Sanskrit edit

Etymology 1 edit

From Proto-Indo-Aryan *kúHpas, from Proto-Indo-Iranian *kúHpas, from Proto-Indo-European *kúHp-o-s, from *kuHp- (water vessel; hollow), from *kew- (bend, curve). Cognate with Latin cupa, Ancient Greek κύπη (kúpē, gap, hollow), κύπελλον (kúpellon), Old English hyf (whence English hive, qv).

Pronunciation edit

Noun edit

कूप (kū́pa) stemm

  1. a well; a hole dug in the ground as a source of water
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.105.17:
      त्रि॒तः कूपेऽव॑हितो दे॒वान्ह॑वत ऊ॒तये॑ ।
      तच्छु॑श्राव॒ बृह॒स्पतिः॑ कृ॒ण्वन्नं॑हूर॒णादु॒रु वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
      tritáḥ kū́péʼvahito devā́nhavata ūtáye .
      tácchuśrāva bṛ́haspátiḥ kṛṇvánnaṃhūraṇā́durú vittáṃ me asyá rodasī .
      Trita, when buried in the well, calls on the Gods to succour him.
      That call of his Bṛhaspati heard and released him from distress. Mark this my woe, ye Earth and Heaven.
  2. hole, cavity
  3. leather oil vessel
  4. cave
Declension edit
Masculine a-stem declension of कूप (kū́pa)
Singular Dual Plural
Nominative कूपः
kū́paḥ
कूपौ / कूपा¹
kū́pau / kū́pā¹
कूपाः / कूपासः¹
kū́pāḥ / kū́pāsaḥ¹
Vocative कूप
kū́pa
कूपौ / कूपा¹
kū́pau / kū́pā¹
कूपाः / कूपासः¹
kū́pāḥ / kū́pāsaḥ¹
Accusative कूपम्
kū́pam
कूपौ / कूपा¹
kū́pau / kū́pā¹
कूपान्
kū́pān
Instrumental कूपेन
kū́pena
कूपाभ्याम्
kū́pābhyām
कूपैः / कूपेभिः¹
kū́paiḥ / kū́pebhiḥ¹
Dative कूपाय
kū́pāya
कूपाभ्याम्
kū́pābhyām
कूपेभ्यः
kū́pebhyaḥ
Ablative कूपात्
kū́pāt
कूपाभ्याम्
kū́pābhyām
कूपेभ्यः
kū́pebhyaḥ
Genitive कूपस्य
kū́pasya
कूपयोः
kū́payoḥ
कूपानाम्
kū́pānām
Locative कूपे
kū́pe
कूपयोः
kū́payoḥ
कूपेषु
kū́peṣu
Notes
  • ¹Vedic
Derived terms edit
Descendants edit

Etymology 2 edit

Pronunciation edit

Noun edit

कूप (kūpa) stemm

  1. mooring post, mast
Declension edit
Masculine a-stem declension of कूप (kūpa)
Singular Dual Plural
Nominative कूपः
kūpaḥ
कूपौ / कूपा¹
kūpau / kūpā¹
कूपाः / कूपासः¹
kūpāḥ / kūpāsaḥ¹
Vocative कूप
kūpa
कूपौ / कूपा¹
kūpau / kūpā¹
कूपाः / कूपासः¹
kūpāḥ / kūpāsaḥ¹
Accusative कूपम्
kūpam
कूपौ / कूपा¹
kūpau / kūpā¹
कूपान्
kūpān
Instrumental कूपेन
kūpena
कूपाभ्याम्
kūpābhyām
कूपैः / कूपेभिः¹
kūpaiḥ / kūpebhiḥ¹
Dative कूपाय
kūpāya
कूपाभ्याम्
kūpābhyām
कूपेभ्यः
kūpebhyaḥ
Ablative कूपात्
kūpāt
कूपाभ्याम्
kūpābhyām
कूपेभ्यः
kūpebhyaḥ
Genitive कूपस्य
kūpasya
कूपयोः
kūpayoḥ
कूपानाम्
kūpānām
Locative कूपे
kūpe
कूपयोः
kūpayoḥ
कूपेषु
kūpeṣu
Notes
  • ¹Vedic
Derived terms edit
Descendants edit

References edit