हरिमन्

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-European *ǵʰelh₃-mḗn (yellowness), from *ǵʰelh₃- (yellow).

Pronunciation edit

Noun edit

हरिमन् (harimán) stemm

  1. yellow colour
    1. yellowness (as a disease); jaundice
      • c. 1700 BCE – 1200 BCE, Ṛgveda 1.50.11:
        हृद्रोगं मम सूर्य हरिमाणं च नाशय ॥
        hṛdrogaṃ mama sūrya harimāṇaṃ ca nāśaya.
        O Sūrya remove my heart's disease, take from me this my yellow hue [jaundice].
      • c. 1200 BCE – 1000 BCE, Atharvaveda 9.8.1:
        हरिमाणं ते अङ्गेभ्योऽप्वामन्तरोदरात्।
        यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे ॥
        harimāṇaṃ te aṅgebhyoʼpvāmantarodarāt.
        yakṣmodhāmantarātmano bahirnirmantrayāmahe.
        The yellow Jaundice from thy limbs, and Colic from the parts within,
        And Phthisis from thine inward soul we charm away with this our spell.
    Synonyms: see Thesaurus:पाण्डु

Declension edit

Masculine an-stem declension of हरिमन् (harimán)
Singular Dual Plural
Nominative हरिमा
harimā́
हरिमाणौ / हरिमाणा¹
harimā́ṇau / harimā́ṇā¹
हरिमाणः
harimā́ṇaḥ
Vocative हरिमन्
háriman
हरिमाणौ / हरिमाणा¹
hárimāṇau / hárimāṇā¹
हरिमाणः
hárimāṇaḥ
Accusative हरिमाणम्
harimā́ṇam
हरिमाणौ / हरिमाणा¹
harimā́ṇau / harimā́ṇā¹
हरिम्णः
harimṇáḥ
Instrumental हरिम्णा
harimṇā́
हरिमभ्याम्
harimábhyām
हरिमभिः
harimábhiḥ
Dative हरिम्णे
harimṇé
हरिमभ्याम्
harimábhyām
हरिमभ्यः
harimábhyaḥ
Ablative हरिम्णः
harimṇáḥ
हरिमभ्याम्
harimábhyām
हरिमभ्यः
harimábhyaḥ
Genitive हरिम्णः
harimṇáḥ
हरिम्णोः
harimṇóḥ
हरिम्णाम्
harimṇā́m
Locative हरिम्णि / हरिमणि / हरिमन्¹
harimṇí / harimáṇi / harimán¹
हरिम्णोः
harimṇóḥ
हरिमसु
harimásu
Notes
  • ¹Vedic

Descendants edit

  • Hindi: हरिमा (harimā) (learned)

Further reading edit