ¹Vedic

Synonyms

edit

Noun

edit

स्वतन्त्र (svátantra) stemn

  1. self-dependence, independence, self-will, freedom (Pañcat., Hit.)
  2. one's own system or school (Suṡr.)
  3. one's own army (Suṡr.)
  4. (religion) a particular doctrine of free-will or independence (Buddh.)

Inflection

edit
Neuter a-stem declension of स्वतन्त्र
Nom. sg. स्वतन्त्रम् (svatantram)
Gen. sg. स्वतन्त्रस्य (svatantrasya)
Singular Dual Plural
Nominative स्वतन्त्रम् (svatantram) स्वतन्त्रे (svatantre) स्वतन्त्रानि (svatantrāni)
Vocative स्वतन्त्र (svatantra) स्वतन्त्रे (svatantre) स्वतन्त्रानि (svatantrāni)
Accusative स्वतन्त्रम् (svatantram) स्वतन्त्रे (svatantre) स्वतन्त्रानि (svatantrāni)
Instrumental स्वतन्त्रेन (svatantrena) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रैः (svatantraiḥ)
Dative स्वतन्त्राय (svatantrāya) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रेभ्यः (svatantrebhyaḥ)
Ablative स्वतन्त्रात् (svatantrāt) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रेभ्यः (svatantrebhyaḥ)
Genitive स्वतन्त्रस्य (svatantrasya) स्वतन्त्रयोः (svatantrayoḥ) स्वतन्त्रानाम् (svatantrānām)
Locative स्वतन्त्रे (svatantre) स्वतन्त्रयोः (svatantrayoḥ) स्वतन्त्रेषु (svatantreṣu)

Derived terms

edit

Descendants

edit

References

edit