चतुर्थ

Hindi edit

Etymology edit

Learned borrowing from Sanskrit चतुर्थ (caturtha).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /t͡ʃə.t̪ʊɾt̪ʰ/, [t͡ʃɐ.t̪ʊɾt̪ʰ]

Adjective edit

चतुर्थ (caturth) (indeclinable)

  1. (literary) fourth
    Synonym: चौथा (cauthā)

Sanskrit edit

Alternative scripts edit

Sanskrit numbers (edit)
 ←  3
4
5  → 
    Cardinal: चतुर् (catur)
    Ordinal: चतुर्थ (caturtha), तुरीय (turīya)
    Adverbial: चतुस् (catus)

Etymology edit

Inherited from Proto-Indo-European *kʷetwr̥-th₂ó-s (fourth) from *kʷetwóres (four). Cognate with Ancient Greek τέτᾰρτος (tétartos), Proto-Germanic *fedurþô (whence English fourth), Latin quārtus, Old East Slavic четвьртъ (četvĭrtŭ).

Pronunciation edit

Adjective edit

चतुर्थ (caturtha) stem

  1. fourth
    • c. 1200 BCE – 1000 BCE, Atharvaveda 15.13:
      तद्यस्यैवं विद्वान् व्रात्यश्चतुर्थीं रात्रिमतिथिर्गृहे वसति । ये पुण्यानां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥
      tadyasyaivaṃ vidvān vrātyaścaturthīṃ rātrimatithirgṛhe vasati . ye puṇyānāṃ puṇyā lokāstān eva tenāva rundhe .
      He in whose house the wise Vrātya abides on the fourth night secures for himself thereby the holy realms of the Holy.

Declension edit

Masculine a-stem declension of चतुर्थ (caturthá)
Singular Dual Plural
Nominative चतुर्थः
caturtháḥ
चतुर्थौ / चतुर्था¹
caturthaú / caturthā́¹
चतुर्थाः / चतुर्थासः¹
caturthā́ḥ / caturthā́saḥ¹
Vocative चतुर्थ
cáturtha
चतुर्थौ / चतुर्था¹
cáturthau / cáturthā¹
चतुर्थाः / चतुर्थासः¹
cáturthāḥ / cáturthāsaḥ¹
Accusative चतुर्थम्
caturthám
चतुर्थौ / चतुर्था¹
caturthaú / caturthā́¹
चतुर्थान्
caturthā́n
Instrumental चतुर्थेन
caturthéna
चतुर्थाभ्याम्
caturthā́bhyām
चतुर्थैः / चतुर्थेभिः¹
caturthaíḥ / caturthébhiḥ¹
Dative चतुर्थाय
caturthā́ya
चतुर्थाभ्याम्
caturthā́bhyām
चतुर्थेभ्यः
caturthébhyaḥ
Ablative चतुर्थात्
caturthā́t
चतुर्थाभ्याम्
caturthā́bhyām
चतुर्थेभ्यः
caturthébhyaḥ
Genitive चतुर्थस्य
caturthásya
चतुर्थयोः
caturtháyoḥ
चतुर्थानाम्
caturthā́nām
Locative चतुर्थे
caturthé
चतुर्थयोः
caturtháyoḥ
चतुर्थेषु
caturthéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of चतुर्थी (caturthī́)
Singular Dual Plural
Nominative चतुर्थी
caturthī́
चतुर्थ्यौ / चतुर्थी¹
caturthyaù / caturthī́¹
चतुर्थ्यः / चतुर्थीः¹
caturthyàḥ / caturthī́ḥ¹
Vocative चतुर्थि
cáturthi
चतुर्थ्यौ / चतुर्थी¹
cáturthyau / cáturthī¹
चतुर्थ्यः / चतुर्थीः¹
cáturthyaḥ / cáturthīḥ¹
Accusative चतुर्थीम्
caturthī́m
चतुर्थ्यौ / चतुर्थी¹
caturthyaù / caturthī́¹
चतुर्थीः
caturthī́ḥ
Instrumental चतुर्थ्या
caturthyā́
चतुर्थीभ्याम्
caturthī́bhyām
चतुर्थीभिः
caturthī́bhiḥ
Dative चतुर्थ्यै
caturthyaí
चतुर्थीभ्याम्
caturthī́bhyām
चतुर्थीभ्यः
caturthī́bhyaḥ
Ablative चतुर्थ्याः / चतुर्थ्यै²
caturthyā́ḥ / caturthyaí²
चतुर्थीभ्याम्
caturthī́bhyām
चतुर्थीभ्यः
caturthī́bhyaḥ
Genitive चतुर्थ्याः / चतुर्थ्यै²
caturthyā́ḥ / caturthyaí²
चतुर्थ्योः
caturthyóḥ
चतुर्थीनाम्
caturthī́nām
Locative चतुर्थ्याम्
caturthyā́m
चतुर्थ्योः
caturthyóḥ
चतुर्थीषु
caturthī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of चतुर्थ (caturthá)
Singular Dual Plural
Nominative चतुर्थम्
caturthám
चतुर्थे
caturthé
चतुर्थानि / चतुर्था¹
caturthā́ni / caturthā́¹
Vocative चतुर्थ
cáturtha
चतुर्थे
cáturthe
चतुर्थानि / चतुर्था¹
cáturthāni / cáturthā¹
Accusative चतुर्थम्
caturthám
चतुर्थे
caturthé
चतुर्थानि / चतुर्था¹
caturthā́ni / caturthā́¹
Instrumental चतुर्थेन
caturthéna
चतुर्थाभ्याम्
caturthā́bhyām
चतुर्थैः / चतुर्थेभिः¹
caturthaíḥ / caturthébhiḥ¹
Dative चतुर्थाय
caturthā́ya
चतुर्थाभ्याम्
caturthā́bhyām
चतुर्थेभ्यः
caturthébhyaḥ
Ablative चतुर्थात्
caturthā́t
चतुर्थाभ्याम्
caturthā́bhyām
चतुर्थेभ्यः
caturthébhyaḥ
Genitive चतुर्थस्य
caturthásya
चतुर्थयोः
caturtháyoḥ
चतुर्थानाम्
caturthā́nām
Locative चतुर्थे
caturthé
चतुर्थयोः
caturtháyoḥ
चतुर्थेषु
caturthéṣu
Notes
  • ¹Vedic

Descendants edit

Further reading edit