Sanskrit edit

Alternative scripts edit

Etymology edit

(i, this, that) +‎ दृश् (dṛś, to see, look).

Pronunciation edit

Adjective edit

ईदृश (īdṛśa) stem

  1. endowed with such qualities, such

Declension edit

Masculine a-stem declension of ईदृश
Nom. sg. ईदृशः (īdṛśaḥ)
Gen. sg. ईदृशस्य (īdṛśasya)
Singular Dual Plural
Nominative ईदृशः (īdṛśaḥ) ईदृशौ (īdṛśau) ईदृशाः (īdṛśāḥ)
Vocative ईदृश (īdṛśa) ईदृशौ (īdṛśau) ईदृशाः (īdṛśāḥ)
Accusative ईदृशम् (īdṛśam) ईदृशौ (īdṛśau) ईदृशान् (īdṛśān)
Instrumental ईदृशेन (īdṛśena) ईदृशाभ्याम् (īdṛśābhyām) ईदृशैः (īdṛśaiḥ)
Dative ईदृशाय (īdṛśāya) ईदृशाभ्याम् (īdṛśābhyām) ईदृशेभ्यः (īdṛśebhyaḥ)
Ablative ईदृशात् (īdṛśāt) ईदृशाभ्याम् (īdṛśābhyām) ईदृशेभ्यः (īdṛśebhyaḥ)
Genitive ईदृशस्य (īdṛśasya) ईदृशयोः (īdṛśayoḥ) ईदृशानाम् (īdṛśānām)
Locative ईदृशे (īdṛśe) ईदृशयोः (īdṛśayoḥ) ईदृशेषु (īdṛśeṣu)
Feminine ā-stem declension of ईदृश
Nom. sg. ईदृशा (īdṛśā)
Gen. sg. ईदृशायाः (īdṛśāyāḥ)
Singular Dual Plural
Nominative ईदृशा (īdṛśā) ईदृशे (īdṛśe) ईदृशाः (īdṛśāḥ)
Vocative ईदृशे (īdṛśe) ईदृशे (īdṛśe) ईदृशाः (īdṛśāḥ)
Accusative ईदृशाम् (īdṛśām) ईदृशे (īdṛśe) ईदृशाः (īdṛśāḥ)
Instrumental ईदृशया (īdṛśayā) ईदृशाभ्याम् (īdṛśābhyām) ईदृशाभिः (īdṛśābhiḥ)
Dative ईदृशायै (īdṛśāyai) ईदृशाभ्याम् (īdṛśābhyām) ईदृशाभ्यः (īdṛśābhyaḥ)
Ablative ईदृशायाः (īdṛśāyāḥ) ईदृशाभ्याम् (īdṛśābhyām) ईदृशाभ्यः (īdṛśābhyaḥ)
Genitive ईदृशायाः (īdṛśāyāḥ) ईदृशयोः (īdṛśayoḥ) ईदृशानाम् (īdṛśānām)
Locative ईदृशायाम् (īdṛśāyām) ईदृशयोः (īdṛśayoḥ) ईदृशासु (īdṛśāsu)
Neuter a-stem declension of ईदृश
Nom. sg. ईदृशम् (īdṛśam)
Gen. sg. ईदृशस्य (īdṛśasya)
Singular Dual Plural
Nominative ईदृशम् (īdṛśam) ईदृशे (īdṛśe) ईदृशानि (īdṛśāni)
Vocative ईदृश (īdṛśa) ईदृशे (īdṛśe) ईदृशानि (īdṛśāni)
Accusative ईदृशम् (īdṛśam) ईदृशे (īdṛśe) ईदृशानि (īdṛśāni)
Instrumental ईदृशेन (īdṛśena) ईदृशाभ्याम् (īdṛśābhyām) ईदृशैः (īdṛśaiḥ)
Dative ईदृशाय (īdṛśāya) ईदृशाभ्याम् (īdṛśābhyām) ईदृशेभ्यः (īdṛśebhyaḥ)
Ablative ईदृशात् (īdṛśāt) ईदृशाभ्याम् (īdṛśābhyām) ईदृशेभ्यः (īdṛśebhyaḥ)
Genitive ईदृशस्य (īdṛśasya) ईदृशयोः (īdṛśayoḥ) ईदृशानाम् (īdṛśānām)
Locative ईदृशे (īdṛśe) ईदृशयोः (īdṛśayoḥ) ईदृशेषु (īdṛśeṣu)

References edit

  • Monier Williams (1899) “ईदृश”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 170/2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 204