See also: -ista, istá, istà, išta, īsta, īstā, and ista

Sanskrit edit

Pronunciation edit

Alternative scripts edit

Etymology 1 edit

From Proto-Indo-Aryan *Hiṣṭás, from Proto-Indo-Iranian *Hištás, from Proto-Indo-European *h₂is-tós, from *h₂eys- (to want, to wish). Cognate with Avestan 𐬌𐬱𐬙𐬀 (išta). Equivalent to इष् (iṣ) +‎ -त (-ta).

Adjective edit

इष्ट (iṣṭá)

  1. sought, wished, desired
  2. liked, beloved
  3. agreeable, cherished
  4. reverenced, respected
  5. regarded as good
  6. valid
Declension edit
Masculine a-stem declension of इष्ट (iṣṭá)
Singular Dual Plural
Nominative इष्टः
iṣṭáḥ
इष्टौ / इष्टा¹
iṣṭaú / iṣṭā́¹
इष्टाः / इष्टासः¹
iṣṭā́ḥ / iṣṭā́saḥ¹
Vocative इष्ट
íṣṭa
इष्टौ / इष्टा¹
íṣṭau / íṣṭā¹
इष्टाः / इष्टासः¹
íṣṭāḥ / íṣṭāsaḥ¹
Accusative इष्टम्
iṣṭám
इष्टौ / इष्टा¹
iṣṭaú / iṣṭā́¹
इष्टान्
iṣṭā́n
Instrumental इष्टेन
iṣṭéna
इष्टाभ्याम्
iṣṭā́bhyām
इष्टैः / इष्टेभिः¹
iṣṭaíḥ / iṣṭébhiḥ¹
Dative इष्टाय
iṣṭā́ya
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Ablative इष्टात्
iṣṭā́t
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Genitive इष्टस्य
iṣṭásya
इष्टयोः
iṣṭáyoḥ
इष्टानाम्
iṣṭā́nām
Locative इष्टे
iṣṭé
इष्टयोः
iṣṭáyoḥ
इष्टेषु
iṣṭéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of इष्टा (iṣṭā́)
Singular Dual Plural
Nominative इष्टा
iṣṭā́
इष्टे
iṣṭé
इष्टाः
iṣṭā́ḥ
Vocative इष्टे
íṣṭe
इष्टे
íṣṭe
इष्टाः
íṣṭāḥ
Accusative इष्टाम्
iṣṭā́m
इष्टे
iṣṭé
इष्टाः
iṣṭā́ḥ
Instrumental इष्टया / इष्टा¹
iṣṭáyā / iṣṭā́¹
इष्टाभ्याम्
iṣṭā́bhyām
इष्टाभिः
iṣṭā́bhiḥ
Dative इष्टायै
iṣṭā́yai
इष्टाभ्याम्
iṣṭā́bhyām
इष्टाभ्यः
iṣṭā́bhyaḥ
Ablative इष्टायाः / इष्टायै²
iṣṭā́yāḥ / iṣṭā́yai²
इष्टाभ्याम्
iṣṭā́bhyām
इष्टाभ्यः
iṣṭā́bhyaḥ
Genitive इष्टायाः / इष्टायै²
iṣṭā́yāḥ / iṣṭā́yai²
इष्टयोः
iṣṭáyoḥ
इष्टानाम्
iṣṭā́nām
Locative इष्टायाम्
iṣṭā́yām
इष्टयोः
iṣṭáyoḥ
इष्टासु
iṣṭā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of इष्ट (iṣṭá)
Singular Dual Plural
Nominative इष्टम्
iṣṭám
इष्टे
iṣṭé
इष्टानि / इष्टा¹
iṣṭā́ni / iṣṭā́¹
Vocative इष्ट
íṣṭa
इष्टे
íṣṭe
इष्टानि / इष्टा¹
íṣṭāni / íṣṭā¹
Accusative इष्टम्
iṣṭám
इष्टे
iṣṭé
इष्टानि / इष्टा¹
iṣṭā́ni / iṣṭā́¹
Instrumental इष्टेन
iṣṭéna
इष्टाभ्याम्
iṣṭā́bhyām
इष्टैः / इष्टेभिः¹
iṣṭaíḥ / iṣṭébhiḥ¹
Dative इष्टाय
iṣṭā́ya
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Ablative इष्टात्
iṣṭā́t
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Genitive इष्टस्य
iṣṭásya
इष्टयोः
iṣṭáyoḥ
इष्टानाम्
iṣṭā́nām
Locative इष्टे
iṣṭé
इष्टयोः
iṣṭáyoḥ
इष्टेषु
iṣṭéṣu
Notes
  • ¹Vedic

