Hindi edit

Etymology edit

Learned borrowing from Sanskrit उत्तर (uttara).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʊt̪.t̪əɾ/, [ʊt̪̚.t̪ɐɾ]

Noun edit

उत्तर (uttarm (Urdu spelling اُتر)

  1. reply, answer
    Synonym: जवाब (javāb)
    इस उत्तर ने हमें निराश कर दिया।
    is uttar ne hamẽ nirāś kar diyā.
    This reply disappointed us.
  2. north (cardinal direction)

Declension edit

Coordinate terms edit

  • (compass points)
पश्चिमोत्तर (paścimottar) उत्तर (uttar) पूर्वोत्तर (pūrvottar)
पश्चिम (paścim)   पूर्व (pūrv)
दक्षिण-पश्चिम (dakṣiṇ-paścim) दक्षिण (dakṣiṇ) दक्षिण-पूर्व (dakṣiṇ-pūrv)


Adjective edit

उत्तर (uttar) (indeclinable, Urdu spelling اُتر)

  1. north, northern
    Antonym: दक्षिण (dakṣiṇ)
    वह उत्तर-पूर्व एशिया जाना चाहता है।
    vah uttar-pūrv eśiyā jānā cāhtā hai.
    He wants to go to north-east Asia.
  2. (in compounds) following, after, subsequent

References edit


Konkani edit

Etymology edit

Learned borrowing from Sanskrit उत्तर (uttara).

Pronunciation edit

Noun edit

उत्तर (uttar) (Latin script uttor, Kannada script ಉತ್ತರ್)

  1. north

See also edit

Template:list:compass points/kok

References edit

  • Pushpak Bhattacharyya (2017) IndoWordNet[2]

Marathi edit

 
उत्तर दिशा

Etymology edit

Learned borrowing from Sanskrit उत्तर (uttara).

Pronunciation edit

Adjective edit

उत्तर (uttar)

  1. northern

Noun edit

उत्तर (uttarf

  1. north

Noun edit

उत्तर (uttarn

  1. answer, reply

Declension edit

Declension of उत्तर (neut cons-stem)
direct
singular
उत्तर
uttar
direct
plural
उत्तरे, उत्तरं
uttare, uttara
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
उत्तर
uttar
उत्तरे, उत्तरं
uttare, uttara
oblique
सामान्यरूप
उत्तरा
uttarā
उत्तरां-
uttarān-
acc. / dative
द्वितीया / चतुर्थी
उत्तराला
uttarālā
उत्तरांना
uttarānnā
ergative उत्तराने, उत्तरानं
uttarāne, uttarāna
उत्तरांनी
uttarānnī
instrumental उत्तराशी
uttarāśī
उत्तरांशी
uttarānśī
locative
सप्तमी
उत्तरात
uttarāt
उत्तरांत
uttarāt
vocative
संबोधन
उत्तरा
uttarā
उत्तरांनो
uttarānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of उत्तर (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
उत्तराचा
uttarāċā
उत्तराचे
uttarāċe
उत्तराची
uttarācī
उत्तराच्या
uttarācā
उत्तराचे, उत्तराचं
uttarāċe, uttarāċa
उत्तराची
uttarācī
उत्तराच्या
uttarācā
plural subject
अनेकवचनी कर्ता
उत्तरांचा
uttarānċā
उत्तरांचे
uttarānċe
उत्तरांची
uttarāñcī
उत्तरांच्या
uttarāncā
उत्तरांचे, उत्तरांचं
uttarānċe, uttarānċa
उत्तरांची
uttarāñcī
उत्तरांच्या
uttarāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

See also edit

References edit

  • Berntsen, Maxine, “उत्तर”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.

Nepali edit

Etymology edit

Learned borrowing from Sanskrit उत्तर (uttara).

Pronunciation edit

Noun edit

उत्तर (uttar)

  1. north
  2. answer, reply
    उत्तर-कापी  ―  uttar-kāpī  ―  answer-sheet
  3. argument

Further reading edit

  • उत्तर”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary]‎[3], Kathmandu: Nepal Academy, 2018
  • Schmidt, Ruth L. (1993) “उत्तर”, in A Practical Dictionary of Modern Nepali, Ratna Sagar

Pali edit

Alternative forms edit

Adjective edit

उत्तर

  1. Devanagari script form of uttara

Declension edit

Noun edit

उत्तर n

  1. Devanagari script form of uttara

Sanskrit edit

Alternative scripts edit

Pronunciation edit

  • (Vedic) IPA(key): /út.tɐ.ɾɐ/, [út̚.tɐ.ɾɐ]
  • (Classical) IPA(key): /ˈut̪.t̪ɐ.ɾɐ/, [ˈut̪̚.t̪ɐ.ɾɐ]
  • (file)

