पालङ्की

Sanskrit edit

Etymology edit

पालङ्क (pālaṅka) +‎ -ई ().

Pronunciation edit

Noun edit

पालङ्की (pālaṅkī) stemf

  1. Indian spinach (Beta bengalensis)
  2. gum olibanum, Indian frankincense (Boswellia thurifera)
  3. incense

Declension edit

Feminine ī-stem declension of पालङ्की (pālaṅkī)
Singular Dual Plural
Nominative पालङ्की
pālaṅkī
पालङ्क्यौ / पालङ्की¹
pālaṅkyau / pālaṅkī¹
पालङ्क्यः / पालङ्कीः¹
pālaṅkyaḥ / pālaṅkīḥ¹
Vocative पालङ्कि
pālaṅki
पालङ्क्यौ / पालङ्की¹
pālaṅkyau / pālaṅkī¹
पालङ्क्यः / पालङ्कीः¹
pālaṅkyaḥ / pālaṅkīḥ¹
Accusative पालङ्कीम्
pālaṅkīm
पालङ्क्यौ / पालङ्की¹
pālaṅkyau / pālaṅkī¹
पालङ्कीः
pālaṅkīḥ
Instrumental पालङ्क्या
pālaṅkyā
पालङ्कीभ्याम्
pālaṅkībhyām
पालङ्कीभिः
pālaṅkībhiḥ
Dative पालङ्क्यै
pālaṅkyai
पालङ्कीभ्याम्
pālaṅkībhyām
पालङ्कीभ्यः
pālaṅkībhyaḥ
Ablative पालङ्क्याः / पालङ्क्यै²
pālaṅkyāḥ / pālaṅkyai²
पालङ्कीभ्याम्
pālaṅkībhyām
पालङ्कीभ्यः
pālaṅkībhyaḥ
Genitive पालङ्क्याः / पालङ्क्यै²
pālaṅkyāḥ / pālaṅkyai²
पालङ्क्योः
pālaṅkyoḥ
पालङ्कीनाम्
pālaṅkīnām
Locative पालङ्क्याम्
pālaṅkyām
पालङ्क्योः
pālaṅkyoḥ
पालङ्कीषु
pālaṅkīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Related terms edit

Descendants edit

See descendants of पालङ्क (pālaṅka).

References edit