पण्डित
Contents
HindiEdit
Alternative formsEdit
- पंडित (paṇḍit)
EtymologyEdit
From Sanskrit पण्डित (paṇḍitá).
AdjectiveEdit
पण्डित • (paṇḍit)
- learned, wise, shrewd, clever, skillful in, conversant with
NounEdit
पण्डित • (paṇḍit) m
- scholar, learned man, teacher, philosopher, pandit
ReferencesEdit
- McGregor, Ronald Stuart (1993), “पण्डित”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
- Platts, John T. (1884), “पण्डित”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & co.
SanskritEdit
EtymologyEdit
According to some from स्पन्दित (spanditá), but retroflexion suggests otherwise. Possibly derived from Proto-Indo-Aryan *parnditás.
PronunciationEdit
AdjectiveEdit
पण्डित • (paṇḍitá)
DeclensionEdit
Masculine a-stem declension of पण्डित (paṇḍitá) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | पण्डितः paṇḍitáḥ |
पण्डितौ paṇḍitaú |
पण्डिताः / पण्डितासः¹ paṇḍitā́ḥ / paṇḍitā́saḥ¹ |
Vocative | पण्डित páṇḍita |
पण्डितौ páṇḍitau |
पण्डिताः / पण्डितासः¹ páṇḍitāḥ / páṇḍitāsaḥ¹ |
Accusative | पण्डितम् paṇḍitám |
पण्डितौ paṇḍitaú |
पण्डितान् paṇḍitā́n |
Instrumental | पण्डितेन paṇḍiténa |
पण्डिताभ्याम् paṇḍitā́bhyām |
पण्डितैः / पण्डितेभिः¹ paṇḍitaíḥ / paṇḍitébhiḥ¹ |
Dative | पण्डिताय paṇḍitā́ya |
पण्डिताभ्याम् paṇḍitā́bhyām |
पण्डितेभ्यः paṇḍitébhyaḥ |
Ablative | पण्डितात् paṇḍitā́t |
पण्डिताभ्याम् paṇḍitā́bhyām |
पण्डितेभ्यः paṇḍitébhyaḥ |
Genitive | पण्डितस्य paṇḍitásya |
पण्डितयोः paṇḍitáyoḥ |
पण्डितानाम् paṇḍitā́nām |
Locative | पण्डिते paṇḍité |
पण्डितयोः paṇḍitáyoḥ |
पण्डितेषु paṇḍitéṣu |
Notes |
|
Feminine ā-stem declension of पण्डिता (paṇḍitā́) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | पण्डिता paṇḍitā́ |
पण्डिते paṇḍité |
पण्डिताः paṇḍitā́ḥ |
Vocative | पण्डिते páṇḍite |
पण्डिते páṇḍite |
पण्डिताः páṇḍitāḥ |
Accusative | पण्डिताम् paṇḍitā́m |
पण्डिते paṇḍité |
पण्डिताः paṇḍitā́ḥ |
Instrumental | पण्डितया / पण्डिता¹ paṇḍitáyā / paṇḍitā́¹ |
पण्डिताभ्याम् paṇḍitā́bhyām |
पण्डिताभिः paṇḍitā́bhiḥ |
Dative | पण्डितायै paṇḍitā́yai |
पण्डिताभ्याम् paṇḍitā́bhyām |
पण्डिताभ्यः paṇḍitā́bhyaḥ |
Ablative | पण्डितायाः paṇḍitā́yāḥ |
पण्डिताभ्याम् paṇḍitā́bhyām |
पण्डिताभ्यः paṇḍitā́bhyaḥ |
Genitive | पण्डितायाः paṇḍitā́yāḥ |
पण्डितयोः paṇḍitáyoḥ |
पण्डितानाम् paṇḍitā́nām |
Locative | पण्डितायाम् paṇḍitā́yām |
पण्डितयोः paṇḍitáyoḥ |
पण्डितासु paṇḍitā́su |
Notes |
|