Etymology 1 edit

From Proto-Indo-Iranian *útˢtaras, from Proto-Indo-European *údteros (higher; later). Cognate with Ancient Greek ὕστερος (hústeros, latter), Pashto استرۍ (ustərai).[1]

Adjective edit

उत्तर (úttara) stem

  1. upper, higher, loftier
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.50.10:
      उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम्
      देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥
      udvayaṃ tamasaspari jyotiṣpaśyanta uttaram.
      devaṃ devatrā sūryamaganma jyotiruttamam.
      Looking upon the loftier light above the darkness we have come
      To Sūrya, God among the Gods, the light that is most excellent.
  2. better, superior
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.86.11:
      इन्द्राणीमासु नारिषु सुभगामहमश्रवम् ।
      नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः
      indrāṇīmāsu nāriṣu subhagāmahamaśravam.
      nahyasyā aparaṃ cana jarasā marate patirviśvasmādindra uttaraḥ.
      So I have heard Indrāṇī being called most fortunate among these women,
      For never shall her Consort die in future time through length of days. Superior is Indra to all.
  3. later, subsequent, following, latter
  4. north direction
Usage notes edit

While using the term in sense of "better", always ablative case is used for the term which is better than something.

Declension edit
Masculine a-stem declension of उत्तर (úttara)
Singular Dual Plural
Nominative उत्तरः
úttaraḥ
उत्तरौ / उत्तरा¹
úttarau / úttarā¹
उत्तराः / उत्तरासः¹
úttarāḥ / úttarāsaḥ¹
Vocative उत्तर
úttara
उत्तरौ / उत्तरा¹
úttarau / úttarā¹
उत्तराः / उत्तरासः¹
úttarāḥ / úttarāsaḥ¹
Accusative उत्तरम्
úttaram
उत्तरौ / उत्तरा¹
úttarau / úttarā¹
उत्तरान्
úttarān
Instrumental उत्तरेण
úttareṇa
उत्तराभ्याम्
úttarābhyām
उत्तरैः / उत्तरेभिः¹
úttaraiḥ / úttarebhiḥ¹
Dative उत्तराय
úttarāya
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Ablative उत्तरात्
úttarāt
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Genitive उत्तरस्य
úttarasya
उत्तरयोः
úttarayoḥ
उत्तराणाम्
úttarāṇām
Locative उत्तरे
úttare
उत्तरयोः
úttarayoḥ
उत्तरेषु
úttareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उत्तरा (úttarā)
Singular Dual Plural
Nominative उत्तरा
úttarā
उत्तरे
úttare
उत्तराः
úttarāḥ
Vocative उत्तरे
úttare
उत्तरे
úttare
उत्तराः
úttarāḥ
Accusative उत्तराम्
úttarām
उत्तरे
úttare
उत्तराः
úttarāḥ
Instrumental उत्तरया / उत्तरा¹
úttarayā / úttarā¹
उत्तराभ्याम्
úttarābhyām
उत्तराभिः
úttarābhiḥ
Dative उत्तरायै
úttarāyai
उत्तराभ्याम्
úttarābhyām
उत्तराभ्यः
úttarābhyaḥ
Ablative उत्तरायाः / उत्तरायै²
úttarāyāḥ / úttarāyai²
उत्तराभ्याम्
úttarābhyām
उत्तराभ्यः
úttarābhyaḥ
Genitive उत्तरायाः / उत्तरायै²
úttarāyāḥ / úttarāyai²
उत्तरयोः
úttarayoḥ
उत्तराणाम्
úttarāṇām
Locative उत्तरायाम्
úttarāyām
उत्तरयोः
úttarayoḥ
उत्तरासु
úttarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उत्तर (úttara)
Singular Dual Plural
Nominative उत्तरम्
úttaram
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Vocative उत्तर
úttara
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Accusative उत्तरम्
úttaram
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Instrumental उत्तरेण
úttareṇa
उत्तराभ्याम्
úttarābhyām
उत्तरैः / उत्तरेभिः¹
úttaraiḥ / úttarebhiḥ¹
Dative उत्तराय
úttarāya
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Ablative उत्तरात्
úttarāt
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Genitive उत्तरस्य
úttarasya
उत्तरयोः
úttarayoḥ
उत्तराणाम्
úttarāṇām
Locative उत्तरे
úttare
उत्तरयोः
úttarayoḥ
उत्तरेषु
úttareṣu
Notes
  • ¹Vedic
Coordinate terms edit
  • (compass points)
पश्चिमोत्तर (paścimottara) उत्तर (uttara) ईशान (īśāna)
पश्चिम (paścima)   पूर्व (pūrva)
दक्षिणपश्चिम (dakṣiṇapaścima) दक्षिण (dakṣiṇa) दक्षिणपूर्व (dakṣiṇapūrva)


