See also: पाणी

Garhwali edit

Etymology edit

From Sanskrit पानीय (pānīya).

Noun edit

पाणि (pāṇi)

  1. water

Sanskrit edit

Alternative scripts edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

Noun edit

पाणि (pāṇi) stemm

  1. the hand
    Synonym: हस्त (hasta)

Declension edit

Masculine i-stem declension of पाणि (pāṇi)
Singular Dual Plural
Nominative पाणिः
pāṇiḥ
पाणी
pāṇī
पाणयः
pāṇayaḥ
Vocative पाणे
pāṇe
पाणी
pāṇī
पाणयः
pāṇayaḥ
Accusative पाणिम्
pāṇim
पाणी
pāṇī
पाणीन्
pāṇīn
Instrumental पाणिना / पाण्या¹
pāṇinā / pāṇyā¹
पाणिभ्याम्
pāṇibhyām
पाणिभिः
pāṇibhiḥ
Dative पाणये
pāṇaye
पाणिभ्याम्
pāṇibhyām
पाणिभ्यः
pāṇibhyaḥ
Ablative पाणेः / पाण्यः¹
pāṇeḥ / pāṇyaḥ¹
पाणिभ्याम्
pāṇibhyām
पाणिभ्यः
pāṇibhyaḥ
Genitive पाणेः / पाण्यः¹
pāṇeḥ / pāṇyaḥ¹
पाण्योः
pāṇyoḥ
पाणीनाम्
pāṇīnām
Locative पाणौ / पाणा¹
pāṇau / pāṇā¹
पाण्योः
pāṇyoḥ
पाणिषु
pāṇiṣu
Notes
  • ¹Vedic

Descendants edit

  • Tatsama:
    • Malayalam: പാണി (pāṇi)