Sanskrit

edit

Alternative forms

edit

Etymology 1

edit

From Proto-Indo-Iranian *dáHtram (sickle, scythe), from *daH- (to cut, mow) +‎ *-tram. By surface analysis, दा (, to cut, mow) +‎ -त्र (-tra, suffix denoting an instrument). Cognate with Persian داس (dâs, sickle), Parthian [script needed] (dēš, sickle).

Pronunciation

edit

Noun

edit

दात्र (dā́tra) stemn

  1. a sickle; a kind of crooked knife
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.78.10:
      तवेदि॑न्द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं॑ च॒ना द॑दे ।
      दि॒नस्य॑ वा मघव॒न्त्संभृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना॑ ॥
      távédindrāhámāśásā háste dā́traṃ canā́ dade.
      dinásya vā maghavantsáṃbhṛtasya vā pūrdhí yávasya kāśínā.
      Indra, through hope in thee alone do I grasp this sickle.
      Fill my hand, Maghavan, with all that it can hold of barley cut or gathered up.
Declension
edit
Neuter a-stem declension of दात्र (dā́tra)
Singular Dual Plural
Nominative दात्रम्
dā́tram
दात्रे
dā́tre
दात्राणि / दात्रा¹
dā́trāṇi / dā́trā¹
Vocative दात्र
dā́tra
दात्रे
dā́tre
दात्राणि / दात्रा¹
dā́trāṇi / dā́trā¹
Accusative दात्रम्
dā́tram
दात्रे
dā́tre
दात्राणि / दात्रा¹
dā́trāṇi / dā́trā¹
Instrumental दात्रेण
dā́treṇa
दात्राभ्याम्
dā́trābhyām
दात्रैः / दात्रेभिः¹
dā́traiḥ / dā́trebhiḥ¹
Dative दात्राय
dā́trāya
दात्राभ्याम्
dā́trābhyām
दात्रेभ्यः
dā́trebhyaḥ
Ablative दात्रात्
dā́trāt
दात्राभ्याम्
dā́trābhyām
दात्रेभ्यः
dā́trebhyaḥ
Genitive दात्रस्य
dā́trasya
दात्रयोः
dā́trayoḥ
दात्राणाम्
dā́trāṇām
Locative दात्रे
dā́tre
दात्रयोः
dā́trayoḥ
दात्रेषु
dā́treṣu
Notes
  • ¹Vedic
Derived terms
edit
Descendants
edit

Etymology 2

edit

From Proto-Indo-Iranian *dáHtram (gift, offering), from Proto-Indo-European *déh₃-trom, from *deh₃- (to give). Cognate with Avestan 𐬛𐬁𐬚𐬭𐬀 (dāθra, gift, offering)

Pronunciation

edit

Noun

edit

दात्र (dātrá) stemn

  1. a gift
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.38.1:
      उ॒तो हि वां॑ दा॒त्रा सन्ति॒ पूर्वा॒ या पू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे ।
      क्षे॒त्रा॒सां द॑दथुरुर्वरा॒सां घ॒नं दस्यु॑भ्यो अ॒भिभू॑तिमु॒ग्रम् ॥
      utó hí vāṃ dātrā́ sánti pū́rvā yā́ pūrúbhyastrasádasyurnitośé.
      kṣetrāsā́ṃ dadathururvarāsā́ṃ ghanáṃ dásyubhyo abhíbhūtimugrám.
      From you two came the gifts in days aforetime which Trasadasyu granted to the Pūrus.
      Ye gave the winner of our fields and plough-lands, and the strong smiter who subdued the Dasyus.
Declension
edit
Neuter a-stem declension of दात्र (dātrá)
Singular Dual Plural
Nominative दात्रम्
dātrám
दात्रे
dātré
दात्राणि / दात्रा¹
dātrā́ṇi / dātrā́¹
Vocative दात्र
dā́tra
दात्रे
dā́tre
दात्राणि / दात्रा¹
dā́trāṇi / dā́trā¹
Accusative दात्रम्
dātrám
दात्रे
dātré
दात्राणि / दात्रा¹
dātrā́ṇi / dātrā́¹
Instrumental दात्रेण
dātréṇa
दात्राभ्याम्
dātrā́bhyām
दात्रैः / दात्रेभिः¹
dātraíḥ / dātrébhiḥ¹
Dative दात्राय
dātrā́ya
दात्राभ्याम्
dātrā́bhyām
दात्रेभ्यः
dātrébhyaḥ
Ablative दात्रात्
dātrā́t
दात्राभ्याम्
dātrā́bhyām
दात्रेभ्यः
dātrébhyaḥ
Genitive दात्रस्य
dātrásya
दात्रयोः
dātráyoḥ
दात्राणाम्
dātrā́ṇām
Locative दात्रे
dātré
दात्रयोः
dātráyoḥ
दात्रेषु
dātréṣu
Notes
  • ¹Vedic