आग्नेय

Hindi

edit

Etymology

edit

Borrowed from Sanskrit आग्नेय (āgneya).

Pronunciation

edit

Adjective

edit

आग्नेय (āgney) (indeclinable)

  1. volcanic, igneous
    आग्नेय पत्थरāgney pattharigneous rock
  2. incendiary, flammable
  3. (Vedic Hinduism) pertaining to Agni
  4. (chiefly vastu) southeast; southeastern

Derived terms

edit

References

edit

Marathi

edit
 
आग्नेय दिशा

Etymology

edit

Borrowed from Sanskrit आग्नेय (āgneya).

Pronunciation

edit

Adjective

edit

आग्नेय (āgneya)

  1. southeastern

Noun

edit

आग्नेय (āgneyaf

  1. southwest

See also

edit
वायव्य (vāyavya) उत्तर (uttar) ईशान्य (īśānya)
पश्चिम (paścim)   पूर्व (pūrva)
नैऋत्य (naiŕtya) दक्षिण (dakṣiṇ) आग्नेय (āgney)


Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Vrddhi derivative of अग्नि (agni) with a -य (-ya) extension.

Pronunciation

edit

Adjective

edit

आग्नेय (āgneyá)

  1. belonging, relating or consecrated to fire
  2. belonging, relating or consecrated to Agni, the god of fire

Declension

edit
Masculine a-stem declension of आग्नेय (āgneyá)
Singular Dual Plural
Nominative आग्नेयः
āgneyáḥ
आग्नेयौ / आग्नेया¹
āgneyaú / āgneyā́¹
आग्नेयाः / आग्नेयासः¹
āgneyā́ḥ / āgneyā́saḥ¹
Vocative आग्नेय
ā́gneya
आग्नेयौ / आग्नेया¹
ā́gneyau / ā́gneyā¹
आग्नेयाः / आग्नेयासः¹
ā́gneyāḥ / ā́gneyāsaḥ¹
Accusative आग्नेयम्
āgneyám
आग्नेयौ / आग्नेया¹
āgneyaú / āgneyā́¹
आग्नेयान्
āgneyā́n
Instrumental आग्नेयेन
āgneyéna
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयैः / आग्नेयेभिः¹
āgneyaíḥ / āgneyébhiḥ¹
Dative आग्नेयाय
āgneyā́ya
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयेभ्यः
āgneyébhyaḥ
Ablative आग्नेयात्
āgneyā́t
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयेभ्यः
āgneyébhyaḥ
Genitive आग्नेयस्य
āgneyásya
आग्नेययोः
āgneyáyoḥ
आग्नेयानाम्
āgneyā́nām
Locative आग्नेये
āgneyé
आग्नेययोः
āgneyáyoḥ
आग्नेयेषु
āgneyéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of आग्नेयी (āgneyī́)
Singular Dual Plural
Nominative आग्नेयी
āgneyī́
आग्नेय्यौ / आग्नेयी¹
āgneyyaù / āgneyī́¹
आग्नेय्यः / आग्नेयीः¹
āgneyyàḥ / āgneyī́ḥ¹
Vocative आग्नेयि
ā́gneyi
आग्नेय्यौ / आग्नेयी¹
ā́gneyyau / ā́gneyī¹
आग्नेय्यः / आग्नेयीः¹
ā́gneyyaḥ / ā́gneyīḥ¹
Accusative आग्नेयीम्
āgneyī́m
आग्नेय्यौ / आग्नेयी¹
āgneyyaù / āgneyī́¹
आग्नेयीः
āgneyī́ḥ
Instrumental आग्नेय्या
āgneyyā́
आग्नेयीभ्याम्
āgneyī́bhyām
आग्नेयीभिः
āgneyī́bhiḥ
Dative आग्नेय्यै
āgneyyaí
आग्नेयीभ्याम्
āgneyī́bhyām
आग्नेयीभ्यः
āgneyī́bhyaḥ
Ablative आग्नेय्याः / आग्नेय्यै²
āgneyyā́ḥ / āgneyyaí²
आग्नेयीभ्याम्
āgneyī́bhyām
आग्नेयीभ्यः
āgneyī́bhyaḥ
Genitive आग्नेय्याः / आग्नेय्यै²
āgneyyā́ḥ / āgneyyaí²
आग्नेय्योः
āgneyyóḥ
आग्नेयीनाम्
āgneyī́nām
Locative आग्नेय्याम्
āgneyyā́m
आग्नेय्योः
āgneyyóḥ
आग्नेयीषु
āgneyī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आग्नेय (āgneyá)
Singular Dual Plural
Nominative आग्नेयम्
āgneyám
आग्नेये
āgneyé
आग्नेयानि / आग्नेया¹
āgneyā́ni / āgneyā́¹
Vocative आग्नेय
ā́gneya
आग्नेये
ā́gneye
आग्नेयानि / आग्नेया¹
ā́gneyāni / ā́gneyā¹
Accusative आग्नेयम्
āgneyám
आग्नेये
āgneyé
आग्नेयानि / आग्नेया¹
āgneyā́ni / āgneyā́¹
Instrumental आग्नेयेन
āgneyéna
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयैः / आग्नेयेभिः¹
āgneyaíḥ / āgneyébhiḥ¹
Dative आग्नेयाय
āgneyā́ya
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयेभ्यः
āgneyébhyaḥ
Ablative आग्नेयात्
āgneyā́t
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयेभ्यः
āgneyébhyaḥ
Genitive आग्नेयस्य
āgneyásya
आग्नेययोः
āgneyáyoḥ
आग्नेयानाम्
āgneyā́nām
Locative आग्नेये
āgneyé
आग्नेययोः
āgneyáyoḥ
आग्नेयेषु
āgneyéṣu
Notes
  • ¹Vedic

Noun

edit

आग्नेय (āgneyá) stemm

  1. the south-east quarter, of which Agni is said to be the regent