Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit उपम (upamá).

Pronunciation

edit

Adjective

edit

उपम (upam) (indeclinable) (rare, formal)

  1. equal, similar, resembling, like
  2. uppermost, highest, best

Proper noun

edit

उपम (upamm

  1. a male given name, Upam, from Sanskrit

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From उप- (upa-) +‎ -म (-ma).[1]

Pronunciation

edit

Adjective

edit

उपम (upamá) stem

  1. uppermost, highest
  2. most excellent, eminent, best
  3. nearest, next, first
  4. equal, similar, resembling, like

Declension

edit
Masculine a-stem declension of उपम (upamá)
Singular Dual Plural
Nominative उपमः
upamáḥ
उपमौ / उपमा¹
upamaú / upamā́¹
उपमाः / उपमासः¹
upamā́ḥ / upamā́saḥ¹
Vocative उपम
úpama
उपमौ / उपमा¹
úpamau / úpamā¹
उपमाः / उपमासः¹
úpamāḥ / úpamāsaḥ¹
Accusative उपमम्
upamám
उपमौ / उपमा¹
upamaú / upamā́¹
उपमान्
upamā́n
Instrumental उपमेन
upaména
उपमाभ्याम्
upamā́bhyām
उपमैः / उपमेभिः¹
upamaíḥ / upamébhiḥ¹
Dative उपमाय
upamā́ya
उपमाभ्याम्
upamā́bhyām
उपमेभ्यः
upamébhyaḥ
Ablative उपमात्
upamā́t
उपमाभ्याम्
upamā́bhyām
उपमेभ्यः
upamébhyaḥ
Genitive उपमस्य
upamásya
उपमयोः
upamáyoḥ
उपमानाम्
upamā́nām
Locative उपमे
upamé
उपमयोः
upamáyoḥ
उपमेषु
upaméṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उपमा (upamā́)
Singular Dual Plural
Nominative उपमा
upamā́
उपमे
upamé
उपमाः
upamā́ḥ
Vocative उपमे
úpame
उपमे
úpame
उपमाः
úpamāḥ
Accusative उपमाम्
upamā́m
उपमे
upamé
उपमाः
upamā́ḥ
Instrumental उपमया / उपमा¹
upamáyā / upamā́¹
उपमाभ्याम्
upamā́bhyām
उपमाभिः
upamā́bhiḥ
Dative उपमायै
upamā́yai
उपमाभ्याम्
upamā́bhyām
उपमाभ्यः
upamā́bhyaḥ
Ablative उपमायाः / उपमायै²
upamā́yāḥ / upamā́yai²
उपमाभ्याम्
upamā́bhyām
उपमाभ्यः
upamā́bhyaḥ
Genitive उपमायाः / उपमायै²
upamā́yāḥ / upamā́yai²
उपमयोः
upamáyoḥ
उपमानाम्
upamā́nām
Locative उपमायाम्
upamā́yām
उपमयोः
upamáyoḥ
उपमासु
upamā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उपम (upamá)
Singular Dual Plural
Nominative उपमम्
upamám
उपमे
upamé
उपमानि / उपमा¹
upamā́ni / upamā́¹
Vocative उपम
úpama
उपमे
úpame
उपमानि / उपमा¹
úpamāni / úpamā¹
Accusative उपमम्
upamám
उपमे
upamé
उपमानि / उपमा¹
upamā́ni / upamā́¹
Instrumental उपमेन
upaména
उपमाभ्याम्
upamā́bhyām
उपमैः / उपमेभिः¹
upamaíḥ / upamébhiḥ¹
Dative उपमाय
upamā́ya
उपमाभ्याम्
upamā́bhyām
उपमेभ्यः
upamébhyaḥ
Ablative उपमात्
upamā́t
उपमाभ्याम्
upamā́bhyām
उपमेभ्यः
upamébhyaḥ
Genitive उपमस्य
upamásya
उपमयोः
upamáyoḥ
उपमानाम्
upamā́nām
Locative उपमे
upamé
उपमयोः
upamáyoḥ
उपमेषु
upaméṣu
Notes
  • ¹Vedic

Derived terms

edit

Descendants

edit
  • Hindi: उपम (upam) (learned)

References

edit
  1. ^ Turner, Ralph Lilley (1969–1985) “upamá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading

edit