Module:number list/data/sa

This module contains data on various types of numbers in Sanskrit.

Number Numeral Cardinal Ordinal Adverbial Multiplier Distributive
0 शून्य (śūnya)
1 एक (eka) प्रथम (prathama) एकधा (ekadhā) एकशस् (ekaśas)
2 द्व (dva) द्वितीय (dvitīya) द्विस् (dvis) द्विधा (dvidhā) द्विशस् (dviśas)
3 त्रि (tri) तृतीय (tṛtīya) त्रिस् (tris) त्रिशस् (triśas)
4 चतुर् (catur) चतुर्थ (caturtha), तुरीय (turīya) चतुस् (catus)
5 पञ्चन् (pañcan) पञ्चम (pañcama)
6 षष् (ṣaṣ) षष्ठ (ṣaṣṭha)
7 सप्त (sapta), सप्तन् (saptan) सप्तम (saptama)
8 अष्ट (aṣṭa), अष्टन् (aṣṭan) अष्टम (aṣṭama)
9 नव (nava), नवन् (navan) नवम (navama)
10 १० दश (daśa), दशन् (daśan) दशम (daśama)
11 ११ एकादश (ekādaśa)
12 १२ द्वादश (dvādaśa)
13 १३ त्रयोदश (trayodaśa)
14 १४ चतुर्दश (caturdaśa)
15 १५ पञ्चदश (pañcadaśa)
16 १६ षोडशन् (ṣoḍaśan)
17 १७ सप्तदश (saptadaśa)
18 १८ अष्टादश (aṣṭādaśa)
19 १९ नवदश (navadaśa), ऊनविंशति (ūnaviṃśati)
20 २० विंशति (viṃśati)
21 २१ एकविंशति (ekaviṃśati)
22 २२ द्वाविंशति (dvāviṃśati)
23 २३ त्रयोविंशति (trayoviṃśati)
24 २४ चतुर्विंशति (caturviṃśati)
25 २५ पञ्चविंशति (pañcaviṃśati)
26 २६ षड्विंशति (ṣaḍviṃśati)
27 २७ सप्तविंशति (saptaviṃśati)
28 २८ अष्टाविंशति (aṣṭāviṃśati)
29 २९ नवविंशति (navaviṃśati), ऊनत्रिंशत् (ūnatriṃśat)
30 ३० त्रिंशत् (triṃśat)
31 ३१ एकत्रिंशत् (ekatriṃśat)
32 ३२ द्वात्रिंशत् (dvātriṃśat)
33 ३३ त्रयस्त्रिंशत् (trayastriṃśat)
34 ३४ चतुस्त्रिंशत् (catustriṃśat)
35 ३५ पञ्चत्रिंशत् (pañcatriṃśat)
36 ३६ षट्त्रिंशत् (ṣaṭtriṃśat)
37 ३७ सप्तत्रिंशत् (saptatriṃśat)
38 ३८ अष्टात्रिंशत् (aṣṭātriṃśat)
39 ३९ नवत्रिंशत् (navatriṃśat), ऊनचत्वारिंशत् (ūnacatvāriṃśat)
40 ४० चत्वारिंशत् (catvāriṃśat)
41 ४१ एकचत्वारिंशत् (ekacatvāriṃśat)
42 ४२ द्विचत्वारिंशत् (dvicatvāriṃśat), द्वाचत्वारिंशत् (dvācatvāriṃśat)
43 ४३ त्रिचत्वारिंशत् (tricatvāriṃśat), त्रयश्चत्वारिंशत् (trayaścatvāriṃśat)
44 ४४ चतुश्चत्वारिंशत् (catuścatvāriṃśat)
45 ४५ पञ्चचत्वारिंशत् (pañcacatvāriṃśat)
46 ४६ षट्चत्वारिंशत् (ṣaṭcatvāriṃśat)
47 ४७ सप्तचत्वारिंशत् (saptacatvāriṃśat)
48 ४८ अष्टचत्वारिंशत् (aṣṭacatvāriṃśat), अष्टाचत्वारिंशत् (aṣṭācatvāriṃśat)
49 ४९ नवचत्वारिंशत् (navacatvāriṃśat), ऊनपञ्चाशत् (ūnapañcāśat)
50 ५० पञ्चाशत् (pañcāśat)
51 ५१ एकपञ्चाशत् (ekapañcāśat)
52 ५२ द्विपञ्चाशत् (dvipañcāśat), द्वापञ्चाशत् (dvāpañcāśat)
53 ५३ त्रिपञ्चाशत् (tripañcāśat), त्रयःपञ्चाशत् (trayaḥpañcāśat)