Noun edit

इष्ट (iṣṭá) stemm

  1. lover, husband
  2. castor oil plant (Ricinus communis) L.
Declension edit
Masculine a-stem declension of इष्ट (iṣṭa)
Singular Dual Plural
Nominative इष्टः
iṣṭaḥ
इष्टौ / इष्टा¹
iṣṭau / iṣṭā¹
इष्टाः / इष्टासः¹
iṣṭāḥ / iṣṭāsaḥ¹
Vocative इष्ट
iṣṭa
इष्टौ / इष्टा¹
iṣṭau / iṣṭā¹
इष्टाः / इष्टासः¹
iṣṭāḥ / iṣṭāsaḥ¹
Accusative इष्टम्
iṣṭam
इष्टौ / इष्टा¹
iṣṭau / iṣṭā¹
इष्टान्
iṣṭān
Instrumental इष्टेन
iṣṭena
इष्टाभ्याम्
iṣṭābhyām
इष्टैः / इष्टेभिः¹
iṣṭaiḥ / iṣṭebhiḥ¹
Dative इष्टाय
iṣṭāya
इष्टाभ्याम्
iṣṭābhyām
इष्टेभ्यः
iṣṭebhyaḥ
Ablative इष्टात्
iṣṭāt
इष्टाभ्याम्
iṣṭābhyām
इष्टेभ्यः
iṣṭebhyaḥ
Genitive इष्टस्य
iṣṭasya
इष्टयोः
iṣṭayoḥ
इष्टानाम्
iṣṭānām
Locative इष्टे
iṣṭe
इष्टयोः
iṣṭayoḥ
इष्टेषु
iṣṭeṣu
Notes
  • ¹Vedic

Noun edit

इष्ट (iṣṭá) stemn

  1. wish, desire
Declension edit
Neuter a-stem declension of इष्ट (iṣṭa)
Singular Dual Plural
Nominative इष्टम्
iṣṭam
इष्टे
iṣṭe
इष्टानि / इष्टा¹
iṣṭāni / iṣṭā¹
Vocative इष्ट
iṣṭa
इष्टे
iṣṭe
इष्टानि / इष्टा¹
iṣṭāni / iṣṭā¹
Accusative इष्टम्
iṣṭam
इष्टे
iṣṭe
इष्टानि / इष्टा¹
iṣṭāni / iṣṭā¹
Instrumental इष्टेन
iṣṭena
इष्टाभ्याम्
iṣṭābhyām
इष्टैः / इष्टेभिः¹
iṣṭaiḥ / iṣṭebhiḥ¹
Dative इष्टाय
iṣṭāya
इष्टाभ्याम्
iṣṭābhyām
इष्टेभ्यः
iṣṭebhyaḥ
Ablative इष्टात्
iṣṭāt
इष्टाभ्याम्
iṣṭābhyām
इष्टेभ्यः
iṣṭebhyaḥ
Genitive इष्टस्य
iṣṭasya
इष्टयोः
iṣṭayoḥ
इष्टानाम्
iṣṭānām
Locative इष्टे
iṣṭe
इष्टयोः
iṣṭayoḥ
इष्टेषु
iṣṭeṣu
Notes
  • ¹Vedic

Descendants edit

Etymology 2 edit

From Proto-Indo-Aryan *Hiṣṭás, from Proto-Indo-Iranian *Hištás, from Proto-Indo-European *h₁iǵ-tó-s (worshipped), from *h₁yaǵ- (to worship), whence also यजति (yájati). The Sanskrit root is यज् (yaj).

