त्यक्त

Hindi edit

Etymology edit

Learned borrowing from Sanskrit त्यक्त (tyakta).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /t̪jəkt̪/, [t̪jɐkt̪]

Adjective edit

त्यक्त (tyakt) (indeclinable)

  1. left, relinquished
  2. abandoned
  3. resigned, renounced, discarded

References edit

Sanskrit edit

Alternative forms edit

Etymology edit

From the root त्यज् (tyaj) +‎ -त (-ta)

Pronunciation edit

Adjective edit

त्यक्त (tyaktá) stem (root त्यज्)

  1. abandoned

Declension edit

Masculine a-stem declension of त्यक्त (tyaktá)
Singular Dual Plural
Nominative त्यक्तः
tyaktáḥ
त्यक्तौ / त्यक्ता¹
tyaktaú / tyaktā́¹
त्यक्ताः / त्यक्तासः¹
tyaktā́ḥ / tyaktā́saḥ¹
Vocative त्यक्त
tyákta
त्यक्तौ / त्यक्ता¹
tyáktau / tyáktā¹
त्यक्ताः / त्यक्तासः¹
tyáktāḥ / tyáktāsaḥ¹
Accusative त्यक्तम्
tyaktám
त्यक्तौ / त्यक्ता¹
tyaktaú / tyaktā́¹
त्यक्तान्
tyaktā́n
Instrumental त्यक्तेन
tyakténa
त्यक्ताभ्याम्
tyaktā́bhyām
त्यक्तैः / त्यक्तेभिः¹
tyaktaíḥ / tyaktébhiḥ¹
Dative त्यक्ताय
tyaktā́ya
त्यक्ताभ्याम्
tyaktā́bhyām
त्यक्तेभ्यः
tyaktébhyaḥ
Ablative त्यक्तात्
tyaktā́t
त्यक्ताभ्याम्
tyaktā́bhyām
त्यक्तेभ्यः
tyaktébhyaḥ
Genitive त्यक्तस्य
tyaktásya
त्यक्तयोः
tyaktáyoḥ
त्यक्तानाम्
tyaktā́nām
Locative त्यक्ते
tyakté
त्यक्तयोः
tyaktáyoḥ
त्यक्तेषु
tyaktéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of त्यक्ता (tyaktā́)
Singular Dual Plural
Nominative त्यक्ता
tyaktā́
त्यक्ते
tyakté
त्यक्ताः
tyaktā́ḥ
Vocative त्यक्ते
tyákte
त्यक्ते
tyákte
त्यक्ताः
tyáktāḥ
Accusative त्यक्ताम्
tyaktā́m
त्यक्ते
tyakté
त्यक्ताः
tyaktā́ḥ
Instrumental त्यक्तया / त्यक्ता¹
tyaktáyā / tyaktā́¹
त्यक्ताभ्याम्
tyaktā́bhyām
त्यक्ताभिः
tyaktā́bhiḥ
Dative त्यक्तायै
tyaktā́yai
त्यक्ताभ्याम्
tyaktā́bhyām
त्यक्ताभ्यः
tyaktā́bhyaḥ
Ablative त्यक्तायाः / त्यक्तायै²
tyaktā́yāḥ / tyaktā́yai²
त्यक्ताभ्याम्
tyaktā́bhyām
त्यक्ताभ्यः
tyaktā́bhyaḥ
Genitive त्यक्तायाः / त्यक्तायै²
tyaktā́yāḥ / tyaktā́yai²
त्यक्तयोः
tyaktáyoḥ
त्यक्तानाम्
tyaktā́nām
Locative त्यक्तायाम्
tyaktā́yām
त्यक्तयोः
tyaktáyoḥ
त्यक्तासु
tyaktā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of त्यक्त (tyaktá)
Singular Dual Plural
Nominative त्यक्तम्
tyaktám
त्यक्ते
tyakté
त्यक्तानि / त्यक्ता¹
tyaktā́ni / tyaktā́¹
Vocative त्यक्त
tyákta
त्यक्ते
tyákte
त्यक्तानि / त्यक्ता¹
tyáktāni / tyáktā¹
Accusative त्यक्तम्
tyaktám
त्यक्ते
tyakté
त्यक्तानि / त्यक्ता¹
tyaktā́ni / tyaktā́¹
Instrumental त्यक्तेन
tyakténa
त्यक्ताभ्याम्
tyaktā́bhyām
त्यक्तैः / त्यक्तेभिः¹
tyaktaíḥ / tyaktébhiḥ¹
Dative त्यक्ताय
tyaktā́ya
त्यक्ताभ्याम्
tyaktā́bhyām
त्यक्तेभ्यः
tyaktébhyaḥ
Ablative त्यक्तात्
tyaktā́t
त्यक्ताभ्याम्
tyaktā́bhyām
त्यक्तेभ्यः
tyaktébhyaḥ
Genitive त्यक्तस्य
tyaktásya
त्यक्तयोः
tyaktáyoḥ
त्यक्तानाम्
tyaktā́nām
Locative त्यक्ते
tyakté
त्यक्तयोः
tyaktáyoḥ
त्यक्तेषु
tyaktéṣu
Notes
  • ¹Vedic

Descendants edit

  • Malayalam: ത്യക്ത (tyakta)
  • Hindi: त्यक्त (tyakt)

References edit