Hindi

edit
 आकृति on Hindi Wikipedia

Etymology

edit

Learned borrowing from Sanskrit आकृति (ākṛti).

Pronunciation

edit
  • (Delhi) IPA(key): /ɑːk.ɾɪ.t̪iː/, [äːk.ɾɪ.t̪iː]

Noun

edit

आकृति (ākŕtif

  1. shape, form, figure
    Synonyms: रूप (rūp), आकार (ākār)
  2. (geometry) shape
    इस आकृति की छह भुजाएँ हैं।
    is ākŕti kī chah bhujāẽ ha͠i.
    This shape has six sides.

Declension

edit

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of (ā́) +‎ कृति (kṛtí, making)

Pronunciation

edit

Noun

edit

आकृति (ākṛtí) stemf

  1. shape, form, figure
    Synonyms: रूप (rūpá), आकार (ākāra)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.164.12:
      पञ्च॑पादं पि॒तरं॒ द्वाद॑श्आकृतिं दि॒व आ॑हु॒: परे॒ अर्धे॑ पुरी॒षिण॑म्।
      अथे॒मे अ॒न्य उप॑रे विचक्ष॒णं स॒प्तच॑क्रे॒ षळ॑र आहु॒रर्पि॑तम्॥
      páñcapādaṃ pitáraṃ dvā́daśākṛtiṃ divá āhu: páre árdhe purīṣíṇam.
      áthemé anyá úpare vicakṣaṇáṃ saptácakre ṣáḷara āhurárpitam.
      They call him in the farther half of heaven the Sire five-footed, of twelve forms, wealthy in watery store.
      These others say that he, God with far-seeing eyes, is mounted on the lower seven-wheeled, six-spoked car.
  2. (geometry) shape

Declension

edit
Feminine i-stem declension of आकृति (ākṛtí)
Singular Dual Plural
Nominative आकृतिः
ākṛtíḥ
आकृती
ākṛtī́
आकृतयः
ākṛtáyaḥ
Vocative आकृते
ā́kṛte
आकृती
ā́kṛtī
आकृतयः
ā́kṛtayaḥ
Accusative आकृतिम्
ākṛtím
आकृती
ākṛtī́
आकृतीः
ākṛtī́ḥ
Instrumental आकृत्या / आकृती¹
ākṛtyā́ / ākṛtī́¹
आकृतिभ्याम्
ākṛtíbhyām
आकृतिभिः
ākṛtíbhiḥ
Dative आकृतये / आकृत्यै² / आकृती¹
ākṛtáye / ākṛtyaí² / ākṛtī́¹
आकृतिभ्याम्
ākṛtíbhyām
आकृतिभ्यः
ākṛtíbhyaḥ
Ablative आकृतेः / आकृत्याः² / आकृत्यै³
ākṛtéḥ / ākṛtyā́ḥ² / ākṛtyaí³
आकृतिभ्याम्
ākṛtíbhyām
आकृतिभ्यः
ākṛtíbhyaḥ
Genitive आकृतेः / आकृत्याः² / आकृत्यै³
ākṛtéḥ / ākṛtyā́ḥ² / ākṛtyaí³
आकृत्योः
ākṛtyóḥ
आकृतीनाम्
ākṛtīnā́m
Locative आकृतौ / आकृत्याम्² / आकृता¹
ākṛtaú / ākṛtyā́m² / ākṛtā́¹
आकृत्योः
ākṛtyóḥ
आकृतिषु
ākṛtíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas