अर्चिस्

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root अर्च् (arc, to shine).

Pronunciation edit

Noun edit

अर्चिस् (arcís) stemn or f

  1. ray, flame, light, lustre, brilliance
    Synonyms: रुचि (ruci), शोभा (śobhā), भानु (bhānu), भर्गस् (bhargas), ज्योतिस् (jyotis)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.8.4:
      आ यः स्वर्ण भानुना चित्रो विभात्य्अर्चिषा
      अञ्जानो अजरैरभि ॥
      ā yaḥ svarṇa bhānunā citro vibhātyarciṣā .
      añjāno ajarairabhi .
      Who shines refulgent like the Sun, with brilliance and with fiery flame,
      Decked with imperishable splendour.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.62.1.1:
      उत्सूर्यो बृहद्अर्चींष्य्अश्रेत्पुरु विश्वा जनिम मानुषाणाम् ।
      utsūryo bṛhadarcīṃṣyaśretpuru viśvā janima mānuṣāṇām .
      Sūrya had sent aloft his beams of splendour over all the tribes of men in countless places.
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 5.9.33:
      दीपानां च प्रकाशेन तेजसा रावणस्य च ।
      अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत ॥
      dīpānāṃ ca prakāśena tejasā rāvaṇasya ca .
      arcirbhirbhūṣaṇānāṃ ca pradīptetyabhyamanyata .
      He imagined that the entire place was set ablaze with the glow of lamps, the lustre of Rāvaṇa and the lustre of ornaments.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 4.22.2:
      तांस्तु सिद्धेश्वरान् राजा व्योम्नोऽवतरतोऽर्चिषा ।
      लोकानपापान् कुर्वाणान् सानुगोऽचष्ट लक्षितान् ॥
      tāṃstu siddheśvarān rājā vyomnoʼvataratoʼrciṣā .
      lokānapāpān kurvāṇān sānugoʼcaṣṭa lakṣitān .
      Seeing the glowing brilliance of the four Kumāras, the masters of all mystic power, the King and his associates could recognise them as they descended from the sky.

Declension edit

Neuter is-stem declension of अर्चिस् (arcís)
Singular Dual Plural
Nominative अर्चिः
arcíḥ
अर्चिषी
arcíṣī
अर्चींषि
arcī́ṃṣi
Vocative अर्चिः
árciḥ
अर्चिषी
árciṣī
अर्चींषि
árcīṃṣi
Accusative अर्चिः
arcíḥ
अर्चिषी
arcíṣī
अर्चींषि
arcī́ṃṣi
Instrumental अर्चिषा
arcíṣā
अर्चिर्भ्याम्
arcírbhyām
अर्चिर्भिः
arcírbhiḥ
Dative अर्चिषे
arcíṣe
अर्चिर्भ्याम्
arcírbhyām
अर्चिर्भ्यः
arcírbhyaḥ
Ablative अर्चिषः
arcíṣaḥ
अर्चिर्भ्याम्
arcírbhyām
अर्चिर्भ्यः
arcírbhyaḥ
Genitive अर्चिषः
arcíṣaḥ
अर्चिषोः
arcíṣoḥ
अर्चिषाम्
arcíṣām
Locative अर्चिषि
arcíṣi
अर्चिषोः
arcíṣoḥ
अर्चिःषु
arcíḥṣu
Feminine is-stem declension of अर्चिस् (arcís)
Singular Dual Plural
Nominative अर्चिः
arcíḥ
अर्चिषौ / अर्चिषा¹
arcíṣau / arcíṣā¹
अर्चिषः
arcíṣaḥ
Vocative अर्चिः
árciḥ
अर्चिषौ / अर्चिषा¹
árciṣau / árciṣā¹
अर्चिषः
árciṣaḥ
Accusative अर्चिषम्
arcíṣam
अर्चिषौ / अर्चिषा¹
arcíṣau / arcíṣā¹
अर्चिषः
arcíṣaḥ
Instrumental अर्चिषा
arcíṣā
अर्चिर्भ्याम्
arcírbhyām
अर्चिर्भिः
arcírbhiḥ
Dative अर्चिषे
arcíṣe
अर्चिर्भ्याम्
arcírbhyām
अर्चिर्भ्यः
arcírbhyaḥ
Ablative अर्चिषः
arcíṣaḥ
अर्चिर्भ्याम्
arcírbhyām
अर्चिर्भ्यः
arcírbhyaḥ
Genitive अर्चिषः
arcíṣaḥ
अर्चिषोः
arcíṣoḥ
अर्चिषाम्
arcíṣām
Locative अर्चिषि
arcíṣi
अर्चिषोः
arcíṣoḥ
अर्चिःषु
arcíḥṣu
Notes
  • ¹Vedic

Descendants edit

  • Pali: acci, accī
  • Prakrit: 𑀅𑀘𑁆𑀘𑀺 (acci) (see there for further descendants)

Further reading edit