प्रत्यक्ष

Hindi

edit

Etymology

edit

Borrowed from Sanskrit प्रत्यक्ष (pratyakṣa).

Adjective

edit

प्रत्यक्ष (pratyakṣ) (indeclinable)

  1. obvious, apparent

Derived terms

edit

Nepali

edit

Etymology

edit

Borrowed from Sanskrit प्रत्यक्ष (pratyakṣa).

Pronunciation

edit

Adjective

edit

प्रत्यक्ष (pratyakṣa)

  1. obvious, apparent

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Adjective

edit

प्रत्यक्ष (pratyakṣa) stem

  1. obvious, apparent

Declension

edit
Masculine a-stem declension of प्रत्यक्ष (pratyakṣa)
Singular Dual Plural
Nominative प्रत्यक्षः
pratyakṣaḥ
प्रत्यक्षौ / प्रत्यक्षा¹
pratyakṣau / pratyakṣā¹
प्रत्यक्षाः / प्रत्यक्षासः¹
pratyakṣāḥ / pratyakṣāsaḥ¹
Vocative प्रत्यक्ष
pratyakṣa
प्रत्यक्षौ / प्रत्यक्षा¹
pratyakṣau / pratyakṣā¹
प्रत्यक्षाः / प्रत्यक्षासः¹
pratyakṣāḥ / pratyakṣāsaḥ¹
Accusative प्रत्यक्षम्
pratyakṣam
प्रत्यक्षौ / प्रत्यक्षा¹
pratyakṣau / pratyakṣā¹
प्रत्यक्षान्
pratyakṣān
Instrumental प्रत्यक्षेण
pratyakṣeṇa
प्रत्यक्षाभ्याम्
pratyakṣābhyām
प्रत्यक्षैः / प्रत्यक्षेभिः¹
pratyakṣaiḥ / pratyakṣebhiḥ¹
Dative प्रत्यक्षाय
pratyakṣāya
प्रत्यक्षाभ्याम्
pratyakṣābhyām
प्रत्यक्षेभ्यः
pratyakṣebhyaḥ
Ablative प्रत्यक्षात्
pratyakṣāt
प्रत्यक्षाभ्याम्
pratyakṣābhyām
प्रत्यक्षेभ्यः
pratyakṣebhyaḥ
Genitive प्रत्यक्षस्य
pratyakṣasya
प्रत्यक्षयोः
pratyakṣayoḥ
प्रत्यक्षाणाम्
pratyakṣāṇām
Locative प्रत्यक्षे
pratyakṣe
प्रत्यक्षयोः
pratyakṣayoḥ
प्रत्यक्षेषु
pratyakṣeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of प्रत्यक्षी (pratyakṣī)
Singular Dual Plural
Nominative प्रत्यक्षी
pratyakṣī
प्रत्यक्ष्यौ / प्रत्यक्षी¹
pratyakṣyau / pratyakṣī¹
प्रत्यक्ष्यः / प्रत्यक्षीः¹
pratyakṣyaḥ / pratyakṣīḥ¹
Vocative प्रत्यक्षि
pratyakṣi
प्रत्यक्ष्यौ / प्रत्यक्षी¹
pratyakṣyau / pratyakṣī¹
प्रत्यक्ष्यः / प्रत्यक्षीः¹
pratyakṣyaḥ / pratyakṣīḥ¹
Accusative प्रत्यक्षीम्
pratyakṣīm
प्रत्यक्ष्यौ / प्रत्यक्षी¹
pratyakṣyau / pratyakṣī¹
प्रत्यक्षीः
pratyakṣīḥ
Instrumental प्रत्यक्ष्या
pratyakṣyā
प्रत्यक्षीभ्याम्
pratyakṣībhyām
प्रत्यक्षीभिः
pratyakṣībhiḥ
Dative प्रत्यक्ष्यै
pratyakṣyai
प्रत्यक्षीभ्याम्
pratyakṣībhyām
प्रत्यक्षीभ्यः
pratyakṣībhyaḥ
Ablative प्रत्यक्ष्याः / प्रत्यक्ष्यै²
pratyakṣyāḥ / pratyakṣyai²
प्रत्यक्षीभ्याम्
pratyakṣībhyām
प्रत्यक्षीभ्यः
pratyakṣībhyaḥ
Genitive प्रत्यक्ष्याः / प्रत्यक्ष्यै²
pratyakṣyāḥ / pratyakṣyai²
प्रत्यक्ष्योः
pratyakṣyoḥ
प्रत्यक्षीणाम्
pratyakṣīṇām
Locative प्रत्यक्ष्याम्
pratyakṣyām
प्रत्यक्ष्योः
pratyakṣyoḥ
प्रत्यक्षीषु
pratyakṣīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रत्यक्ष (pratyakṣa)
Singular Dual Plural
Nominative प्रत्यक्षम्
pratyakṣam
प्रत्यक्षे
pratyakṣe
प्रत्यक्षाणि / प्रत्यक्षा¹
pratyakṣāṇi / pratyakṣā¹
Vocative प्रत्यक्ष
pratyakṣa
प्रत्यक्षे
pratyakṣe
प्रत्यक्षाणि / प्रत्यक्षा¹
pratyakṣāṇi / pratyakṣā¹
Accusative प्रत्यक्षम्
pratyakṣam
प्रत्यक्षे
pratyakṣe
प्रत्यक्षाणि / प्रत्यक्षा¹
pratyakṣāṇi / pratyakṣā¹
Instrumental प्रत्यक्षेण
pratyakṣeṇa
प्रत्यक्षाभ्याम्
pratyakṣābhyām
प्रत्यक्षैः / प्रत्यक्षेभिः¹
pratyakṣaiḥ / pratyakṣebhiḥ¹
Dative प्रत्यक्षाय
pratyakṣāya
प्रत्यक्षाभ्याम्
pratyakṣābhyām
प्रत्यक्षेभ्यः
pratyakṣebhyaḥ
Ablative प्रत्यक्षात्
pratyakṣāt
प्रत्यक्षाभ्याम्
pratyakṣābhyām
प्रत्यक्षेभ्यः
pratyakṣebhyaḥ
Genitive प्रत्यक्षस्य
pratyakṣasya
प्रत्यक्षयोः
pratyakṣayoḥ
प्रत्यक्षाणाम्
pratyakṣāṇām
Locative प्रत्यक्षे
pratyakṣe
प्रत्यक्षयोः
pratyakṣayoḥ
प्रत्यक्षेषु
pratyakṣeṣu
Notes
  • ¹Vedic