स्वतन्त्र

Nepali

edit

Pronunciation

edit

Adjective

edit

स्वतन्त्र (svatantra)

  1. free, independent

Sanskrit

edit

Alternative forms

edit

Etymology

edit

स्व (svá, own, one's own) +‎ तन्त्र (tántra, doctrine, rule). Literally, one one's own terms.

Pronunciation

edit

Adjective

edit

स्वतन्त्र (svátantra) stem

  1. free
  2. uncontrolled, independent
  3. chainless, self-sufficient

Inflection

edit
Masculine a-stem declension of स्वतन्त्र
singular dual plural
nominative स्वतन्त्रः (svatantraḥ) स्वतन्त्रौ (svatantrau)
स्वतन्त्रा¹ (svatantrā¹)
स्वतन्त्राः (svatantrāḥ)
स्वतन्त्रासः¹ (svatantrāsaḥ¹)
vocative स्वतन्त्र (svatantra) स्वतन्त्रौ (svatantrau)
स्वतन्त्रा¹ (svatantrā¹)
स्वतन्त्राः (svatantrāḥ)
स्वतन्त्रासः¹ (svatantrāsaḥ¹)
accusative स्वतन्त्रम् (svatantram) स्वतन्त्रौ (svatantrau)
स्वतन्त्रा¹ (svatantrā¹)
स्वतन्त्रान् (svatantrān)
instrumental स्वतन्त्रेण (svatantreṇa) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रैः (svatantraiḥ)
स्वतन्त्रेभिः¹ (svatantrebhiḥ¹)
dative स्वतन्त्राय (svatantrāya) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रेभ्यः (svatantrebhyaḥ)
ablative स्वतन्त्रात् (svatantrāt) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रेभ्यः (svatantrebhyaḥ)
genitive स्वतन्त्रस्य (svatantrasya) स्वतन्त्रयोः (svatantrayoḥ) स्वतन्त्राणाम् (svatantrāṇām)
locative स्वतन्त्रे (svatantre) स्वतन्त्रयोः (svatantrayoḥ) स्वतन्त्रेषु (svatantreṣu)
  • ¹Vedic
Feminine ā-stem declension of स्वतन्त्रा
singular dual plural
nominative स्वतन्त्रा (svatantrā) स्वतन्त्रे (svatantre) स्वतन्त्राः (svatantrāḥ)
vocative स्वतन्त्रे (svatantre) स्वतन्त्रे (svatantre) स्वतन्त्राः (svatantrāḥ)
accusative स्वतन्त्राम् (svatantrām) स्वतन्त्रे (svatantre) स्वतन्त्राः (svatantrāḥ)
instrumental स्वतन्त्रया (svatantrayā)
स्वतन्त्रा¹ (svatantrā¹)
स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्राभिः (svatantrābhiḥ)
dative स्वतन्त्रायै (svatantrāyai) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्राभ्यः (svatantrābhyaḥ)
ablative स्वतन्त्रायाः (svatantrāyāḥ)
स्वतन्त्रायै² (svatantrāyai²)
स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्राभ्यः (svatantrābhyaḥ)
genitive स्वतन्त्रायाः (svatantrāyāḥ)
स्वतन्त्रायै² (svatantrāyai²)
स्वतन्त्रयोः (svatantrayoḥ) स्वतन्त्राणाम् (svatantrāṇām)
locative स्वतन्त्रायाम् (svatantrāyām) स्वतन्त्रयोः (svatantrayoḥ) स्वतन्त्रासु (svatantrāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्वतन्त्र
singular dual plural
nominative स्वतन्त्रम् (svatantram) स्वतन्त्रे (svatantre) स्वतन्त्राणि (svatantrāṇi)
स्वतन्त्रा¹ (svatantrā¹)
vocative स्वतन्त्र (svatantra) स्वतन्त्रे (svatantre) स्वतन्त्राणि (svatantrāṇi)
स्वतन्त्रा¹ (svatantrā¹)
accusative स्वतन्त्रम् (svatantram) स्वतन्त्रे (svatantre) स्वतन्त्राणि (svatantrāṇi)
स्वतन्त्रा¹ (svatantrā¹)
instrumental स्वतन्त्रेण (svatantreṇa) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रैः (svatantraiḥ)
स्वतन्त्रेभिः¹ (svatantrebhiḥ¹)
dative स्वतन्त्राय (svatantrāya) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रेभ्यः (svatantrebhyaḥ)
ablative स्वतन्त्रात् (svatantrāt) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रेभ्यः (svatantrebhyaḥ)
genitive स्वतन्त्रस्य (svatantrasya) स्वतन्त्रयोः (svatantrayoḥ) स्वतन्त्राणाम् (svatantrāṇām)
locative स्वतन्त्रे (svatantre) स्वतन्त्रयोः (svatantrayoḥ) स्वतन्त्रेषु (svatantreṣu)
  • ¹Vedic

Synonyms

edit

Noun

edit

स्वतन्त्र (svátantra) stemn

  1. self-dependence, independence, self-will, freedom (Pañcat., Hit.)
  2. one's own system or school (Suṡr.)
  3. one's own army (Suṡr.)
  4. (religion) a particular doctrine of free-will or independence (Buddh.)

Inflection

edit
Neuter a-stem declension of स्वतन्त्र
Nom. sg. स्वतन्त्रम् (svatantram)
Gen. sg. स्वतन्त्रस्य (svatantrasya)
Singular Dual Plural
Nominative स्वतन्त्रम् (svatantram) स्वतन्त्रे (svatantre) स्वतन्त्रानि (svatantrāni)
Vocative स्वतन्त्र (svatantra) स्वतन्त्रे (svatantre) स्वतन्त्रानि (svatantrāni)
Accusative स्वतन्त्रम् (svatantram) स्वतन्त्रे (svatantre) स्वतन्त्रानि (svatantrāni)
Instrumental स्वतन्त्रेन (svatantrena) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रैः (svatantraiḥ)
Dative स्वतन्त्राय (svatantrāya) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रेभ्यः (svatantrebhyaḥ)
Ablative स्वतन्त्रात् (svatantrāt) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रेभ्यः (svatantrebhyaḥ)
Genitive स्वतन्त्रस्य (svatantrasya) स्वतन्त्रयोः (svatantrayoḥ) स्वतन्त्रानाम् (svatantrānām)
Locative स्वतन्त्रे (svatantre) स्वतन्त्रयोः (svatantrayoḥ) स्वतन्त्रेषु (svatantreṣu)

Derived terms

edit

Descendants

edit

References

edit