Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Iranian *ā́-gatas (come, arrived), from Proto-Indo-European *gʷem-. Cognate with Khotanese 𑀆𑀢 (āta), Parthian [script needed] (āγad, come), Bashkardi [script needed] (yaht). By surface analysis, (ā) +‎ गम् (gam, root) +‎ -त (-ta).

Pronunciation

edit

Participle

edit

आगत (ā́gata) past passive participle (root आगम्)

  1. past participle of आगम् (āgam); come, arrived
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.71.10:
      सर्वे॑ नन्दन्ति य॒शस्आग॑तेन सभासा॒हेन॒ सख्या॒ सखा॑यः ।
      कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये॑षा॒मरं॑ हि॒तो भव॑ति॒ वाजि॑नाय ॥
      sárve nandanti yaśásā́gatena sabhāsāhéna sákhyā sákhāyaḥ.
      kilbiṣaspṛ́tpituṣáṇirhyèṣāmáraṃ hitó bhávati vā́jināya.
      All friends are joyful in the friend who has come in triumph, having conquered in assembly.
      He is their blame-averter, food-provider; he is prepared and fit for deed of vigour.
  2. returned
  3. come into existence, born

Declension

edit
Masculine a-stem declension of आगत
singular dual plural
nominative आगतः (ā́gataḥ) आगतौ (ā́gatau)
आगता¹ (ā́gatā¹)
आगताः (ā́gatāḥ)
आगतासः¹ (ā́gatāsaḥ¹)
accusative आगतम् (ā́gatam) आगतौ (ā́gatau)
आगता¹ (ā́gatā¹)
आगतान् (ā́gatān)
instrumental आगतेन (ā́gatena) आगताभ्याम् (ā́gatābhyām) आगतैः (ā́gataiḥ)
आगतेभिः¹ (ā́gatebhiḥ¹)
dative आगताय (ā́gatāya) आगताभ्याम् (ā́gatābhyām) आगतेभ्यः (ā́gatebhyaḥ)
ablative आगतात् (ā́gatāt) आगताभ्याम् (ā́gatābhyām) आगतेभ्यः (ā́gatebhyaḥ)
genitive आगतस्य (ā́gatasya) आगतयोः (ā́gatayoḥ) आगतानाम् (ā́gatānām)
locative आगते (ā́gate) आगतयोः (ā́gatayoḥ) आगतेषु (ā́gateṣu)
vocative आगत (ā́gata) आगतौ (ā́gatau)
आगता¹ (ā́gatā¹)
आगताः (ā́gatāḥ)
आगतासः¹ (ā́gatāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of आगता
singular dual plural
nominative आगता (ā́gatā) आगते (ā́gate) आगताः (ā́gatāḥ)
accusative आगताम् (ā́gatām) आगते (ā́gate) आगताः (ā́gatāḥ)
instrumental आगतया (ā́gatayā)
आगता¹ (ā́gatā¹)
आगताभ्याम् (ā́gatābhyām) आगताभिः (ā́gatābhiḥ)
dative आगतायै (ā́gatāyai) आगताभ्याम् (ā́gatābhyām) आगताभ्यः (ā́gatābhyaḥ)
ablative आगतायाः (ā́gatāyāḥ)
आगतायै² (ā́gatāyai²)
आगताभ्याम् (ā́gatābhyām) आगताभ्यः (ā́gatābhyaḥ)
genitive आगतायाः (ā́gatāyāḥ)
आगतायै² (ā́gatāyai²)
आगतयोः (ā́gatayoḥ) आगतानाम् (ā́gatānām)
locative आगतायाम् (ā́gatāyām) आगतयोः (ā́gatayoḥ) आगतासु (ā́gatāsu)
vocative आगते (ā́gate) आगते (ā́gate) आगताः (ā́gatāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आगत
singular dual plural
nominative आगतम् (ā́gatam) आगते (ā́gate) आगतानि (ā́gatāni)
आगता¹ (ā́gatā¹)
accusative आगतम् (ā́gatam) आगते (ā́gate) आगतानि (ā́gatāni)
आगता¹ (ā́gatā¹)
instrumental आगतेन (ā́gatena) आगताभ्याम् (ā́gatābhyām) आगतैः (ā́gataiḥ)
आगतेभिः¹ (ā́gatebhiḥ¹)
dative आगताय (ā́gatāya) आगताभ्याम् (ā́gatābhyām) आगतेभ्यः (ā́gatebhyaḥ)
ablative आगतात् (ā́gatāt) आगताभ्याम् (ā́gatābhyām) आगतेभ्यः (ā́gatebhyaḥ)
genitive आगतस्य (ā́gatasya) आगतयोः (ā́gatayoḥ) आगतानाम् (ā́gatānām)
locative आगते (ā́gate) आगतयोः (ā́gatayoḥ) आगतेषु (ā́gateṣu)
vocative आगत (ā́gata) आगते (ā́gate) आगतानि (ā́gatāni)
आगता¹ (ā́gatā¹)
  • ¹Vedic

Descendants

edit

Further reading

edit