54 ५४ चतुःपञ्चाशत् (catuḥpañcāśat)
55 ५५ पञ्चपञ्चाशत् (pañcapañcāśat)
56 ५६ षट्पञ्चाशत् (ṣaṭpañcāśat)
57 ५७ सप्तपञ्चाशत् (saptapañcāśat)
58 ५८ अष्टपञ्चाशत् (aṣṭapañcāśat), अष्टापञ्चाशत् (aṣṭāpañcāśat)
59 ५९ नवपञ्चाशत् (navapañcāśat), ऊनषष्टि (ūnaṣaṣṭi)
60 ६० षष्टि (ṣaṣṭi)
61 ६१ एकषष्टि (ekaṣaṣṭi)
62 ६२ द्विषष्टि (dviṣaṣṭi), द्वाषष्टि (dvāṣaṣṭi)
63 ६३ त्रिषष्टि (triṣaṣṭi), त्रयःषष्टि (trayaḥṣaṣṭi)
64 ६४ चतुष्षष्टि (catuṣṣaṣṭi)
65 ६५ पञ्चषष्टि (pañcaṣaṣṭi)
66 ६६ षट्षष्टि (ṣaṭṣaṣṭi)
67 ६७ सप्तषष्टि (saptaṣaṣṭi)
68 ६८ अष्टषष्टि (aṣṭaṣaṣṭi), अष्टाषष्टि (aṣṭāṣaṣṭi)
69 ६९ नवषष्टि (navaṣaṣṭi), ऊनसप्तति (ūnasaptati)
70 ७० सप्तति (saptati)
71 ७१ एकसप्तति (ekasaptati)
72 ७२ द्विसप्तति (dvisaptati), द्वासप्तति (dvāsaptati)
73 ७३ त्रिसप्तति (trisaptati), त्रयस्सप्तति (trayassaptati)
74 ७४ चतुस्सप्तति (catussaptati)
75 ७५ पञ्चसप्तति (pañcasaptati)
76 ७६ षट्सप्तति (ṣaṭsaptati)
77 ७७ सप्तसप्तति (saptasaptati)
78 ७८ अष्टसप्तति (aṣṭasaptati), अष्टासप्तति (aṣṭāsaptati)
79 ७९ नवसप्तति (navasaptati), ऊनाशीति (ūnāśīti)
80 ८० अशीति (aśīti)
81 ८१ एकाशीति (ekāśīti)
82 ८२ द्व्यशीति (dvyaśīti)
83 ८३ त्र्यशीति (tryaśīti)
84 ८४ चतुरशीति (caturaśīti)
85 ८५ पञ्चाशीति (pañcāśīti)
86 ८६ षडशीति (ṣaḍaśīti)
87 ८७ सप्ताशीति (saptāśīti)
88 ८८ अष्टाशीति (aṣṭāśīti)
89 ८९ नवाशीति (navāśīti), ऊननवति (ūnanavati)
90 ९० नवति (navati)
91 ९१ एकनवति (ekanavati)
92 ९२ द्विनवति (dvinavati), द्वानवति (dvānavati)
93 ९३ त्रिनवति (trinavati), त्रयोनवति (trayonavati)
94 ९४ चतुर्नवति (caturnavati)
95 ९५ पञ्चनवति (pañcanavati)
96 ९६ षण्णवति (ṣaṇṇavati)
97 ९७ सप्तनवति (saptanavati)
98 ९८ अष्टनवति (aṣṭanavati), अष्टानवति (aṣṭānavati)
99 ९९ नवनवति (navanavati), ऊनशत (ūnaśata)
100 १०० शत (śata)
1,000 १००० सहस्र (sahasra)
10,000 १०००० अयुत (ayuta)
100,000 १००००० लक्ष (lakṣa)
1,000,000 (106) १०००००० प्रयुत (prayuta), नियुत (niyuta)
10,000,000 (107) १००००००० कोटि (koṭi)
100,000,000 (108) १०००००००० अर्बुद (arbuda)
1,000,000,000 (109) १००००००००० अब्ज (abja), महार्बुद (mahārbuda)
10,000,000,000 (1010) १०००००००००० खर्व (kharva)
100,000,000,000 (1011) १००००००००००० निखर्व (nikharva), महाखर्व (mahākharva)
1012 १०००००००००००० शङ्कु (śaṅku)
1013 १००००००००००००० जलधि (jaladhi), महाशङ्कु (mahāśaṅku)
1014 १०००००००००००००० अन्त्य (antya)
1015 १००००००००००००००० मध्य (madhya)
1016 १०००००००००००००००० परार्द्ध (parārddha)

