See also: दामन

Sanskrit edit

Etymology 1 edit

From Proto-Indo-European *deh₃- (to give) (whence ददाति (dádāti, to give)).

Pronunciation edit

Noun edit

दामन् (dāmán) stemn or m

  1. a giver, donor
  2. a liberal man
  3. giving, a gift
Declension edit
Neuter an-stem declension of दामन् (dāmán)
Singular Dual Plural
Nominative दाम
dāmá
दाम्नी / दामनी
dāmnī́ / dāmánī
दामानि / दाम¹ / दामा¹
dāmā́ni / dāmá¹ / dāmā́¹
Vocative दामन् / दाम
dā́man / dā́ma
दाम्नी / दामनी
dā́mnī / dā́manī
दामानि / दाम¹ / दामा¹
dā́māni / dā́ma¹ / dā́mā¹
Accusative दाम
dāmá
दाम्नी / दामनी
dāmnī́ / dāmánī
दामानि / दाम¹ / दामा¹
dāmā́ni / dāmá¹ / dāmā́¹
Instrumental दाम्ना
dāmnā́
दामभ्याम्
dāmábhyām
दामभिः
dāmábhiḥ
Dative दाम्ने
dāmné
दामभ्याम्
dāmábhyām
दामभ्यः
dāmábhyaḥ
Ablative दाम्नः
dāmnáḥ
दामभ्याम्
dāmábhyām
दामभ्यः
dāmábhyaḥ
Genitive दाम्नः
dāmnáḥ
दाम्नोः
dāmnóḥ
दाम्नाम्
dāmnā́m
Locative दाम्नि / दामनि / दामन्¹
dāmní / dāmáni / dāmán¹
दाम्नोः
dāmnóḥ
दामसु
dāmásu
Notes
  • ¹Vedic

Etymology 2 edit

From Proto-Indo-Iranian *dáHma (compare Persian دام (dâm, snare, trap)), from Proto-Indo-European *déh₁-mn̥, from Proto-Indo-European *deh₁- (to bind).

Pronunciation edit

Noun edit

दामन् (dāmán) stemn or m

  1. string, cord, rope
  2. fetter
Declension edit
Neuter an-stem declension of दामन् (dā́man)
Singular Dual Plural
Nominative दाम
dā́ma
दाम्नी / दामनी
dā́mnī / dā́manī
दामानि / दाम¹ / दामा¹
dā́māni / dā́ma¹ / dā́mā¹
Vocative दामन् / दाम
dā́man / dā́ma
दाम्नी / दामनी
dā́mnī / dā́manī
दामानि / दाम¹ / दामा¹
dā́māni / dā́ma¹ / dā́mā¹
Accusative दाम
dā́ma
दाम्नी / दामनी
dā́mnī / dā́manī
दामानि / दाम¹ / दामा¹
dā́māni / dā́ma¹ / dā́mā¹
Instrumental दाम्ना
dā́mnā
दामभ्याम्
dā́mabhyām
दामभिः
dā́mabhiḥ
Dative दाम्ने
dā́mne
दामभ्याम्
dā́mabhyām
दामभ्यः
dā́mabhyaḥ
Ablative दाम्नः
dā́mnaḥ
दामभ्याम्
dā́mabhyām
दामभ्यः
dā́mabhyaḥ
Genitive दाम्नः
dā́mnaḥ
दाम्नोः
dā́mnoḥ
दाम्नाम्
dā́mnām
Locative दाम्नि / दामनि / दामन्¹
dā́mni / dā́mani / dā́man¹
दाम्नोः
dā́mnoḥ
दामसु
dā́masu
Notes
  • ¹Vedic