Adjective edit

इष्ट (iṣṭá)

  1. worshipped with sacrifices
Declension edit
Masculine a-stem declension of इष्ट (iṣṭá)
Singular Dual Plural
Nominative इष्टः
iṣṭáḥ
इष्टौ / इष्टा¹
iṣṭaú / iṣṭā́¹
इष्टाः / इष्टासः¹
iṣṭā́ḥ / iṣṭā́saḥ¹
Vocative इष्ट
íṣṭa
इष्टौ / इष्टा¹
íṣṭau / íṣṭā¹
इष्टाः / इष्टासः¹
íṣṭāḥ / íṣṭāsaḥ¹
Accusative इष्टम्
iṣṭám
इष्टौ / इष्टा¹
iṣṭaú / iṣṭā́¹
इष्टान्
iṣṭā́n
Instrumental इष्टेन
iṣṭéna
इष्टाभ्याम्
iṣṭā́bhyām
इष्टैः / इष्टेभिः¹
iṣṭaíḥ / iṣṭébhiḥ¹
Dative इष्टाय
iṣṭā́ya
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Ablative इष्टात्
iṣṭā́t
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Genitive इष्टस्य
iṣṭásya
इष्टयोः
iṣṭáyoḥ
इष्टानाम्
iṣṭā́nām
Locative इष्टे
iṣṭé
इष्टयोः
iṣṭáyoḥ
इष्टेषु
iṣṭéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of इष्टा (iṣṭā́)
Singular Dual Plural
Nominative इष्टा
iṣṭā́
इष्टे
iṣṭé
इष्टाः
iṣṭā́ḥ
Vocative इष्टे
íṣṭe
इष्टे
íṣṭe
इष्टाः
íṣṭāḥ
Accusative इष्टाम्
iṣṭā́m
इष्टे
iṣṭé
इष्टाः
iṣṭā́ḥ
Instrumental इष्टया / इष्टा¹
iṣṭáyā / iṣṭā́¹
इष्टाभ्याम्
iṣṭā́bhyām
इष्टाभिः
iṣṭā́bhiḥ
Dative इष्टायै
iṣṭā́yai
इष्टाभ्याम्
iṣṭā́bhyām
इष्टाभ्यः
iṣṭā́bhyaḥ
Ablative इष्टायाः / इष्टायै²
iṣṭā́yāḥ / iṣṭā́yai²
इष्टाभ्याम्
iṣṭā́bhyām
इष्टाभ्यः
iṣṭā́bhyaḥ
Genitive इष्टायाः / इष्टायै²
iṣṭā́yāḥ / iṣṭā́yai²
इष्टयोः
iṣṭáyoḥ
इष्टानाम्
iṣṭā́nām
Locative इष्टायाम्
iṣṭā́yām
इष्टयोः
iṣṭáyoḥ
इष्टासु
iṣṭā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of इष्ट (iṣṭá)
Singular Dual Plural
Nominative इष्टम्
iṣṭám
इष्टे
iṣṭé
इष्टानि / इष्टा¹
iṣṭā́ni / iṣṭā́¹
Vocative इष्ट
íṣṭa
इष्टे
íṣṭe
इष्टानि / इष्टा¹
íṣṭāni / íṣṭā¹
Accusative इष्टम्
iṣṭám
इष्टे
iṣṭé
इष्टानि / इष्टा¹
iṣṭā́ni / iṣṭā́¹
Instrumental इष्टेन
iṣṭéna
इष्टाभ्याम्
iṣṭā́bhyām
इष्टैः / इष्टेभिः¹
iṣṭaíḥ / iṣṭébhiḥ¹
Dative इष्टाय
iṣṭā́ya
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Ablative इष्टात्
iṣṭā́t
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Genitive इष्टस्य
iṣṭásya
इष्टयोः
iṣṭáyoḥ
इष्टानाम्
iṣṭā́nām
Locative इष्टे
iṣṭé
इष्टयोः
iṣṭáyoḥ
इष्टेषु
iṣṭéṣu
Notes
  • ¹Vedic

References edit