प्रतिमा

Hindi

edit

Etymology

edit

Borrowed from Sanskrit प्रतिमा (pratimā).

Pronunciation

edit
  • (Delhi) IPA(key): /pɾə.t̪ɪ.mɑː/, [pɾɐ.t̪ɪ.mäː]

Noun

edit

प्रतिमा (pratimāf

  1. statue, effigy, icon, idol
    Synonyms: मुर्ती (murtī), मूरत (mūrat)

Declension

edit

Derived terms

edit

Old Gujarati

edit

Etymology

edit

Borrowed from Sanskrit प्रतिमा (pratimā).

Noun

edit

प्रतिमा (pratimāf

  1. image

Sanskrit

edit

Alternative forms

edit

Etymology

edit

From प्रति (prati, towards, facing) +‎ मा (, measure). Compare प्रतिमिमीते (pratimimīte, to imitate, make a copy).

Pronunciation

edit

Noun

edit

प्रतिमा (pratimā́) stemf

  1. a figure, image, likeness, model
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.130.3:
      कासी॑त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा॑सीत्परि॒धिः क आ॑सीत् ।
      छंदः॒ किमा॑सी॒त्प्रउ॑गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जंत॒ विश्वे॑ ॥
      kā́sītpramā́ pratimā́ kím nidā́namā́jyam kímāsītparidhíḥ ká āsīt.
      chándaḥ kímāsītpráügam kímukthám yáddevā́ devámáyajanta víśve.
      When all the deities worshipped the God, what were the rule, the order and the model? What were the wooden fender and the butter?
      What were the hymn, the chant, the recitation?
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 32.3:
      न तस्य प्रतिमाऽस्ति यस्य नाम महद्यशः ।
      na tasya pratimāʼsti yasya nāma mahadyaśaḥ.
      There is no likeness of Him; He whose glory is great
  2. idol, statue
  3. sample

Declension

edit
Feminine ā-stem declension of प्रतिमा (pratimā́)
Singular Dual Plural
Nominative प्रतिमा
pratimā́
प्रतिमे
pratimé
प्रतिमाः
pratimā́ḥ
Vocative प्रतिमे
prátime
प्रतिमे
prátime
प्रतिमाः
prátimāḥ
Accusative प्रतिमाम्
pratimā́m
प्रतिमे
pratimé
प्रतिमाः
pratimā́ḥ
Instrumental प्रतिमया / प्रतिमा¹
pratimáyā / pratimā́¹
प्रतिमाभ्याम्
pratimā́bhyām
प्रतिमाभिः
pratimā́bhiḥ
Dative प्रतिमायै
pratimā́yai
प्रतिमाभ्याम्
pratimā́bhyām
प्रतिमाभ्यः
pratimā́bhyaḥ
Ablative प्रतिमायाः / प्रतिमायै²
pratimā́yāḥ / pratimā́yai²
प्रतिमाभ्याम्
pratimā́bhyām
प्रतिमाभ्यः
pratimā́bhyaḥ
Genitive प्रतिमायाः / प्रतिमायै²
pratimā́yāḥ / pratimā́yai²
प्रतिमयोः
pratimáyoḥ
प्रतिमानाम्
pratimā́nām
Locative प्रतिमायाम्
pratimā́yām
प्रतिमयोः
pratimáyoḥ
प्रतिमासु
pratimā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms

edit

Descendants

edit

Noun

edit

प्रतिमा (pratimā) stemm

  1. creator
  2. framer
  3. maker

Declension

edit
Masculine ā-stem declension of प्रतिमा (pratimā)
Singular Dual Plural
Nominative प्रतिमा
pratimā
प्रतिमे
pratime
प्रतिमाः
pratimāḥ
Vocative प्रतिमे
pratime
प्रतिमे
pratime
प्रतिमाः
pratimāḥ
Accusative प्रतिमाम्
pratimām
प्रतिमे
pratime
प्रतिमाः
pratimāḥ
Instrumental प्रतिमया / प्रतिमा¹
pratimayā / pratimā¹
प्रतिमाभ्याम्
pratimābhyām
प्रतिमाभिः
pratimābhiḥ
Dative प्रतिमायै
pratimāyai
प्रतिमाभ्याम्
pratimābhyām
प्रतिमाभ्यः
pratimābhyaḥ
Ablative प्रतिमायाः / प्रतिमायै²
pratimāyāḥ / pratimāyai²
प्रतिमाभ्याम्
pratimābhyām
प्रतिमाभ्यः
pratimābhyaḥ
Genitive प्रतिमायाः / प्रतिमायै²
pratimāyāḥ / pratimāyai²
प्रतिमयोः
pratimayoḥ
प्रतिमानाम्
pratimānām
Locative प्रतिमायाम्
pratimāyām
प्रतिमयोः
pratimayoḥ
प्रतिमासु
pratimāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

edit