Hindi

edit

Alternative forms

edit

Etymology

edit

Learned borrowing from Sanskrit धीवर (dhīvara). May have also been inherited via Sauraseni Prakrit 𑀥𑀻𑀯𑀭 (dhīvara).

Pronunciation

edit

Noun

edit

धीवर (dhīvarm (feminine धीवरी, Urdu spelling دھیور)

  1. (formal) fisherman
    Synonyms: मछुआ (machuā), मछुआरा (machuārā)
    धीवर जातिdhīvar jātithe caste of fishermen

Declension

edit

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From धी (dhī) +‎ वर (vara).

Pronunciation

edit

Noun

edit

धीवर (dhīvará) stemm (feminine धीवरी)

  1. a clever, wise person
  2. a fisherman
    Synonyms: see Thesaurus:धीवर

Declension

edit
Masculine a-stem declension of धीवर (dhīvará)
Singular Dual Plural
Nominative धीवरः
dhīvaráḥ
धीवरौ / धीवरा¹
dhīvaraú / dhīvarā́¹
धीवराः / धीवरासः¹
dhīvarā́ḥ / dhīvarā́saḥ¹
Vocative धीवर
dhī́vara
धीवरौ / धीवरा¹
dhī́varau / dhī́varā¹
धीवराः / धीवरासः¹
dhī́varāḥ / dhī́varāsaḥ¹
Accusative धीवरम्
dhīvarám
धीवरौ / धीवरा¹
dhīvaraú / dhīvarā́¹
धीवरान्
dhīvarā́n
Instrumental धीवरेण
dhīvaréṇa
धीवराभ्याम्
dhīvarā́bhyām
धीवरैः / धीवरेभिः¹
dhīvaraíḥ / dhīvarébhiḥ¹
Dative धीवराय
dhīvarā́ya
धीवराभ्याम्
dhīvarā́bhyām
धीवरेभ्यः
dhīvarébhyaḥ
Ablative धीवरात्
dhīvarā́t
धीवराभ्याम्
dhīvarā́bhyām
धीवरेभ्यः
dhīvarébhyaḥ
Genitive धीवरस्य
dhīvarásya
धीवरयोः
dhīvaráyoḥ
धीवराणाम्
dhīvarā́ṇām
Locative धीवरे
dhīvaré
धीवरयोः
dhīvaráyoḥ
धीवरेषु
dhīvaréṣu
Notes
  • ¹Vedic

Descendants

edit

Noun

edit

धीवर (dhīvará) stemn

  1. iron
    Synonyms: see Thesaurus:लोह

Declension

edit
Neuter a-stem declension of धीवर (dhīvará)
Singular Dual Plural
Nominative धीवरम्
dhīvarám
धीवरे
dhīvaré
धीवराणि / धीवरा¹
dhīvarā́ṇi / dhīvarā́¹
Vocative धीवर
dhī́vara
धीवरे
dhī́vare
धीवराणि / धीवरा¹
dhī́varāṇi / dhī́varā¹
Accusative धीवरम्
dhīvarám
धीवरे
dhīvaré
धीवराणि / धीवरा¹
dhīvarā́ṇi / dhīvarā́¹
Instrumental धीवरेण
dhīvaréṇa
धीवराभ्याम्
dhīvarā́bhyām
धीवरैः / धीवरेभिः¹
dhīvaraíḥ / dhīvarébhiḥ¹
Dative धीवराय
dhīvarā́ya
धीवराभ्याम्
dhīvarā́bhyām
धीवरेभ्यः
dhīvarébhyaḥ
Ablative धीवरात्
dhīvarā́t
धीवराभ्याम्
dhīvarā́bhyām
धीवरेभ्यः
dhīvarébhyaḥ
Genitive धीवरस्य
dhīvarásya
धीवरयोः
dhīvaráyoḥ
धीवराणाम्
dhīvarā́ṇām
Locative धीवरे
dhīvaré
धीवरयोः
dhīvaráyoḥ
धीवरेषु
dhīvaréṣu
Notes
  • ¹Vedic

Descendants

edit

Further reading

edit