द्वितीय
Hindi
edit20 | ||
[a], [b], [c] ← 1 | २ 2 |
3 → [a], [b] |
---|---|---|
Cardinal: दो (do) Ordinal: दूसरा (dūsrā), दूजा (dūjā), द्वितीय (dvitīya) Adverbial: दोबारा (dobārā), दुबारा (dubārā) Multiplier: दोगुना (dogunā), दुगना (dugnā), दोहरा (dohrā) Collective: दोनों (donõ) Fractional: आधा (ādhā) |
Etymology
editLearned borrowing from Sanskrit द्वितीय (dvitīya).
Pronunciation
editAdjective
editद्वितीय • (dvitīya) (indeclinable) (ordinal number)
Sanskrit
editAlternative scripts
editAlternative scripts
- দ্বিতীয় (Assamese script)
- ᬤ᭄ᬯᬶᬢᬷᬬ (Balinese script)
- দ্বিতীয় (Bengali script)
- 𑰟𑰿𑰪𑰰𑰝𑰱𑰧 (Bhaiksuki script)
- 𑀤𑁆𑀯𑀺𑀢𑀻𑀬 (Brahmi script)
- ဒွိတီယ (Burmese script)
- દ્વિતીય (Gujarati script)
- ਦ੍ਵਿਤੀਯ (Gurmukhi script)
- 𑌦𑍍𑌵𑌿𑌤𑍀𑌯 (Grantha script)
- ꦢ꧀ꦮꦶꦠꦷꦪ (Javanese script)
- 𑂠𑂹𑂫𑂱𑂞𑂲𑂨 (Kaithi script)
- ದ್ವಿತೀಯ (Kannada script)
- ទ្វិតីយ (Khmer script)
- ທ຺ວິຕີຍ (Lao script)
- ദ്വിതീയ (Malayalam script)
- ᡩᠣᠸᡳᢠᡳᡳᠶᠠ (Manchu script)
- 𑘟𑘿𑘪𑘱𑘝𑘲𑘧 (Modi script)
- ᢑᠸᠢᢐᠢᠢᠶ᠋ᠠ᠋ (Mongolian script)
- 𑦿𑧠𑧊𑧒𑦽𑧓𑧇 (Nandinagari script)
- 𑐡𑑂𑐰𑐶𑐟𑐷𑐫 (Newa script)
- ଦ୍ଵିତୀଯ (Odia script)
- ꢣ꣄ꢮꢶꢡꢷꢫ (Saurashtra script)
- 𑆢𑇀𑆮𑆴𑆠𑆵𑆪 (Sharada script)
- 𑖟𑖿𑖪𑖰𑖝𑖱𑖧 (Siddham script)
- ද්විතීය (Sinhalese script)
- 𑩭 𑪙𑩾𑩑𑩫𑩑𑩛𑩻 (Soyombo script)
- 𑚛𑚶𑚦𑚮𑚙𑚯𑚣 (Takri script)
- த்³விதீய (Tamil script)
- ద్వితీయ (Telugu script)
- ทฺวิตีย (Thai script)
- དྭི་ཏཱི་ཡ (Tibetan script)
- 𑒠𑓂𑒫𑒱𑒞𑒲𑒨 (Tirhuta script)
- 𑨛𑩇𑨭𑨁𑨙𑨁𑨊𑨪 (Zanabazar Square script)
20[a], [b] | ||
← 1 | २ 2 |
3 → |
---|---|---|
Cardinal: द्व (dva) Ordinal: द्वितीय (dvitīya) Adverbial: द्विस् (dvis) Multiplier: द्विधा (dvidhā), द्वेधा (dvedhā) Distributive: द्विशस् (dviśas) |
Etymology
editInherited from Proto-Indo-Aryan *dwitíyas, from Proto-Indo-Iranian *dwitíyas, from Proto-Indo-European *dwitíyos, from *dwi- (“two, apart”). Cognate with Albanian dytë.
Pronunciation
editAdjective
editद्वितीय • (dvitī́ya)
- second, second part, second half
Declension
editsingular | dual | plural | |
---|---|---|---|
nominative | द्वितीयः (dvitī́yaḥ) | द्वितीयौ (dvitī́yau) द्वितीया¹ (dvitī́yā¹) |
द्वितीयाः (dvitī́yāḥ) द्वितीयासः¹ (dvitī́yāsaḥ¹) |
accusative | द्वितीयम् (dvitī́yam) | द्वितीयौ (dvitī́yau) द्वितीया¹ (dvitī́yā¹) |
द्वितीयान् (dvitī́yān) |
instrumental | द्वितीयेन (dvitī́yena) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयैः (dvitī́yaiḥ) द्वितीयेभिः¹ (dvitī́yebhiḥ¹) |
dative | द्वितीयाय (dvitī́yāya) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयेभ्यः (dvitī́yebhyaḥ) |
ablative | द्वितीयात् (dvitī́yāt) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयेभ्यः (dvitī́yebhyaḥ) |
genitive | द्वितीयस्य (dvitī́yasya) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयानाम् (dvitī́yānām) |
locative | द्वितीये (dvitī́ye) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयेषु (dvitī́yeṣu) |
vocative | द्वितीय (dvítīya) | द्वितीयौ (dvítīyau) द्वितीया¹ (dvítīyā¹) |
द्वितीयाः (dvítīyāḥ) द्वितीयासः¹ (dvítīyāsaḥ¹) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | द्वितीया (dvitī́yā) | द्वितीये (dvitī́ye) | द्वितीयाः (dvitī́yāḥ) |
accusative | द्वितीयाम् (dvitī́yām) | द्वितीये (dvitī́ye) | द्वितीयाः (dvitī́yāḥ) |
instrumental | द्वितीयया (dvitī́yayā) द्वितीया¹ (dvitī́yā¹) |
द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयाभिः (dvitī́yābhiḥ) |
dative | द्वितीयायै (dvitī́yāyai) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयाभ्यः (dvitī́yābhyaḥ) |
ablative | द्वितीयायाः (dvitī́yāyāḥ) द्वितीयायै² (dvitī́yāyai²) |
द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयाभ्यः (dvitī́yābhyaḥ) |
genitive | द्वितीयायाः (dvitī́yāyāḥ) द्वितीयायै² (dvitī́yāyai²) |
द्वितीययोः (dvitī́yayoḥ) | द्वितीयानाम् (dvitī́yānām) |
locative | द्वितीयायाम् (dvitī́yāyām) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयासु (dvitī́yāsu) |
vocative | द्वितीये (dvítīye) | द्वितीये (dvítīye) | द्वितीयाः (dvítīyāḥ) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | द्वितीयम् (dvitī́yam) | द्वितीये (dvitī́ye) | द्वितीयानि (dvitī́yāni) द्वितीया¹ (dvitī́yā¹) |
accusative | द्वितीयम् (dvitī́yam) | द्वितीये (dvitī́ye) | द्वितीयानि (dvitī́yāni) द्वितीया¹ (dvitī́yā¹) |
instrumental | द्वितीयेन (dvitī́yena) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयैः (dvitī́yaiḥ) द्वितीयेभिः¹ (dvitī́yebhiḥ¹) |
dative | द्वितीयाय (dvitī́yāya) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयेभ्यः (dvitī́yebhyaḥ) |
ablative | द्वितीयात् (dvitī́yāt) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयेभ्यः (dvitī́yebhyaḥ) |
genitive | द्वितीयस्य (dvitī́yasya) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयानाम् (dvitī́yānām) |
locative | द्वितीये (dvitī́ye) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयेषु (dvitī́yeṣu) |
vocative | द्वितीय (dvítīya) | द्वितीये (dvítīye) | द्वितीयानि (dvítīyāni) द्वितीया¹ (dvítīyā¹) |
- ¹Vedic
Descendants
editNoun
editद्वितीय • (dvitī́ya) stem, m
- fellow (friend or foe)
- second in a family
- second letter of a varga, i.e. the surd aspirate
- furnished with
- doubled or accompanied by
- companion
Declension
editsingular | dual | plural | |
---|---|---|---|
nominative | द्वितीयः (dvitī́yaḥ) | द्वितीयौ (dvitī́yau) द्वितीया¹ (dvitī́yā¹) |
द्वितीयाः (dvitī́yāḥ) द्वितीयासः¹ (dvitī́yāsaḥ¹) |
accusative | द्वितीयम् (dvitī́yam) | द्वितीयौ (dvitī́yau) द्वितीया¹ (dvitī́yā¹) |
द्वितीयान् (dvitī́yān) |
instrumental | द्वितीयेन (dvitī́yena) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयैः (dvitī́yaiḥ) द्वितीयेभिः¹ (dvitī́yebhiḥ¹) |
dative | द्वितीयाय (dvitī́yāya) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयेभ्यः (dvitī́yebhyaḥ) |
ablative | द्वितीयात् (dvitī́yāt) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयेभ्यः (dvitī́yebhyaḥ) |
genitive | द्वितीयस्य (dvitī́yasya) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयानाम् (dvitī́yānām) |
locative | द्वितीये (dvitī́ye) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयेषु (dvitī́yeṣu) |
vocative | द्वितीय (dvítīya) | द्वितीयौ (dvítīyau) द्वितीया¹ (dvítīyā¹) |
द्वितीयाः (dvítīyāḥ) द्वितीयासः¹ (dvítīyāsaḥ¹) |
- ¹Vedic
Noun
editद्वितीय • (dvitī́ya) stem, n
Declension
editsingular | dual | plural | |
---|---|---|---|
nominative | द्वितीयम् (dvitī́yam) | द्वितीये (dvitī́ye) | द्वितीयानि (dvitī́yāni) द्वितीया¹ (dvitī́yā¹) |
accusative | द्वितीयम् (dvitī́yam) | द्वितीये (dvitī́ye) | द्वितीयानि (dvitī́yāni) द्वितीया¹ (dvitī́yā¹) |
instrumental | द्वितीयेन (dvitī́yena) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयैः (dvitī́yaiḥ) द्वितीयेभिः¹ (dvitī́yebhiḥ¹) |
dative | द्वितीयाय (dvitī́yāya) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयेभ्यः (dvitī́yebhyaḥ) |
ablative | द्वितीयात् (dvitī́yāt) | द्वितीयाभ्याम् (dvitī́yābhyām) | द्वितीयेभ्यः (dvitī́yebhyaḥ) |
genitive | द्वितीयस्य (dvitī́yasya) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयानाम् (dvitī́yānām) |
locative | द्वितीये (dvitī́ye) | द्वितीययोः (dvitī́yayoḥ) | द्वितीयेषु (dvitī́yeṣu) |
vocative | द्वितीय (dvítīya) | द्वितीये (dvítīye) | द्वितीयानि (dvítīyāni) द्वितीया¹ (dvítīyā¹) |
- ¹Vedic
Related terms
edit- द्वितीया (dvitī́yā)
References
edit- Monier Williams (1899) “द्वितीय”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 506, column 2.
Categories:
- Hindi terms borrowed from Sanskrit
- Hindi learned borrowings from Sanskrit
- Hindi terms derived from Sanskrit
- Hindi terms with IPA pronunciation
- Hindi lemmas
- Hindi adjectives
- Hindi numerals
- Hindi indeclinable numerals
- Hindi ordinal numbers
- Hindi literary terms
- Hindi formal terms
- Sanskrit terms inherited from Proto-Indo-Aryan
- Sanskrit terms derived from Proto-Indo-Aryan
- Sanskrit terms inherited from Proto-Indo-Iranian
- Sanskrit terms derived from Proto-Indo-Iranian
- Sanskrit terms inherited from Proto-Indo-European
- Sanskrit terms derived from Proto-Indo-European
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit a-stem adjectives
- Sanskrit a-stem nouns
- Sanskrit nouns
- Sanskrit nouns in Devanagari script
- Sanskrit masculine nouns
- Sanskrit neuter nouns
- sa:Two
- Sanskrit ordinal numbers