द्वितीय

Hindi edit

Hindi numbers (edit)
20
[a], [b], [c] ←  1
2
3  → [a], [b]
    Cardinal: दो (do)
    Ordinal: दूसरा (dūsrā), दूजा (dūjā), द्वितीय (dvitīya)
    Adverbial: दोबारा (dobārā), दुबारा (dubārā)
    Multiplier: दोगुना (dogunā), दुगना (dugnā), दोहरा (dohrā)
    Collective: दोनों (donõ)
    Fractional: आधा (ādhā)

Etymology edit

Learned borrowing from Sanskrit द्वितीय (dvitīya).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /d̪ʋɪ.t̪iː.jᵊ/, [d̪wɪ.t̪iː.jᵊ]

Adjective edit

द्वितीय (dvitīya) (indeclinable) (ordinal number)

  1. (literary, formal) second
    Synonym: दूसरा (dūsrā)

Sanskrit edit

Alternative scripts edit

Sanskrit numbers (edit)
 ←  1
2
3  → 
    Cardinal: द्व (dva)
    Ordinal: द्वितीय (dvitīya)
    Adverbial: द्विस् (dvis)
    Multiplier: द्विधा (dvidhā)
    Distributive: द्विशस् (dviśas)

Etymology edit

Inherited from Proto-Indo-Aryan *dwitíyas, from Proto-Indo-Iranian *dwitíyas, from Proto-Indo-European *dwitíyos, from *dwi- (two, apart). Cognate with Albanian dytë.

Pronunciation edit

Adjective edit

द्वितीय (dvitīya) stem

  1. second, second part, second half

Declension edit

Masculine a-stem declension of द्वितीय (dvitī́ya)
Singular Dual Plural
Nominative द्वितीयः
dvitī́yaḥ
द्वितीयौ / द्वितीया¹
dvitī́yau / dvitī́yā¹
द्वितीयाः / द्वितीयासः¹
dvitī́yāḥ / dvitī́yāsaḥ¹
Vocative द्वितीय
dvítīya
द्वितीयौ / द्वितीया¹
dvítīyau / dvítīyā¹
द्वितीयाः / द्वितीयासः¹
dvítīyāḥ / dvítīyāsaḥ¹
Accusative द्वितीयम्
dvitī́yam
द्वितीयौ / द्वितीया¹
dvitī́yau / dvitī́yā¹
द्वितीयान्
dvitī́yān
Instrumental द्वितीयेन
dvitī́yena
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयैः / द्वितीयेभिः¹
dvitī́yaiḥ / dvitī́yebhiḥ¹
Dative द्वितीयाय
dvitī́yāya
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयेभ्यः
dvitī́yebhyaḥ
Ablative द्वितीयात्
dvitī́yāt
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयेभ्यः
dvitī́yebhyaḥ
Genitive द्वितीयस्य
dvitī́yasya
द्वितीययोः
dvitī́yayoḥ
द्वितीयानाम्
dvitī́yānām
Locative द्वितीये
dvitī́ye
द्वितीययोः
dvitī́yayoḥ
द्वितीयेषु
dvitī́yeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of द्वितीया (dvitī́yā)
Singular Dual Plural
Nominative द्वितीया
dvitī́yā
द्वितीये
dvitī́ye
द्वितीयाः
dvitī́yāḥ
Vocative द्वितीये
dvítīye
द्वितीये
dvítīye
द्वितीयाः
dvítīyāḥ
Accusative द्वितीयाम्
dvitī́yām
द्वितीये
dvitī́ye
द्वितीयाः
dvitī́yāḥ
Instrumental द्वितीयया / द्वितीया¹
dvitī́yayā / dvitī́yā¹
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयाभिः
dvitī́yābhiḥ
Dative द्वितीयायै
dvitī́yāyai
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयाभ्यः
dvitī́yābhyaḥ
Ablative द्वितीयायाः / द्वितीयायै²
dvitī́yāyāḥ / dvitī́yāyai²
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयाभ्यः
dvitī́yābhyaḥ
Genitive द्वितीयायाः / द्वितीयायै²
dvitī́yāyāḥ / dvitī́yāyai²
द्वितीययोः
dvitī́yayoḥ
द्वितीयानाम्
dvitī́yānām
Locative द्वितीयायाम्
dvitī́yāyām
द्वितीययोः
dvitī́yayoḥ
द्वितीयासु
dvitī́yāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of द्वितीय (dvitī́ya)
Singular Dual Plural
Nominative द्वितीयम्
dvitī́yam
द्वितीये
dvitī́ye
द्वितीयानि / द्वितीया¹
dvitī́yāni / dvitī́yā¹
Vocative द्वितीय
dvítīya
द्वितीये
dvítīye
द्वितीयानि / द्वितीया¹
dvítīyāni / dvítīyā¹
Accusative द्वितीयम्
dvitī́yam
द्वितीये
dvitī́ye
द्वितीयानि / द्वितीया¹
dvitī́yāni / dvitī́yā¹
Instrumental द्वितीयेन
dvitī́yena
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयैः / द्वितीयेभिः¹
dvitī́yaiḥ / dvitī́yebhiḥ¹
Dative द्वितीयाय
dvitī́yāya
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयेभ्यः
dvitī́yebhyaḥ
Ablative द्वितीयात्
dvitī́yāt
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयेभ्यः
dvitī́yebhyaḥ
Genitive द्वितीयस्य
dvitī́yasya
द्वितीययोः
dvitī́yayoḥ
द्वितीयानाम्
dvitī́yānām
Locative द्वितीये
dvitī́ye
द्वितीययोः
dvitī́yayoḥ
द्वितीयेषु
dvitī́yeṣu
Notes
  • ¹Vedic

