Hindi

edit

Etymology

edit

Borrowed from Sanskrit कृति (kṛtí), ultimately from Proto-Indo-European *kʷer- (to do, make).

Pronunciation

edit

Noun

edit

कृति (kŕtif

  1. action, activity, doing, work
    Synonyms: क्रिया (kriyā), काम (kām)
  2. creation, piece

Declension

edit

Sanskrit

edit

Pronunciation

edit

Etymology 1

edit

From Proto-Indo-Aryan *kr̥tíṣ, from Proto-Indo-Iranian *kr̥tíš, from Proto-Indo-European *kʷr̥-tí-s, from *kʷer- (to do, make). Equivalent to the root कृ (kṛ) +‎ -ति (-ti).

Noun

edit

कृति (kṛtí) stemf

  1. the act of doing, making, performing, manufacturing, composing
  2. action, activity
  3. creation, work
  4. literary work
  5. a house of relics
  6. ‘magic’ » -कर
  7. a witch (compare कृत्या)
  8. a kind of अनुष्टुभ् metre (consisting of two पादs of twelve syllables each and a third पाद of eight syllables)
  9. another metre (a stanza of four lines with twenty syllables in each)
  10. (by extension) the number twenty
  11. a collective name of the metres कृति, प्रक्°, आक्°, विक्°, संक्°, अभिक्°, and उत्कृति
  12. a square number
  13. (drama) confirmation of any obtainment
  14. name of the wife of संह्राद and mother of पञ्च-जन
Declension
edit
Feminine i-stem declension of कृति (kṛtí)
Singular Dual Plural
Nominative कृतिः
kṛtíḥ
कृती
kṛtī́
कृतयः
kṛtáyaḥ
Vocative कृते
kṛ́te
कृती
kṛ́tī
कृतयः
kṛ́tayaḥ
Accusative कृतिम्
kṛtím
कृती
kṛtī́
कृतीः
kṛtī́ḥ
Instrumental कृत्या / कृती¹
kṛtyā́ / kṛtī́¹
कृतिभ्याम्
kṛtíbhyām
कृतिभिः
kṛtíbhiḥ
Dative कृतये / कृत्यै² / कृती¹
kṛtáye / kṛtyaí² / kṛtī́¹
कृतिभ्याम्
kṛtíbhyām
कृतिभ्यः
kṛtíbhyaḥ
Ablative कृतेः / कृत्याः² / कृत्यै³
kṛtéḥ / kṛtyā́ḥ² / kṛtyaí³
कृतिभ्याम्
kṛtíbhyām
कृतिभ्यः
kṛtíbhyaḥ
Genitive कृतेः / कृत्याः² / कृत्यै³
kṛtéḥ / kṛtyā́ḥ² / kṛtyaí³
कृत्योः
kṛtyóḥ
कृतीनाम्
kṛtīnā́m
Locative कृतौ / कृत्याम्² / कृता¹
kṛtaú / kṛtyā́m² / kṛtā́¹
कृत्योः
kṛtyóḥ
कृतिषु
kṛtíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Descendants
edit

Noun

edit

कृति (kṛti) stemm

  1. name of several persons
  2. name of a pupil of हिरण्य-नाभ
Declension
edit
Masculine i-stem declension of कृति (kṛtí)
Singular Dual Plural
Nominative कृतिः
kṛtíḥ
कृती
kṛtī́
कृतयः
kṛtáyaḥ
Vocative कृते
kṛ́te
कृती
kṛ́tī
कृतयः
kṛ́tayaḥ
Accusative कृतिम्
kṛtím
कृती
kṛtī́
कृतीन्
kṛtī́n
Instrumental कृतिना / कृत्या¹
kṛtínā / kṛtyā́¹
कृतिभ्याम्
kṛtíbhyām
कृतिभिः
kṛtíbhiḥ
Dative कृतये
kṛtáye
कृतिभ्याम्
kṛtíbhyām
कृतिभ्यः
kṛtíbhyaḥ
Ablative कृतेः / कृत्यः¹
kṛtéḥ / kṛtyáḥ¹
कृतिभ्याम्
kṛtíbhyām
कृतिभ्यः
kṛtíbhyaḥ
Genitive कृतेः / कृत्यः¹
kṛtéḥ / kṛtyáḥ¹
कृत्योः
kṛtyóḥ
कृतीनाम्
kṛtīnā́m
Locative कृतौ / कृता¹
kṛtaú / kṛtā́¹
कृत्योः
kṛtyóḥ
कृतिषु
kṛtíṣu
Notes
  • ¹Vedic

Etymology 2

edit

Ultimately from Proto-Indo-European *(s)ker- (to cut (off)).

Noun

edit

कृति (kṛti) stemf

  1. the act of hurting, injuring
  2. a knife, dagger, sword
Declension
edit
Feminine i-stem declension of कृति (kṛti)
Singular Dual Plural
Nominative कृतिः
kṛtiḥ
कृती
kṛtī
कृतयः
kṛtayaḥ
Vocative कृते
kṛte
कृती
kṛtī
कृतयः
kṛtayaḥ
Accusative कृतिम्
kṛtim
कृती
kṛtī
कृतीः
kṛtīḥ
Instrumental कृत्या / कृती¹
kṛtyā / kṛtī¹
कृतिभ्याम्
kṛtibhyām
कृतिभिः
kṛtibhiḥ
Dative कृतये / कृत्यै² / कृती¹
kṛtaye / kṛtyai² / kṛtī¹
कृतिभ्याम्
kṛtibhyām
कृतिभ्यः
kṛtibhyaḥ
Ablative कृतेः / कृत्याः² / कृत्यै³
kṛteḥ / kṛtyāḥ² / kṛtyai³
कृतिभ्याम्
kṛtibhyām
कृतिभ्यः
kṛtibhyaḥ
Genitive कृतेः / कृत्याः² / कृत्यै³
kṛteḥ / kṛtyāḥ² / kṛtyai³
कृत्योः
kṛtyoḥ
कृतीनाम्
kṛtīnām
Locative कृतौ / कृत्याम्² / कृता¹
kṛtau / kṛtyām² / kṛtā¹
कृत्योः
kṛtyoḥ
कृतिषु
kṛtiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

edit