Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *ā́-gatas (come, arrived), from Proto-Indo-European *gʷem-. Cognate with Khotanese 𑀆𑀢 (āta), Parthian [script needed] (āγad, come), Bashkardi [script needed] (yaht). By surface analysis, (ā) +‎ गम् (gam, root) +‎ -त (-ta).

Pronunciation edit

Participle edit

आगत (ā́gata)

  1. past participle of आगम् (āgam); come, arrived
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.71.10:
      सर्वे॑ नन्दन्ति य॒शस्आग॑तेन सभासा॒हेन॒ सख्या॒ सखा॑यः ।
      कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये॑षा॒मरं॑ हि॒तो भव॑ति॒ वाजि॑नाय ॥
      sárve nandanti yaśásā́gatena sabhāsāhéna sákhyā sákhāyaḥ .
      kilbiṣaspṛ́tpituṣáṇirhyèṣāmáraṃ hitó bhávati vā́jināya .
      All friends are joyful in the friend who has come in triumph, having conquered in assembly.
      He is their blame-averter, food-provider; he is prepared and fit for deed of vigour.
  2. returned
  3. come into existence, born

Declension edit

Masculine a-stem declension of आगत (ā́gata)
Singular Dual Plural
Nominative आगतः
ā́gataḥ
आगतौ / आगता¹
ā́gatau / ā́gatā¹
आगताः / आगतासः¹
ā́gatāḥ / ā́gatāsaḥ¹
Vocative आगत
ā́gata
आगतौ / आगता¹
ā́gatau / ā́gatā¹
आगताः / आगतासः¹
ā́gatāḥ / ā́gatāsaḥ¹
Accusative आगतम्
ā́gatam
आगतौ / आगता¹
ā́gatau / ā́gatā¹
आगतान्
ā́gatān
Instrumental आगतेन
ā́gatena
आगताभ्याम्
ā́gatābhyām
आगतैः / आगतेभिः¹
ā́gataiḥ / ā́gatebhiḥ¹
Dative आगताय
ā́gatāya
आगताभ्याम्
ā́gatābhyām
आगतेभ्यः
ā́gatebhyaḥ
Ablative आगतात्
ā́gatāt
आगताभ्याम्
ā́gatābhyām
आगतेभ्यः
ā́gatebhyaḥ
Genitive आगतस्य
ā́gatasya
आगतयोः
ā́gatayoḥ
आगतानाम्
ā́gatānām
Locative आगते
ā́gate
आगतयोः
ā́gatayoḥ
आगतेषु
ā́gateṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आगता (ā́gatā)
Singular Dual Plural
Nominative आगता
ā́gatā
आगते
ā́gate
आगताः
ā́gatāḥ
Vocative आगते
ā́gate
आगते
ā́gate
आगताः
ā́gatāḥ
Accusative आगताम्
ā́gatām
आगते
ā́gate
आगताः
ā́gatāḥ
Instrumental आगतया / आगता¹
ā́gatayā / ā́gatā¹
आगताभ्याम्
ā́gatābhyām
आगताभिः
ā́gatābhiḥ
Dative आगतायै
ā́gatāyai
आगताभ्याम्
ā́gatābhyām
आगताभ्यः
ā́gatābhyaḥ
Ablative आगतायाः / आगतायै²
ā́gatāyāḥ / ā́gatāyai²
आगताभ्याम्
ā́gatābhyām
आगताभ्यः
ā́gatābhyaḥ
Genitive आगतायाः / आगतायै²
ā́gatāyāḥ / ā́gatāyai²
आगतयोः
ā́gatayoḥ
आगतानाम्
ā́gatānām
Locative आगतायाम्
ā́gatāyām
आगतयोः
ā́gatayoḥ
आगतासु
ā́gatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आगत (ā́gata)
Singular Dual Plural
Nominative आगतम्
ā́gatam
आगते
ā́gate
आगतानि / आगता¹
ā́gatāni / ā́gatā¹
Vocative आगत
ā́gata
आगते
ā́gate
आगतानि / आगता¹
ā́gatāni / ā́gatā¹
Accusative आगतम्
ā́gatam
आगते
ā́gate
आगतानि / आगता¹
ā́gatāni / ā́gatā¹
Instrumental आगतेन
ā́gatena
आगताभ्याम्
ā́gatābhyām
आगतैः / आगतेभिः¹
ā́gataiḥ / ā́gatebhiḥ¹
Dative आगताय
ā́gatāya
आगताभ्याम्
ā́gatābhyām
आगतेभ्यः
ā́gatebhyaḥ
Ablative आगतात्
ā́gatāt
आगताभ्याम्
ā́gatābhyām
आगतेभ्यः
ā́gatebhyaḥ
Genitive आगतस्य
ā́gatasya
आगतयोः
ā́gatayoḥ
आगतानाम्
ā́gatānām
Locative आगते
ā́gate
आगतयोः
ā́gatayoḥ
आगतेषु
ā́gateṣu
Notes
  • ¹Vedic

Descendants edit

Further reading edit