क्लान्ति

Hindi

edit

Pronunciation

edit
  • (Delhi) IPA(key): /klɑːn.t̪iː/, [klä̃ːn̪.t̪iː]

Noun

edit

क्लान्ति (klāntif

  1. Alternative spelling of क्लांति (klānti)

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root क्लम् (klam, to be or become fatigued, be weary or exhausted) +‎ -ति (-ti).

Pronunciation

edit

Noun

edit

क्लान्ति (klānti) stemf

  1. tiredness, languor, exhaustion, fatigue

Declension

edit
Feminine i-stem declension of क्लान्ति (klānti)
Singular Dual Plural
Nominative क्लान्तिः
klāntiḥ
क्लान्ती
klāntī
क्लान्तयः
klāntayaḥ
Vocative क्लान्ते
klānte
क्लान्ती
klāntī
क्लान्तयः
klāntayaḥ
Accusative क्लान्तिम्
klāntim
क्लान्ती
klāntī
क्लान्तीः
klāntīḥ
Instrumental क्लान्त्या / क्लान्ती¹
klāntyā / klāntī¹
क्लान्तिभ्याम्
klāntibhyām
क्लान्तिभिः
klāntibhiḥ
Dative क्लान्तये / क्लान्त्यै² / क्लान्ती¹
klāntaye / klāntyai² / klāntī¹
क्लान्तिभ्याम्
klāntibhyām
क्लान्तिभ्यः
klāntibhyaḥ
Ablative क्लान्तेः / क्लान्त्याः² / क्लान्त्यै³
klānteḥ / klāntyāḥ² / klāntyai³
क्लान्तिभ्याम्
klāntibhyām
क्लान्तिभ्यः
klāntibhyaḥ
Genitive क्लान्तेः / क्लान्त्याः² / क्लान्त्यै³
klānteḥ / klāntyāḥ² / klāntyai³
क्लान्त्योः
klāntyoḥ
क्लान्तीनाम्
klāntīnām
Locative क्लान्तौ / क्लान्त्याम्² / क्लान्ता¹
klāntau / klāntyām² / klāntā¹
क्लान्त्योः
klāntyoḥ
क्लान्तिषु
klāntiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

edit