Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From कृ (kṛ, to do; to make, root) +‎ -तृ (-tṛ, agent suffix) with guṇa. Compare Latin creātor.

Pronunciation

edit

Noun

edit

कर्तृ (kartṛ́) stemm or f or n

  1. maker; doer; agent; author (one who does, makes, or acts)
  2. (grammar, in the masculine) the agent of an action; the active noun; the subject
    Antonym: कर्मन् (karman, grammatical object; patient)

Usage notes

edit
  • As "doer/maker/creator of ..." etc, it is used with the genitive or accusative case. It can also form compounds.
    ऋणस्य कर्ताṛṇasya kartādebtor; the one who incurs debt (with genitive)
    सुवर्णकर्ताsuvarṇakartāgoldsmith (in compound word)
  • This agent noun serves as the stem for the periphrastic future tense of the verb root कृ (kṛ).
    सा कर्ताkartā.She will do.

Declension

edit
Masculine ṛ-stem declension of कर्तृ (kartṛ́)
Singular Dual Plural
Nominative कर्ता
kartā́
कर्तारौ / कर्तारा¹
kartā́rau / kartā́rā¹
कर्तारः
kartā́raḥ
Vocative कर्तः
kártaḥ
कर्तारौ / कर्तारा¹
kártārau / kártārā¹
कर्तारः
kártāraḥ
Accusative कर्तारम्
kartā́ram
कर्तारौ / कर्तारा¹
kartā́rau / kartā́rā¹
कर्तॄन्
kartṝ́n
Instrumental कर्त्रा
kartrā́
कर्तृभ्याम्
kartṛ́bhyām
कर्तृभिः
kartṛ́bhiḥ
Dative कर्त्रे
kartré
कर्तृभ्याम्
kartṛ́bhyām
कर्तृभ्यः
kartṛ́bhyaḥ
Ablative कर्तुः
kartúḥ
कर्तृभ्याम्
kartṛ́bhyām
कर्तृभ्यः
kartṛ́bhyaḥ
Genitive कर्तुः
kartúḥ
कर्त्रोः
kartróḥ
कर्तॄणाम्
kartṝṇā́m
Locative कर्तरि
kartári
कर्त्रोः
kartróḥ
कर्तृषु
kartṛ́ṣu
Notes
  • ¹Vedic
Feminine ṛ-stem declension of कर्तृ (kartṛ́)
Singular Dual Plural
Nominative कर्ता
kartā́
कर्तारौ / कर्तारा¹
kartā́rau / kartā́rā¹
कर्तारः
kartā́raḥ
Vocative कर्तः
kártaḥ
कर्तारौ / कर्तारा¹
kártārau / kártārā¹
कर्तारः
kártāraḥ
Accusative कर्तारम्
kartā́ram
कर्तारौ / कर्तारा¹
kartā́rau / kartā́rā¹
कर्तॄः
kartṝ́ḥ
Instrumental कर्त्रा
kartrā́
कर्तृभ्याम्
kartṛ́bhyām
कर्तृभिः
kartṛ́bhiḥ
Dative कर्त्रे
kartré
कर्तृभ्याम्
kartṛ́bhyām
कर्तृभ्यः
kartṛ́bhyaḥ
Ablative कर्तुः
kartúḥ
कर्तृभ्याम्
kartṛ́bhyām
कर्तृभ्यः
kartṛ́bhyaḥ
Genitive कर्तुः
kartúḥ
कर्त्रोः
kartróḥ
कर्तॄणाम्
kartṝṇā́m
Locative कर्तरि
kartári
कर्त्रोः
kartróḥ
कर्तृषु
kartṛ́ṣu
Notes
  • ¹Vedic
Neuter ṛ-stem declension of कर्तृ (kartṛ́)
Singular Dual Plural
Nominative कर्तृ
kartṛ́
कर्तृणी
kartṛ́ṇī
कर्तॄणि
kartṝ́ṇi
Vocative कर्तृ / कर्तः
kártṛ / kártaḥ
कर्तृणी
kártṛṇī
कर्तॄणि
kártṝṇi
Accusative कर्तृ
kartṛ́
कर्तृणी
kartṛ́ṇī
कर्तॄणि
kartṝ́ṇi
Instrumental कर्तृणा
kartṛ́ṇā
कर्तृभ्याम्
kartṛ́bhyām
कर्तृभिः
kartṛ́bhiḥ
Dative कर्तृणे
kartṛ́ṇe
कर्तृभ्याम्
kartṛ́bhyām
कर्तृभ्यः
kartṛ́bhyaḥ
Ablative कर्तृणः
kartṛ́ṇaḥ
कर्तृभ्याम्
kartṛ́bhyām
कर्तृभ्यः
kartṛ́bhyaḥ
Genitive कर्तृणः
kartṛ́ṇaḥ
कर्तृणोः
kartṛ́ṇoḥ
कर्तॄणाम्
kartṝṇā́m
Locative कर्तृणि
kartṛ́ṇi
कर्तृणोः
kartṛ́ṇoḥ
कर्तृषु
kartṛ́ṣu

References

edit