Descendants edit

  • Pali: dutiya

Noun edit

द्वितीय (dvitī́ya) stemm

  1. fellow (friend or foe)
  2. second in a family
  3. second letter of a varga, i.e. the surd aspirate
  4. furnished with
  5. doubled or accompanied by
  6. companion

Declension edit

Masculine a-stem declension of द्वितीय (dvitī́ya)
Singular Dual Plural
Nominative द्वितीयः
dvitī́yaḥ
द्वितीयौ / द्वितीया¹
dvitī́yau / dvitī́yā¹
द्वितीयाः / द्वितीयासः¹
dvitī́yāḥ / dvitī́yāsaḥ¹
Vocative द्वितीय
dvítīya
द्वितीयौ / द्वितीया¹
dvítīyau / dvítīyā¹
द्वितीयाः / द्वितीयासः¹
dvítīyāḥ / dvítīyāsaḥ¹
Accusative द्वितीयम्
dvitī́yam
द्वितीयौ / द्वितीया¹
dvitī́yau / dvitī́yā¹
द्वितीयान्
dvitī́yān
Instrumental द्वितीयेन
dvitī́yena
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयैः / द्वितीयेभिः¹
dvitī́yaiḥ / dvitī́yebhiḥ¹
Dative द्वितीयाय
dvitī́yāya
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयेभ्यः
dvitī́yebhyaḥ
Ablative द्वितीयात्
dvitī́yāt
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयेभ्यः
dvitī́yebhyaḥ
Genitive द्वितीयस्य
dvitī́yasya
द्वितीययोः
dvitī́yayoḥ
द्वितीयानाम्
dvitī́yānām
Locative द्वितीये
dvitī́ye
द्वितीययोः
dvitī́yayoḥ
द्वितीयेषु
dvitī́yeṣu
Notes
  • ¹Vedic

Noun edit

द्वितीय (dvitī́ya) stemn

  1. half

Declension edit

Neuter a-stem declension of द्वितीय (dvitī́ya)
Singular Dual Plural
Nominative द्वितीयम्
dvitī́yam
द्वितीये
dvitī́ye
द्वितीयानि / द्वितीया¹
dvitī́yāni / dvitī́yā¹
Vocative द्वितीय
dvítīya
द्वितीये
dvítīye
द्वितीयानि / द्वितीया¹
dvítīyāni / dvítīyā¹
Accusative द्वितीयम्
dvitī́yam
द्वितीये
dvitī́ye
द्वितीयानि / द्वितीया¹
dvitī́yāni / dvitī́yā¹
Instrumental द्वितीयेन
dvitī́yena
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयैः / द्वितीयेभिः¹
dvitī́yaiḥ / dvitī́yebhiḥ¹
Dative द्वितीयाय
dvitī́yāya
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयेभ्यः
dvitī́yebhyaḥ
Ablative द्वितीयात्
dvitī́yāt
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयेभ्यः
dvitī́yebhyaḥ
Genitive द्वितीयस्य
dvitī́yasya
द्वितीययोः
dvitī́yayoḥ
द्वितीयानाम्
dvitī́yānām
Locative द्वितीये
dvitī́ye
द्वितीययोः
dvitī́yayoḥ
द्वितीयेषु
dvitī́yeṣu
Notes
  • ¹Vedic

Related terms edit