गर्भिणी

Sanskrit edit

Alternative scripts edit

Etymology edit

From गर्भ (garbhá, fetus, embryo) +‎ -इन् (-in).

Pronunciation edit

Adjective edit

गर्भिणी (garbhíṇī) stem

  1. pregnant, impregnated
    • c. 1700 BCE – 1200 BCE, Ṛgveda 3.29.2:
      अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु
      aráṇyorníhito jātávedā gárbha iva súdhito garbhíṇīṣu
      In the two fire-sticks the Fire God lieth, just like the well-placed embryo in pregnant women.
  2. filled with

Declension edit

Feminine ī-stem declension of गर्भिणी (garbhíṇī)
Singular Dual Plural
Nominative गर्भिणी
garbhíṇī
गर्भिण्यौ / गर्भिणी¹
garbhíṇyau / garbhíṇī¹
गर्भिण्यः / गर्भिणीः¹
garbhíṇyaḥ / garbhíṇīḥ¹
Vocative गर्भिणि
gárbhiṇi
गर्भिण्यौ / गर्भिणी¹
gárbhiṇyau / gárbhiṇī¹
गर्भिण्यः / गर्भिणीः¹
gárbhiṇyaḥ / gárbhiṇīḥ¹
Accusative गर्भिणीम्
garbhíṇīm
गर्भिण्यौ / गर्भिणी¹
garbhíṇyau / garbhíṇī¹
गर्भिणीः
garbhíṇīḥ
Instrumental गर्भिण्या
garbhíṇyā
गर्भिणीभ्याम्
garbhíṇībhyām
गर्भिणीभिः
garbhíṇībhiḥ
Dative गर्भिण्यै
garbhíṇyai
गर्भिणीभ्याम्
garbhíṇībhyām
गर्भिणीभ्यः
garbhíṇībhyaḥ
Ablative गर्भिण्याः / गर्भिण्यै²
garbhíṇyāḥ / garbhíṇyai²
गर्भिणीभ्याम्
garbhíṇībhyām
गर्भिणीभ्यः
garbhíṇībhyaḥ
Genitive गर्भिण्याः / गर्भिण्यै²
garbhíṇyāḥ / garbhíṇyai²
गर्भिण्योः
garbhíṇyoḥ
गर्भिणीनाम्
garbhíṇīnām
Locative गर्भिण्याम्
garbhíṇyām
गर्भिण्योः
garbhíṇyoḥ
गर्भिणीषु
garbhíṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Borrowed terms edit

Descendants edit

References edit