Noun edit

उत्तर (úttara) stemn

  1. "subsequent speech", an answer, reply
Declension edit
Neuter a-stem declension of उत्तर (úttara)
Singular Dual Plural
Nominative उत्तरम्
úttaram
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Vocative उत्तर
úttara
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Accusative उत्तरम्
úttaram
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Instrumental उत्तरेण
úttareṇa
उत्तराभ्याम्
úttarābhyām
उत्तरैः / उत्तरेभिः¹
úttaraiḥ / úttarebhiḥ¹
Dative उत्तराय
úttarāya
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Ablative उत्तरात्
úttarāt
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Genitive उत्तरस्य
úttarasya
उत्तरयोः
úttarayoḥ
उत्तराणाम्
úttarāṇām
Locative उत्तरे
úttare
उत्तरयोः
úttarayoḥ
उत्तरेषु
úttareṣu
Notes
  • ¹Vedic
Descendants edit

Etymology 2 edit

उद्- (ud-, over, above) +‎ तॄ (tṝ, to cross).

Adjective edit

उत्तर (úttara) stem

  1. crossing over[2]
  2. to be crossed[2]
Declension edit
Masculine a-stem declension of उत्तर (úttara)
Singular Dual Plural
Nominative उत्तरः
úttaraḥ
उत्तरौ / उत्तरा¹
úttarau / úttarā¹
उत्तराः / उत्तरासः¹
úttarāḥ / úttarāsaḥ¹
Vocative उत्तर
úttara
उत्तरौ / उत्तरा¹
úttarau / úttarā¹
उत्तराः / उत्तरासः¹
úttarāḥ / úttarāsaḥ¹
Accusative उत्तरम्
úttaram
उत्तरौ / उत्तरा¹
úttarau / úttarā¹
उत्तरान्
úttarān
Instrumental उत्तरेण
úttareṇa
उत्तराभ्याम्
úttarābhyām
उत्तरैः / उत्तरेभिः¹
úttaraiḥ / úttarebhiḥ¹
Dative उत्तराय
úttarāya
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Ablative उत्तरात्
úttarāt
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Genitive उत्तरस्य
úttarasya
उत्तरयोः
úttarayoḥ
उत्तराणाम्
úttarāṇām
Locative उत्तरे
úttare
उत्तरयोः
úttarayoḥ
उत्तरेषु
úttareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उत्तरा (úttarā)
Singular Dual Plural
Nominative उत्तरा
úttarā
उत्तरे
úttare
उत्तराः
úttarāḥ
Vocative उत्तरे
úttare
उत्तरे
úttare
उत्तराः
úttarāḥ
Accusative उत्तराम्
úttarām
उत्तरे
úttare
उत्तराः
úttarāḥ
Instrumental उत्तरया / उत्तरा¹
úttarayā / úttarā¹
उत्तराभ्याम्
úttarābhyām
उत्तराभिः
úttarābhiḥ
Dative उत्तरायै
úttarāyai
उत्तराभ्याम्
úttarābhyām
उत्तराभ्यः
úttarābhyaḥ
Ablative उत्तरायाः / उत्तरायै²
úttarāyāḥ / úttarāyai²
उत्तराभ्याम्
úttarābhyām
उत्तराभ्यः
úttarābhyaḥ
Genitive उत्तरायाः / उत्तरायै²
úttarāyāḥ / úttarāyai²
उत्तरयोः
úttarayoḥ
उत्तराणाम्
úttarāṇām
Locative उत्तरायाम्
úttarāyām
उत्तरयोः
úttarayoḥ
उत्तरासु
úttarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उत्तर (úttara)
Singular Dual Plural
Nominative उत्तरम्
úttaram
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Vocative उत्तर
úttara
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Accusative उत्तरम्
úttaram
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Instrumental उत्तरेण
úttareṇa
उत्तराभ्याम्
úttarābhyām
उत्तरैः / उत्तरेभिः¹
úttaraiḥ / úttarebhiḥ¹
Dative उत्तराय
úttarāya
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Ablative उत्तरात्
úttarāt
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Genitive उत्तरस्य
úttarasya
उत्तरयोः
úttarayoḥ
उत्तराणाम्
úttarāṇām
Locative उत्तरे
úttare
उत्तरयोः
úttarayoḥ
उत्तरेषु
úttareṣu
Notes
  • ¹Vedic

References edit

  1. ^ Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 213
  2. 2.0 2.1 Monier Williams (1899) “Út-tara”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 179/2.