पालङ्क

Sanskrit

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

पालङ्क (pālaṅka) stemm

  1. Indian frankincense (Boswellia thurifera)
  2. (?) a species of bird
  3. Indian spinach (Beta bengalensis)

Declension

edit
Masculine a-stem declension of पालङ्क (pālaṅka)
Singular Dual Plural
Nominative पालङ्कः
pālaṅkaḥ
पालङ्कौ / पालङ्का¹
pālaṅkau / pālaṅkā¹
पालङ्काः / पालङ्कासः¹
pālaṅkāḥ / pālaṅkāsaḥ¹
Vocative पालङ्क
pālaṅka
पालङ्कौ / पालङ्का¹
pālaṅkau / pālaṅkā¹
पालङ्काः / पालङ्कासः¹
pālaṅkāḥ / pālaṅkāsaḥ¹
Accusative पालङ्कम्
pālaṅkam
पालङ्कौ / पालङ्का¹
pālaṅkau / pālaṅkā¹
पालङ्कान्
pālaṅkān
Instrumental पालङ्केन
pālaṅkena
पालङ्काभ्याम्
pālaṅkābhyām
पालङ्कैः / पालङ्केभिः¹
pālaṅkaiḥ / pālaṅkebhiḥ¹
Dative पालङ्काय
pālaṅkāya
पालङ्काभ्याम्
pālaṅkābhyām
पालङ्केभ्यः
pālaṅkebhyaḥ
Ablative पालङ्कात्
pālaṅkāt
पालङ्काभ्याम्
pālaṅkābhyām
पालङ्केभ्यः
pālaṅkebhyaḥ
Genitive पालङ्कस्य
pālaṅkasya
पालङ्कयोः
pālaṅkayoḥ
पालङ्कानाम्
pālaṅkānām
Locative पालङ्के
pālaṅke
पालङ्कयोः
pālaṅkayoḥ
पालङ्केषु
pālaṅkeṣu
Notes
  • ¹Vedic
edit

Descendants

edit

See descendants of पालक्या (pālakyā).

References

edit