Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-European *h₂él-eno-s, from the root *h₂el- (other, foreign). Cognate with Latin alius (whence English alien), Ancient Greek ἄλλος (állos), Old English elles (whence English else).

Pronunciation edit

Adjective edit

अरण (áraṇa) stem

  1. strange, foreign
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.75.19:
      यो नः स्वो अरणो यश्च निष्ट्यो जिघांसति।
      देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम्॥
      yó naḥ svó áraṇo yáśca níṣṭyo jíghāṃsati
      devā́stám sárve dhūrvantu bráhma várma mámā́ntaram
      Whoso would wish kill us, whether he be a strange foe or one of us,
      May all the gods discomfit him. My nearest, closest armour is prayer.
  2. distant

Declension edit

Masculine a-stem declension of अरण (áraṇa)
Singular Dual Plural
Nominative अरणः
áraṇaḥ
अरणौ / अरणा¹
áraṇau / áraṇā¹
अरणाः / अरणासः¹
áraṇāḥ / áraṇāsaḥ¹
Vocative अरण
áraṇa
अरणौ / अरणा¹
áraṇau / áraṇā¹
अरणाः / अरणासः¹
áraṇāḥ / áraṇāsaḥ¹
Accusative अरणम्
áraṇam
अरणौ / अरणा¹
áraṇau / áraṇā¹
अरणान्
áraṇān
Instrumental अरणेन
áraṇena
अरणाभ्याम्
áraṇābhyām
अरणैः / अरणेभिः¹
áraṇaiḥ / áraṇebhiḥ¹
Dative अरणाय
áraṇāya
अरणाभ्याम्
áraṇābhyām
अरणेभ्यः
áraṇebhyaḥ
Ablative अरणात्
áraṇāt
अरणाभ्याम्
áraṇābhyām
अरणेभ्यः
áraṇebhyaḥ
Genitive अरणस्य
áraṇasya
अरणयोः
áraṇayoḥ
अरणानाम्
áraṇānām
Locative अरणे
áraṇe
अरणयोः
áraṇayoḥ
अरणेषु
áraṇeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of अरणी (áraṇī)
Singular Dual Plural
Nominative अरणी
áraṇī
अरण्यौ / अरणी¹
áraṇyau / áraṇī¹
अरण्यः / अरणीः¹
áraṇyaḥ / áraṇīḥ¹
Vocative अरणि
áraṇi
अरण्यौ / अरणी¹
áraṇyau / áraṇī¹
अरण्यः / अरणीः¹
áraṇyaḥ / áraṇīḥ¹
Accusative अरणीम्
áraṇīm
अरण्यौ / अरणी¹
áraṇyau / áraṇī¹
अरणीः
áraṇīḥ
Instrumental अरण्या
áraṇyā
अरणीभ्याम्
áraṇībhyām
अरणीभिः
áraṇībhiḥ
Dative अरण्यै
áraṇyai
अरणीभ्याम्
áraṇībhyām
अरणीभ्यः
áraṇībhyaḥ
Ablative अरण्याः / अरण्यै²
áraṇyāḥ / áraṇyai²
अरणीभ्याम्
áraṇībhyām
अरणीभ्यः
áraṇībhyaḥ
Genitive अरण्याः / अरण्यै²
áraṇyāḥ / áraṇyai²
अरण्योः
áraṇyoḥ
अरणीनाम्
áraṇīnām
Locative अरण्याम्
áraṇyām
अरण्योः
áraṇyoḥ
अरणीषु
áraṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अरण (áraṇa)
Singular Dual Plural
Nominative अरणम्
áraṇam
अरणे
áraṇe
अरणानि / अरणा¹
áraṇāni / áraṇā¹
Vocative अरण
áraṇa
अरणे
áraṇe
अरणानि / अरणा¹
áraṇāni / áraṇā¹
Accusative अरणम्
áraṇam
अरणे
áraṇe
अरणानि / अरणा¹
áraṇāni / áraṇā¹
Instrumental अरणेन
áraṇena
अरणाभ्याम्
áraṇābhyām
अरणैः / अरणेभिः¹
áraṇaiḥ / áraṇebhiḥ¹
Dative अरणाय
áraṇāya
अरणाभ्याम्
áraṇābhyām
अरणेभ्यः
áraṇebhyaḥ
Ablative अरणात्
áraṇāt
अरणाभ्याम्
áraṇābhyām
अरणेभ्यः
áraṇebhyaḥ
Genitive अरणस्य
áraṇasya
अरणयोः
áraṇayoḥ
अरणानाम्
áraṇānām
Locative अरणे
áraṇe
अरणयोः
áraṇayoḥ
अरणेषु
áraṇeṣu
Notes
  • ¹Vedic

Derived terms edit

References edit