local export = {numbers = {}}

-- Hindi numerals included

export.numbers[0] = {
    numeral = "०",
	cardinal = "शून्य",
}

export.numbers[1] = {
	numeral = "१",
	cardinal = "एक",
	ordinal = "प्रथम",
	multiplier = "एकधा",
	distributive = "एकशस्"
}

export.numbers[2] = {
	numeral = "२",
	cardinal = "द्व",
	ordinal = "द्वितीय",
	adverbial = "द्विस्",
	multiplier = "द्विधा", 
	distributive = "द्विशस्"
}

export.numbers[3] = {
	numeral = "३",
	cardinal = "त्रि",
	ordinal = "तृतीय",
	adverbial = "त्रिस्",
	distributive = "त्रिशस्"
}

export.numbers[4] = {
	numeral = "४",
	cardinal = "चतुर्",
	ordinal = {"चतुर्थ", "तुरीय"},
	adverbial = "चतुस्"
}

export.numbers[5] = {
	numeral = "५",
	cardinal = "पञ्चन्",
	ordinal = "पञ्चम"
}

export.numbers[6] = {
	numeral = "६",
	cardinal = "षष्",
	ordinal = "षष्ठ"
}

export.numbers[7] = {
	numeral = "७",
	cardinal = {"सप्त", "सप्तन्"},
	ordinal = "सप्तम"
}

export.numbers[8] = {
	numeral = "८",
	cardinal = {"अष्ट", "अष्टन्"},
	ordinal = "अष्टम"
}

export.numbers[9] = {
	numeral = "९",
	cardinal = {"नव", "नवन्"},
	ordinal = "नवम"
}

export.numbers[10] = {
	numeral = "१०",
	cardinal = {"दश", "दशन्"},
	ordinal = "दशम"
}

export.numbers[11] = {
	numeral = "११",
	cardinal = "एकादश",
}

export.numbers[12] = {
	numeral = "१२",
	cardinal = "द्वादश",
}

export.numbers[13] = {
	numeral = "१३",
	cardinal = "त्रयोदश",
}

export.numbers[14] = {
	numeral = "१४",
	cardinal = "चतुर्दश",
}

export.numbers[15] = {
	numeral = "१५",
	cardinal = "पञ्चदश",
}

export.numbers[16] = {
	numeral = "१६",
	cardinal = "षोडशन्",
}

export.numbers[17] = {
	numeral = "१७",
	cardinal = "सप्तदश",
}

export.numbers[18] = {
	numeral = "१८",
	cardinal = "अष्टादश"
}

export.numbers[19] = {
	numeral = "१९",
	cardinal = {"नवदश", "ऊनविंशति"},
}

export.numbers[20] = {
	numeral = "२०",
	cardinal = "विंशति",
}

export.numbers[21] = {
	numeral = "२१",
	cardinal = "एकविंशति",
}

export.numbers[22] = {
	numeral = "२२",
	cardinal = "द्वाविंशति",
}

export.numbers[23] = {
	numeral = "२३",
	cardinal = "त्रयोविंशति",
}

export.numbers[24] = {
	numeral = "२४",
	cardinal = "चतुर्विंशति",
}

export.numbers[25] = {
	numeral = "२५",
	cardinal = "पञ्चविंशति",
}

export.numbers[26] = {
	numeral = "२६",
	cardinal = "षड्विंशति",
}

export.numbers[27] = {
	numeral = "२७",
	cardinal = "सप्तविंशति",
}

export.numbers[28] = {
	numeral = "२८",
	cardinal = "अष्टाविंशति"
}

export.numbers[29] = {
	numeral = "२९",
	cardinal = {"नवविंशति", "ऊनत्रिंशत्"},

}

export.numbers[30] = {
	numeral = "३०",
	cardinal = "त्रिंशत्",
}

export.numbers[31] = {
	numeral = "३१",
	cardinal = "एकत्रिंशत्",
}

export.numbers[32] = {
	numeral = "३२",
	cardinal = "द्वात्रिंशत्",
}

export.numbers[33] = {
	numeral = "३३",
	cardinal = "त्रयस्त्रिंशत्",
}

export.numbers[34] = {
	numeral = "३४",
	cardinal = "चतुस्त्रिंशत्",
}

export.numbers[35] = {
	numeral = "३५",
	cardinal = "पञ्चत्रिंशत्",
}

export.numbers[36] = {
	numeral = "३६",
	cardinal = "षट्त्रिंशत्",
}

export.numbers[37] = {
	numeral = "३७",
	cardinal = "सप्तत्रिंशत्",
}

export.numbers[38] = {
	numeral = "३८",
	cardinal = "अष्टात्रिंशत्"
}

export.numbers[39] = {
	numeral = "३९",
	cardinal = {"नवत्रिंशत्", "ऊनचत्वारिंशत्"},
}

