Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *pŕ̥tʰukas, from Proto-Indo-Iranian *pŕ̥tʰukas, from Proto-Indo-European *pŕ̥-th₂u-ko-s, from *per- (to give birth). Compare Ancient Greek πόρτις (pórtis), Latin partus.

Pronunciation edit

Noun edit

पृथुक (pṛ́thuka) stemm or n

  1. m boy; young of an animal
  2. m or n rice, flattened grain

Declension edit

Masculine a-stem declension of पृथुक (pṛ́thuka)
Singular Dual Plural
Nominative पृथुकः
pṛ́thukaḥ
पृथुकौ / पृथुका¹
pṛ́thukau / pṛ́thukā¹
पृथुकाः / पृथुकासः¹
pṛ́thukāḥ / pṛ́thukāsaḥ¹
Vocative पृथुक
pṛ́thuka
पृथुकौ / पृथुका¹
pṛ́thukau / pṛ́thukā¹
पृथुकाः / पृथुकासः¹
pṛ́thukāḥ / pṛ́thukāsaḥ¹
Accusative पृथुकम्
pṛ́thukam
पृथुकौ / पृथुका¹
pṛ́thukau / pṛ́thukā¹
पृथुकान्
pṛ́thukān
Instrumental पृथुकेन
pṛ́thukena
पृथुकाभ्याम्
pṛ́thukābhyām
पृथुकैः / पृथुकेभिः¹
pṛ́thukaiḥ / pṛ́thukebhiḥ¹
Dative पृथुकाय
pṛ́thukāya
पृथुकाभ्याम्
pṛ́thukābhyām
पृथुकेभ्यः
pṛ́thukebhyaḥ
Ablative पृथुकात्
pṛ́thukāt
पृथुकाभ्याम्
pṛ́thukābhyām
पृथुकेभ्यः
pṛ́thukebhyaḥ
Genitive पृथुकस्य
pṛ́thukasya
पृथुकयोः
pṛ́thukayoḥ
पृथुकानाम्
pṛ́thukānām
Locative पृथुके
pṛ́thuke
पृथुकयोः
pṛ́thukayoḥ
पृथुकेषु
pṛ́thukeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of पृथुक (pṛ́thuka)
Singular Dual Plural
Nominative पृथुकम्
pṛ́thukam
पृथुके
pṛ́thuke
पृथुकानि / पृथुका¹
pṛ́thukāni / pṛ́thukā¹
Vocative पृथुक
pṛ́thuka
पृथुके
pṛ́thuke
पृथुकानि / पृथुका¹
pṛ́thukāni / pṛ́thukā¹
Accusative पृथुकम्
pṛ́thukam
पृथुके
pṛ́thuke
पृथुकानि / पृथुका¹
pṛ́thukāni / pṛ́thukā¹
Instrumental पृथुकेन
pṛ́thukena
पृथुकाभ्याम्
pṛ́thukābhyām
पृथुकैः / पृथुकेभिः¹
pṛ́thukaiḥ / pṛ́thukebhiḥ¹
Dative पृथुकाय
pṛ́thukāya
पृथुकाभ्याम्
pṛ́thukābhyām
पृथुकेभ्यः
pṛ́thukebhyaḥ
Ablative पृथुकात्
pṛ́thukāt
पृथुकाभ्याम्
pṛ́thukābhyām
पृथुकेभ्यः
pṛ́thukebhyaḥ
Genitive पृथुकस्य
pṛ́thukasya
पृथुकयोः
pṛ́thukayoḥ
पृथुकानाम्
pṛ́thukānām
Locative पृथुके
pṛ́thuke
पृथुकयोः
pṛ́thukayoḥ
पृथुकेषु
pṛ́thukeṣu
Notes
  • ¹Vedic

Derived terms edit

Descendants edit

  • Maharastri Prakrit:
  • Sauraseni Prakrit: