Hindi

edit
Hindi numbers (edit)
20
[a], [b], [c] ←  1
2
3  → [a], [b]
    Cardinal: दो (do)
    Ordinal: दूसरा (dūsrā), दूजा (dūjā), द्वितीय (dvitīya)
    Adverbial: दोबारा (dobārā), दुबारा (dubārā)
    Multiplier: दोगुना (dogunā), दुगना (dugnā), दोहरा (dohrā)
    Collective: दोनों (donõ)
    Fractional: आधा (ādhā)

Etymology

edit

Learned borrowing from Sanskrit द्वितीय (dvitīya).

Pronunciation

edit
  • (Delhi) IPA(key): /d̪ʋɪ.t̪iː.jᵊ/, [d̪wɪ.t̪iː.jᵊ]

Adjective

edit

द्वितीय (dvitīya) (indeclinable) (ordinal number)

  1. (literary, formal) second
    Synonym: दूसरा (dūsrā)

Sanskrit

edit

Alternative scripts

edit
Sanskrit numbers (edit)
20[a], [b]
 ←  1
2
3  → 
    Cardinal: द्व (dva)
    Ordinal: द्वितीय (dvitīya)
    Adverbial: द्विस् (dvis)
    Multiplier: द्विधा (dvidhā), द्वेधा (dvedhā)
    Distributive: द्विशस् (dviśas)

Etymology

edit

Inherited from Proto-Indo-Aryan *dwitíyas, from Proto-Indo-Iranian *dwitíyas, from Proto-Indo-European *dwitíyos, from *dwi- (two, apart). Cognate with Albanian dytë.

Pronunciation

edit

Adjective

edit

द्वितीय (dvitī́ya)

  1. second, second part, second half

Declension

edit
Masculine a-stem declension of द्वितीय
singular dual plural
nominative द्वितीयः (dvitī́yaḥ) द्वितीयौ (dvitī́yau)
द्वितीया¹ (dvitī́yā¹)
द्वितीयाः (dvitī́yāḥ)
द्वितीयासः¹ (dvitī́yāsaḥ¹)
accusative द्वितीयम् (dvitī́yam) द्वितीयौ (dvitī́yau)
द्वितीया¹ (dvitī́yā¹)
द्वितीयान् (dvitī́yān)
instrumental द्वितीयेन (dvitī́yena) द्वितीयाभ्याम् (dvitī́yābhyām) द्वितीयैः (dvitī́yaiḥ)
द्वितीयेभिः¹ (dvitī́yebhiḥ¹)
dative द्वितीयाय (dvitī́yāya) द्वितीयाभ्याम् (dvitī́yābhyām) द्वितीयेभ्यः (dvitī́yebhyaḥ)
ablative द्वितीयात् (dvitī́yāt) द्वितीयाभ्याम् (dvitī́yābhyām) द्वितीयेभ्यः (dvitī́yebhyaḥ)
genitive द्वितीयस्य (dvitī́yasya) द्वितीययोः (dvitī́yayoḥ) द्वितीयानाम् (dvitī́yānām)
locative द्वितीये (dvitī́ye) द्वितीययोः (dvitī́yayoḥ) द्वितीयेषु (dvitī́yeṣu)
vocative द्वितीय (dvítīya) द्वितीयौ (dvítīyau)
द्वितीया¹ (dvítīyā¹)
द्वितीयाः (dvítīyāḥ)
द्वितीयासः¹ (dvítīyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of द्वितीया
singular dual plural
nominative द्वितीया (dvitī́yā) द्वितीये (dvitī́ye) द्वितीयाः (dvitī́yāḥ)
accusative द्वितीयाम् (dvitī́yām) द्वितीये (dvitī́ye) द्वितीयाः (dvitī́yāḥ)
instrumental द्वितीयया (dvitī́yayā)
द्वितीया¹ (dvitī́yā¹)
द्वितीयाभ्याम् (dvitī́yābhyām) द्वितीयाभिः (dvitī́yābhiḥ)
dative द्वितीयायै (dvitī́yāyai) द्वितीयाभ्याम् (dvitī́yābhyām) द्वितीयाभ्यः (dvitī́yābhyaḥ)
ablative द्वितीयायाः (dvitī́yāyāḥ)
द्वितीयायै² (dvitī́yāyai²)
द्वितीयाभ्याम् (dvitī́yābhyām) द्वितीयाभ्यः (dvitī́yābhyaḥ)
genitive द्वितीयायाः (dvitī́yāyāḥ)
द्वितीयायै² (dvitī́yāyai²)
द्वितीययोः (dvitī́yayoḥ) द्वितीयानाम् (dvitī́yānām)
locative द्वितीयायाम् (dvitī́yāyām) द्वितीययोः (dvitī́yayoḥ) द्वितीयासु (dvitī́yāsu)
vocative द्वितीये (dvítīye) द्वितीये (dvítīye) द्वितीयाः (dvítīyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of द्वितीय
singular dual plural
nominative द्वितीयम् (dvitī́yam) द्वितीये (dvitī́ye) द्वितीयानि (dvitī́yāni)
द्वितीया¹ (dvitī́yā¹)
accusative द्वितीयम् (dvitī́yam) द्वितीये (dvitī́ye) द्वितीयानि (dvitī́yāni)
द्वितीया¹ (dvitī́yā¹)
instrumental द्वितीयेन (dvitī́yena) द्वितीयाभ्याम् (dvitī́yābhyām) द्वितीयैः (dvitī́yaiḥ)
द्वितीयेभिः¹ (dvitī́yebhiḥ¹)
dative द्वितीयाय (dvitī́yāya) द्वितीयाभ्याम् (dvitī́yābhyām) द्वितीयेभ्यः (dvitī́yebhyaḥ)
ablative द्वितीयात् (dvitī́yāt) द्वितीयाभ्याम् (dvitī́yābhyām) द्वितीयेभ्यः (dvitī́yebhyaḥ)
genitive द्वितीयस्य (dvitī́yasya) द्वितीययोः (dvitī́yayoḥ) द्वितीयानाम् (dvitī́yānām)
locative द्वितीये (dvitī́ye) द्वितीययोः (dvitī́yayoḥ) द्वितीयेषु (dvitī́yeṣu)
vocative द्वितीय (dvítīya) द्वितीये (dvítīye) द्वितीयानि (dvítīyāni)
द्वितीया¹ (dvítīyā¹)
  • ¹Vedic