export.numbers[40] = {
	numeral = "४०",
	cardinal = "चत्वारिंशत्",
}

export.numbers[41] = {
	numeral = "४१",
	cardinal = "एकचत्वारिंशत्",
}

export.numbers[42] = {
	numeral = "४२",
	cardinal = {"द्विचत्वारिंशत्", "द्वाचत्वारिंशत्"},
}

export.numbers[43] = {
	numeral = "४३",
	cardinal = {"त्रिचत्वारिंशत्", "त्रयश्चत्वारिंशत्"},
}

export.numbers[44] = {
	numeral = "४४",
	cardinal = "चतुश्चत्वारिंशत्",
}

export.numbers[45] = {
	numeral = "४५",
	cardinal = "पञ्चचत्वारिंशत्",
}

export.numbers[46] = {
	numeral = "४६",
	cardinal = "षट्चत्वारिंशत्",
}

export.numbers[47] = {
	numeral = "४७",
	cardinal = "सप्तचत्वारिंशत्",
}

export.numbers[48] = {
	numeral = "४८",
	cardinal = {"अष्टचत्वारिंशत्", "अष्टाचत्वारिंशत्"},
}

export.numbers[49] = {
	numeral = "४९",
	cardinal = {"नवचत्वारिंशत्", "ऊनपञ्चाशत्"},
}

export.numbers[50] = {
	numeral = "५०",
	cardinal = "पञ्चाशत्",
}

export.numbers[51] = {
	numeral = "५१",
	cardinal = "एकपञ्चाशत्",
}

export.numbers[52] = {
	numeral = "५२",
	cardinal = {"द्विपञ्चाशत्", "द्वापञ्चाशत्"},
}

export.numbers[53] = {
	numeral = "५३",
	cardinal = {"त्रिपञ्चाशत्", "त्रयःपञ्चाशत्"},
}

export.numbers[54] = {
	numeral = "५४",
	cardinal = "चतुःपञ्चाशत्",
}

export.numbers[55] = {
	numeral = "५५",
	cardinal = "पञ्चपञ्चाशत्",
}

export.numbers[56] = {
	numeral = "५६",
	cardinal = "षट्पञ्चाशत्",
}

export.numbers[57] = {
	numeral = "५७",
	cardinal = "सप्तपञ्चाशत्",
}

export.numbers[58] = {
	numeral = "५८",
	cardinal = {"अष्टपञ्चाशत्", "अष्टापञ्चाशत्"},
}

export.numbers[59] = {
	numeral = "५९",
	cardinal = {"नवपञ्चाशत्", "ऊनषष्टि"},
}

export.numbers[60] = {
	numeral = "६०",
	cardinal = "षष्टि",
}

export.numbers[61] = {
	numeral = "६१",
	cardinal = "एकषष्टि",
}

export.numbers[62] = {
	numeral = "६२",
	cardinal = {"द्विषष्टि", "द्वाषष्टि"},
}

export.numbers[63] = {
	numeral = "६३",
	cardinal = {"त्रिषष्टि", "त्रयःषष्टि"},
}

export.numbers[64] = {
	numeral = "६४",
	cardinal = "चतुष्षष्टि",
}

export.numbers[65] = {
	numeral = "६५",
	cardinal = "पञ्चषष्टि",
}

export.numbers[66] = {
	numeral = "६६",
	cardinal = "षट्षष्टि",
}

export.numbers[67] = {
	numeral = "६७",
	cardinal = "सप्तषष्टि",
}

export.numbers[68] = {
	numeral = "६८",
	cardinal = {"अष्टषष्टि", "अष्टाषष्टि"},
}

export.numbers[69] = {
	numeral = "६९",
	cardinal = {"नवषष्टि", "ऊनसप्तति"},
}

export.numbers[70] = {
	numeral = "७०",
	cardinal = "सप्तति",
}

export.numbers[71] = {
	numeral = "७१",
	cardinal = "एकसप्तति",
}

export.numbers[72] = {
	numeral = "७२",
	cardinal = {"द्विसप्तति", "द्वासप्तति"},
}

export.numbers[73] = {
	numeral = "७३",
	cardinal = {"त्रिसप्तति", "त्रयस्सप्तति"},
}