Neuter a-stem declension of पण्डित (paṇḍitá) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | पण्डितम् paṇḍitám |
पण्डिते paṇḍité |
पण्डितानि / पण्डिता¹ paṇḍitā́ni / paṇḍitā́¹ |
Vocative | पण्डित páṇḍita |
पण्डिते páṇḍite |
पण्डितानि / पण्डिता¹ páṇḍitāni / páṇḍitā¹ |
Accusative | पण्डितम् paṇḍitám |
पण्डिते paṇḍité |
पण्डितानि / पण्डिता¹ paṇḍitā́ni / paṇḍitā́¹ |
Instrumental | पण्डितेन paṇḍiténa |
पण्डिताभ्याम् paṇḍitā́bhyām |
पण्डितैः / पण्डितेभिः¹ paṇḍitaíḥ / paṇḍitébhiḥ¹ |
Dative | पण्डिताय paṇḍitā́ya |
पण्डिताभ्याम् paṇḍitā́bhyām |
पण्डितेभ्यः paṇḍitébhyaḥ |
Ablative | पण्डितात् paṇḍitā́t |
पण्डिताभ्याम् paṇḍitā́bhyām |
पण्डितेभ्यः paṇḍitébhyaḥ |
Genitive | पण्डितस्य paṇḍitásya |
पण्डितयोः paṇḍitáyoḥ |
पण्डितानाम् paṇḍitā́nām |
Locative | पण्डिते paṇḍité |
पण्डितयोः paṇḍitáyoḥ |
पण्डितेषु paṇḍitéṣu |
Notes |
|
DescendantsEdit
- Hindi: पण्डित (paṇḍit)
NounEdit
पण्डित • (paṇḍitá) m
- scholar, a learned man, teacher, philosopher, pundit
- a Hindu Brahmin who has memorized a substantial portion of the Vedas, along with the corresponding rhythms and melodies for chanting or singing them; a pundit
- incense
DeclensionEdit
Masculine a-stem declension of पण्डित (paṇḍitá) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | पण्डितः paṇḍitáḥ |
पण्डितौ paṇḍitaú |
पण्डिताः / पण्डितासः¹ paṇḍitā́ḥ / paṇḍitā́saḥ¹ |
Vocative | पण्डित páṇḍita |
पण्डितौ páṇḍitau |
पण्डिताः / पण्डितासः¹ páṇḍitāḥ / páṇḍitāsaḥ¹ |
Accusative | पण्डितम् paṇḍitám |
पण्डितौ paṇḍitaú |
पण्डितान् paṇḍitā́n |
Instrumental | पण्डितेन paṇḍiténa |
पण्डिताभ्याम् paṇḍitā́bhyām |
पण्डितैः / पण्डितेभिः¹ paṇḍitaíḥ / paṇḍitébhiḥ¹ |
Dative | पण्डिताय paṇḍitā́ya |
पण्डिताभ्याम् paṇḍitā́bhyām |
पण्डितेभ्यः paṇḍitébhyaḥ |
Ablative | पण्डितात् paṇḍitā́t |
पण्डिताभ्याम् paṇḍitā́bhyām |
पण्डितेभ्यः paṇḍitébhyaḥ |
Genitive | पण्डितस्य paṇḍitásya |
पण्डितयोः paṇḍitáyoḥ |
पण्डितानाम् paṇḍitā́nām |
Locative | पण्डिते paṇḍité |
पण्डितयोः paṇḍitáyoḥ |
पण्डितेषु paṇḍitéṣu |
Notes |
|
DescendantsEdit
- → Hindi: पंडित (paṇḍit)
- → English: pundit
- → Malay: pandai
- → Marathi: पंडित (paṇḍit)
- → Kannada: ಪಂಡಿತ (paṇḍita)
- → Pali: paṇḍita
- Maharastri Prakrit: 𑀧𑀁𑀟𑀺𑀅 (paṃḍia)
- → Mongolian: бандид (bandid)
- → Thai: บัณฑิต (ban-dìt)
- → Tibetan: པན་ཆེན་བླ་མ (pan chen bla ma)
ReferencesEdit
- Monier Williams (1899), “पण्डित”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0580.