Descendants

edit
  • Pali: dutiya

Noun

edit

द्वितीय (dvitī́ya) stemm

  1. fellow (friend or foe)
  2. second in a family
  3. second letter of a varga, i.e. the surd aspirate
  4. furnished with
  5. doubled or accompanied by
  6. companion

Declension

edit
Masculine a-stem declension of द्वितीय
singular dual plural
nominative द्वितीयः (dvitī́yaḥ) द्वितीयौ (dvitī́yau)
द्वितीया¹ (dvitī́yā¹)
द्वितीयाः (dvitī́yāḥ)
द्वितीयासः¹ (dvitī́yāsaḥ¹)
accusative द्वितीयम् (dvitī́yam) द्वितीयौ (dvitī́yau)
द्वितीया¹ (dvitī́yā¹)
द्वितीयान् (dvitī́yān)
instrumental द्वितीयेन (dvitī́yena) द्वितीयाभ्याम् (dvitī́yābhyām) द्वितीयैः (dvitī́yaiḥ)
द्वितीयेभिः¹ (dvitī́yebhiḥ¹)
dative द्वितीयाय (dvitī́yāya) द्वितीयाभ्याम् (dvitī́yābhyām) द्वितीयेभ्यः (dvitī́yebhyaḥ)
ablative द्वितीयात् (dvitī́yāt) द्वितीयाभ्याम् (dvitī́yābhyām) द्वितीयेभ्यः (dvitī́yebhyaḥ)
genitive द्वितीयस्य (dvitī́yasya) द्वितीययोः (dvitī́yayoḥ) द्वितीयानाम् (dvitī́yānām)
locative द्वितीये (dvitī́ye) द्वितीययोः (dvitī́yayoḥ) द्वितीयेषु (dvitī́yeṣu)
vocative द्वितीय (dvítīya) द्वितीयौ (dvítīyau)
द्वितीया¹ (dvítīyā¹)
द्वितीयाः (dvítīyāḥ)
द्वितीयासः¹ (dvítīyāsaḥ¹)
  • ¹Vedic

Noun

edit

द्वितीय (dvitī́ya) stemn

  1. half

Declension

edit
Neuter a-stem declension of द्वितीय
singular dual plural
nominative द्वितीयम् (dvitī́yam) द्वितीये (dvitī́ye) द्वितीयानि (dvitī́yāni)
द्वितीया¹ (dvitī́yā¹)
accusative द्वितीयम् (dvitī́yam) द्वितीये (dvitī́ye) द्वितीयानि (dvitī́yāni)
द्वितीया¹ (dvitī́yā¹)
instrumental द्वितीयेन (dvitī́yena) द्वितीयाभ्याम् (dvitī́yābhyām) द्वितीयैः (dvitī́yaiḥ)
द्वितीयेभिः¹ (dvitī́yebhiḥ¹)
dative द्वितीयाय (dvitī́yāya) द्वितीयाभ्याम् (dvitī́yābhyām) द्वितीयेभ्यः (dvitī́yebhyaḥ)
ablative द्वितीयात् (dvitī́yāt) द्वितीयाभ्याम् (dvitī́yābhyām) द्वितीयेभ्यः (dvitī́yebhyaḥ)
genitive द्वितीयस्य (dvitī́yasya) द्वितीययोः (dvitī́yayoḥ) द्वितीयानाम् (dvitī́yānām)
locative द्वितीये (dvitī́ye) द्वितीययोः (dvitī́yayoḥ) द्वितीयेषु (dvitī́yeṣu)
vocative द्वितीय (dvítīya) द्वितीये (dvítīye) द्वितीयानि (dvítīyāni)
द्वितीया¹ (dvítīyā¹)
  • ¹Vedic
edit

References

edit