export.numbers[74] = {
	numeral = "७४",
	cardinal = "चतुस्सप्तति",
}

export.numbers[75] = {
	numeral = "७५",
	cardinal = "पञ्चसप्तति",
}

export.numbers[76] = {
	numeral = "७६",
	cardinal = "षट्सप्तति",
}

export.numbers[77] = {
	numeral = "७७",
	cardinal = "सप्तसप्तति",
}

export.numbers[78] = {
	numeral = "७८",
	cardinal = {"अष्टसप्तति", "अष्टासप्तति"},
}

export.numbers[79] = {
	numeral = "७९",
	cardinal = {"नवसप्तति", "ऊनाशीति"},
}

export.numbers[80] = {
	numeral = "८०",
	cardinal = "अशीति",
}

export.numbers[81] = {
	numeral = "८१",
	cardinal = "एकाशीति",
}

export.numbers[82] = {
	numeral = "८२",
	cardinal = "द्व्यशीति",
}

export.numbers[83] = {
	numeral = "८३",
	cardinal = "त्र्यशीति",
}

export.numbers[84] = {
	numeral = "८४",
	cardinal = "चतुरशीति",
}

export.numbers[85] = {
	numeral = "८५",
	cardinal = "पञ्चाशीति",
}

export.numbers[86] = {
	numeral = "८६",
	cardinal = "षडशीति",
}

export.numbers[87] = {
	numeral = "८७",
	cardinal = "सप्ताशीति",
}

export.numbers[88] = {
	numeral = "८८",
	cardinal = "अष्टाशीति",
}

export.numbers[89] = {
	numeral = "८९",
	cardinal = {"नवाशीति", "ऊननवति"},
}

export.numbers[90] = {
	numeral = "९०",
	cardinal = "नवति",
}

export.numbers[91] = {
	numeral = "९१",
	cardinal = "एकनवति",
}

export.numbers[92] = {
	numeral = "९२",
	cardinal = {"द्विनवति", "द्वानवति"},
}

export.numbers[93] = {
	numeral = "९३",
	cardinal = {"त्रिनवति", "त्रयोनवति"},
}

export.numbers[94] = {
	numeral = "९४",
	cardinal = "चतुर्नवति",
}

export.numbers[95] = {
	numeral = "९५",
	cardinal = "पञ्चनवति",
}

export.numbers[96] = {
	numeral = "९६",
	cardinal = "षण्णवति",
}

export.numbers[97] = {
	numeral = "९७",
	cardinal = "सप्तनवति",
}

export.numbers[98] = {
	numeral = "९८",
	cardinal = {"अष्टनवति", "अष्टानवति"},
}

export.numbers[99] = {
	numeral = "९९",
	cardinal = {"नवनवति", "ऊनशत"},
}

export.numbers[100] = {
	numeral = "१००",
	cardinal = "शत",
}

export.numbers[1000] = {
	numeral = "१०००",
	cardinal = "सहस्र",
}

export.numbers[10000] = {
	numeral = "१००००",
	cardinal = "अयुत",
}

export.numbers[100000] = {
	numeral = "१०००००",
	cardinal = "लक्ष",
}

export.numbers[1000000] = {
	numeral = "१००००००",
	cardinal = {"प्रयुत", "नियुत"}
}

export.numbers[10000000] = {
	numeral = "१०००००००",
	cardinal = "कोटि",
}

export.numbers[100000000] = {
	numeral = "१००००००००",
	cardinal = "अर्बुद",
}

export.numbers[1000000000] = {
	numeral = "१०००००००००",
	cardinal = {"अब्ज", "महार्बुद"}
}
export.numbers[10000000000] = {
	numeral = "१००००००००००",
	cardinal = "खर्व",
}
export.numbers[100000000000] = {
	numeral = "१०००००००००००",
	cardinal = {"निखर्व", "महाखर्व"}
}
export.numbers[1000000000000] = {
	numeral = "१००००००००००००",
	cardinal = "महापद्म",
}
export.numbers[1000000000000] = {
	numeral = "१००००००००००००",
	cardinal = "शङ्कु",
}
export.numbers[10000000000000] = {
	numeral = "१०००००००००००००",
	cardinal = {"जलधि", "महाशङ्कु"}
}
export.numbers[100000000000000] = {
	numeral = "१००००००००००००००",
	cardinal = "अन्त्य",
}
export.numbers[1000000000000000] = {
	numeral = "१०००००००००००००००",
	cardinal = "मध्य",
}
export.numbers[10000000000000000] = {
	numeral = "१००००००००००००००००",
	cardinal = "परार्द्ध",
}

return export