Hindi

edit
Hindi numbers (edit)
30
[a], [b], [c] ←  2
3
4  → [a], [b]
    Cardinal: तीन (tīn)
    Ordinal: तीसरा (tīsrā), तृतीय (tŕtīya)
    Adverbial: तिबारा (tibārā)
    Multiplier: तिगुना (tigunā)
    Collective: तीनों (tīnõ)
    Fractional: तिहाई (tihāī)

Etymology

edit

Learned borrowing from Sanskrit तृतीय (tṛtī́ya).

Pronunciation

edit
  • (Delhi) IPA(key): /t̪ɾɪ.t̪iː.jᵊ/

Adjective

edit

तृतीय (tŕtīya) (indeclinable) (ordinal number)

  1. (literary, formal) third
    Synonym: तीसरा (tīsrā)

Sanskrit

edit

Alternative scripts

edit
Sanskrit numbers (edit)
30[a], [b]
 ←  2
3
4  → [a], [b]
    Cardinal: त्रि (tri)
    Ordinal: तृतीय (tṛtīya)
    Adverbial: त्रिस् (tris)
    Distributive: त्रिशस् (triśas)

Etymology

edit

    Ultimately derived from Proto-Indo-Iranian *tráyas (three). Compare Avestan 𐬚𐬭𐬌𐬙𐬌𐬌𐬀 (θritiia). See also त्रि (tri, three).

    Pronunciation

    edit

    Adjective

    edit

    तृतीय (tṛtī́ya) stem

    1. the third

    Declension

    edit
    Masculine a-stem declension of तृतीय
    singular dual plural
    nominative तृतीयः (tṛtī́yaḥ) तृतीयौ (tṛtī́yau)
    तृतीया¹ (tṛtī́yā¹)
    तृतीयाः (tṛtī́yāḥ)
    तृतीयासः¹ (tṛtī́yāsaḥ¹)
    accusative तृतीयम् (tṛtī́yam) तृतीयौ (tṛtī́yau)
    तृतीया¹ (tṛtī́yā¹)
    तृतीयान् (tṛtī́yān)
    instrumental तृतीयेन (tṛtī́yena) तृतीयाभ्याम् (tṛtī́yābhyām) तृतीयैः (tṛtī́yaiḥ)
    तृतीयेभिः¹ (tṛtī́yebhiḥ¹)
    dative तृतीयाय (tṛtī́yāya) तृतीयाभ्याम् (tṛtī́yābhyām) तृतीयेभ्यः (tṛtī́yebhyaḥ)
    ablative तृतीयात् (tṛtī́yāt) तृतीयाभ्याम् (tṛtī́yābhyām) तृतीयेभ्यः (tṛtī́yebhyaḥ)
    genitive तृतीयस्य (tṛtī́yasya) तृतीययोः (tṛtī́yayoḥ) तृतीयानाम् (tṛtī́yānām)
    locative तृतीये (tṛtī́ye) तृतीययोः (tṛtī́yayoḥ) तृतीयेषु (tṛtī́yeṣu)
    vocative तृतीय (tṛ́tīya) तृतीयौ (tṛ́tīyau)
    तृतीया¹ (tṛ́tīyā¹)
    तृतीयाः (tṛ́tīyāḥ)
    तृतीयासः¹ (tṛ́tīyāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of तृतीया
    singular dual plural
    nominative तृतीया (tṛtī́yā) तृतीये (tṛtī́ye) तृतीयाः (tṛtī́yāḥ)
    accusative तृतीयाम् (tṛtī́yām) तृतीये (tṛtī́ye) तृतीयाः (tṛtī́yāḥ)
    instrumental तृतीयया (tṛtī́yayā)
    तृतीया¹ (tṛtī́yā¹)
    तृतीयाभ्याम् (tṛtī́yābhyām) तृतीयाभिः (tṛtī́yābhiḥ)
    dative तृतीयायै (tṛtī́yāyai) तृतीयाभ्याम् (tṛtī́yābhyām) तृतीयाभ्यः (tṛtī́yābhyaḥ)
    ablative तृतीयायाः (tṛtī́yāyāḥ)
    तृतीयायै² (tṛtī́yāyai²)
    तृतीयाभ्याम् (tṛtī́yābhyām) तृतीयाभ्यः (tṛtī́yābhyaḥ)
    genitive तृतीयायाः (tṛtī́yāyāḥ)
    तृतीयायै² (tṛtī́yāyai²)
    तृतीययोः (tṛtī́yayoḥ) तृतीयानाम् (tṛtī́yānām)
    locative तृतीयायाम् (tṛtī́yāyām) तृतीययोः (tṛtī́yayoḥ) तृतीयासु (tṛtī́yāsu)
    vocative तृतीये (tṛ́tīye) तृतीये (tṛ́tīye) तृतीयाः (tṛ́tīyāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of तृतीय
    singular dual plural
    nominative तृतीयम् (tṛtīyam) तृतीये (tṛtīye) तृतीयानि (tṛtīyāni)
    तृतीया¹ (tṛtīyā¹)
    accusative तृतीयम् (tṛtīyam) तृतीये (tṛtīye) तृतीयानि (tṛtīyāni)
    तृतीया¹ (tṛtīyā¹)
    instrumental तृतीयेन (tṛtīyena) तृतीयाभ्याम् (tṛtīyābhyām) तृतीयैः (tṛtīyaiḥ)
    तृतीयेभिः¹ (tṛtīyebhiḥ¹)
    dative तृतीयाय (tṛtīyāya) तृतीयाभ्याम् (tṛtīyābhyām) तृतीयेभ्यः (tṛtīyebhyaḥ)
    ablative तृतीयात् (tṛtīyāt) तृतीयाभ्याम् (tṛtīyābhyām) तृतीयेभ्यः (tṛtīyebhyaḥ)
    genitive तृतीयस्य (tṛtīyasya) तृतीययोः (tṛtīyayoḥ) तृतीयानाम् (tṛtīyānām)
    locative तृतीये (tṛtīye) तृतीययोः (tṛtīyayoḥ) तृतीयेषु (tṛtīyeṣu)
    vocative तृतीय (tṛtīya) तृतीये (tṛtīye) तृतीयानि (tṛtīyāni)
    तृतीया¹ (tṛtīyā¹)
    • ¹Vedic

    Descendants

    edit
    • Pali: tatiya
      • Burmese: တတိယ (ta.ti.ya.)
      • Thai: ตติย

    Adverb

    edit

    तृतीय (tṛtī́ya)

    1. thirdly, for the third time

    Descendants

    edit

    References

    edit