त्याज्य

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit त्याज्य (tyājya).

Pronunciation

edit
  • (Delhi) IPA(key): /t̪jɑːd͡ʒ.jᵊ/, [t̪jäːd͡ʒ.jᵊ]

Adjective

edit

त्याज्य (tyājya) (indeclinable)

  1. to be given up or abandoned
  2. needful of being given up
  3. capable of being given up

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

त्यज् (tyaj) +‎ -य (-ya).

Pronunciation

edit

Noun

edit

त्याज्य (tyājya) stemn

  1. (astrology) part of an asterism or its duration considered as unlucky

Declension

edit
Neuter a-stem declension of त्याज्य (tyājya)
Singular Dual Plural
Nominative त्याज्यम्
tyājyam
त्याज्ये
tyājye
त्याज्यानि / त्याज्या¹
tyājyāni / tyājyā¹
Vocative त्याज्य
tyājya
त्याज्ये
tyājye
त्याज्यानि / त्याज्या¹
tyājyāni / tyājyā¹
Accusative त्याज्यम्
tyājyam
त्याज्ये
tyājye
त्याज्यानि / त्याज्या¹
tyājyāni / tyājyā¹
Instrumental त्याज्येन
tyājyena
त्याज्याभ्याम्
tyājyābhyām
त्याज्यैः / त्याज्येभिः¹
tyājyaiḥ / tyājyebhiḥ¹
Dative त्याज्याय
tyājyāya
त्याज्याभ्याम्
tyājyābhyām
त्याज्येभ्यः
tyājyebhyaḥ
Ablative त्याज्यात्
tyājyāt
त्याज्याभ्याम्
tyājyābhyām
त्याज्येभ्यः
tyājyebhyaḥ
Genitive त्याज्यस्य
tyājyasya
त्याज्ययोः
tyājyayoḥ
त्याज्यानाम्
tyājyānām
Locative त्याज्ये
tyājye
त्याज्ययोः
tyājyayoḥ
त्याज्येषु
tyājyeṣu
Notes
  • ¹Vedic

Participle

edit

त्याज्य (tyājya) future passive participle (root त्यज्)

  1. future passive participle of त्यज् (tyaj)
  2. to be left or abandoned or quitted or shunned or expelled or removed
  3. to be given up
  4. to be sacrificed
  5. to be excepted

Declension

edit
Masculine a-stem declension of त्याज्य (tyājya)
Singular Dual Plural
Nominative त्याज्यः
tyājyaḥ
त्याज्यौ / त्याज्या¹
tyājyau / tyājyā¹
त्याज्याः / त्याज्यासः¹
tyājyāḥ / tyājyāsaḥ¹
Vocative त्याज्य
tyājya
त्याज्यौ / त्याज्या¹
tyājyau / tyājyā¹
त्याज्याः / त्याज्यासः¹
tyājyāḥ / tyājyāsaḥ¹
Accusative त्याज्यम्
tyājyam
त्याज्यौ / त्याज्या¹
tyājyau / tyājyā¹
त्याज्यान्
tyājyān
Instrumental त्याज्येन
tyājyena
त्याज्याभ्याम्
tyājyābhyām
त्याज्यैः / त्याज्येभिः¹
tyājyaiḥ / tyājyebhiḥ¹
Dative त्याज्याय
tyājyāya
त्याज्याभ्याम्
tyājyābhyām
त्याज्येभ्यः
tyājyebhyaḥ
Ablative त्याज्यात्
tyājyāt
त्याज्याभ्याम्
tyājyābhyām
त्याज्येभ्यः
tyājyebhyaḥ
Genitive त्याज्यस्य
tyājyasya
त्याज्ययोः
tyājyayoḥ
त्याज्यानाम्
tyājyānām
Locative त्याज्ये
tyājye
त्याज्ययोः
tyājyayoḥ
त्याज्येषु
tyājyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of त्याज्या (tyājyā)
Singular Dual Plural
Nominative त्याज्या
tyājyā
त्याज्ये
tyājye
त्याज्याः
tyājyāḥ
Vocative त्याज्ये
tyājye
त्याज्ये
tyājye
त्याज्याः
tyājyāḥ
Accusative त्याज्याम्
tyājyām
त्याज्ये
tyājye
त्याज्याः
tyājyāḥ
Instrumental त्याज्यया / त्याज्या¹
tyājyayā / tyājyā¹
त्याज्याभ्याम्
tyājyābhyām
त्याज्याभिः
tyājyābhiḥ
Dative त्याज्यायै
tyājyāyai
त्याज्याभ्याम्
tyājyābhyām
त्याज्याभ्यः
tyājyābhyaḥ
Ablative त्याज्यायाः / त्याज्यायै²
tyājyāyāḥ / tyājyāyai²
त्याज्याभ्याम्
tyājyābhyām
त्याज्याभ्यः
tyājyābhyaḥ
Genitive त्याज्यायाः / त्याज्यायै²
tyājyāyāḥ / tyājyāyai²
त्याज्ययोः
tyājyayoḥ
त्याज्यानाम्
tyājyānām
Locative त्याज्यायाम्
tyājyāyām
त्याज्ययोः
tyājyayoḥ
त्याज्यासु
tyājyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of त्याज्य (tyājya)
Singular Dual Plural
Nominative त्याज्यम्
tyājyam
त्याज्ये
tyājye
त्याज्यानि / त्याज्या¹
tyājyāni / tyājyā¹
Vocative त्याज्य
tyājya
त्याज्ये
tyājye
त्याज्यानि / त्याज्या¹
tyājyāni / tyājyā¹
Accusative त्याज्यम्
tyājyam
त्याज्ये
tyājye
त्याज्यानि / त्याज्या¹
tyājyāni / tyājyā¹
Instrumental त्याज्येन
tyājyena
त्याज्याभ्याम्
tyājyābhyām
त्याज्यैः / त्याज्येभिः¹
tyājyaiḥ / tyājyebhiḥ¹
Dative त्याज्याय
tyājyāya
त्याज्याभ्याम्
tyājyābhyām
त्याज्येभ्यः
tyājyebhyaḥ
Ablative त्याज्यात्
tyājyāt
त्याज्याभ्याम्
tyājyābhyām
त्याज्येभ्यः
tyājyebhyaḥ
Genitive त्याज्यस्य
tyājyasya
त्याज्ययोः
tyājyayoḥ
त्याज्यानाम्
tyājyānām
Locative त्याज्ये
tyājye
त्याज्ययोः
tyājyayoḥ
त्याज्येषु
tyājyeṣu
Notes
  • ¹Vedic

Descendants

edit
  • Hindi: त्याज्य (tyājya)

References

edit