प्रियकारक

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From प्रिय n (priya, love, kindness, noun) +‎ कार (kāra, doer, maker, adjective) +‎ -क (-ka, diminutive suffix).

Pronunciation

edit

Adjective

edit

प्रियकारक (priyakāraka) stem

  1. causing pleasure or gladness, agreeable

Declension

edit
Masculine a-stem declension of प्रियकारक (priyakāraka)
Singular Dual Plural
Nominative प्रियकारकः
priyakārakaḥ
प्रियकारकौ / प्रियकारका¹
priyakārakau / priyakārakā¹
प्रियकारकाः / प्रियकारकासः¹
priyakārakāḥ / priyakārakāsaḥ¹
Vocative प्रियकारक
priyakāraka
प्रियकारकौ / प्रियकारका¹
priyakārakau / priyakārakā¹
प्रियकारकाः / प्रियकारकासः¹
priyakārakāḥ / priyakārakāsaḥ¹
Accusative प्रियकारकम्
priyakārakam
प्रियकारकौ / प्रियकारका¹
priyakārakau / priyakārakā¹
प्रियकारकान्
priyakārakān
Instrumental प्रियकारकेण
priyakārakeṇa
प्रियकारकाभ्याम्
priyakārakābhyām
प्रियकारकैः / प्रियकारकेभिः¹
priyakārakaiḥ / priyakārakebhiḥ¹
Dative प्रियकारकाय
priyakārakāya
प्रियकारकाभ्याम्
priyakārakābhyām
प्रियकारकेभ्यः
priyakārakebhyaḥ
Ablative प्रियकारकात्
priyakārakāt
प्रियकारकाभ्याम्
priyakārakābhyām
प्रियकारकेभ्यः
priyakārakebhyaḥ
Genitive प्रियकारकस्य
priyakārakasya
प्रियकारकयोः
priyakārakayoḥ
प्रियकारकाणाम्
priyakārakāṇām
Locative प्रियकारके
priyakārake
प्रियकारकयोः
priyakārakayoḥ
प्रियकारकेषु
priyakārakeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रियकारिका (priyakārikā)
Singular Dual Plural
Nominative प्रियकारिका
priyakārikā
प्रियकारिके
priyakārike
प्रियकारिकाः
priyakārikāḥ
Vocative प्रियकारिके
priyakārike
प्रियकारिके
priyakārike
प्रियकारिकाः
priyakārikāḥ
Accusative प्रियकारिकाम्
priyakārikām
प्रियकारिके
priyakārike
प्रियकारिकाः
priyakārikāḥ
Instrumental प्रियकारिकया / प्रियकारिका¹
priyakārikayā / priyakārikā¹
प्रियकारिकाभ्याम्
priyakārikābhyām
प्रियकारिकाभिः
priyakārikābhiḥ
Dative प्रियकारिकायै
priyakārikāyai
प्रियकारिकाभ्याम्
priyakārikābhyām
प्रियकारिकाभ्यः
priyakārikābhyaḥ
Ablative प्रियकारिकायाः / प्रियकारिकायै²
priyakārikāyāḥ / priyakārikāyai²
प्रियकारिकाभ्याम्
priyakārikābhyām
प्रियकारिकाभ्यः
priyakārikābhyaḥ
Genitive प्रियकारिकायाः / प्रियकारिकायै²
priyakārikāyāḥ / priyakārikāyai²
प्रियकारिकयोः
priyakārikayoḥ
प्रियकारिकाणाम्
priyakārikāṇām
Locative प्रियकारिकायाम्
priyakārikāyām
प्रियकारिकयोः
priyakārikayoḥ
प्रियकारिकासु
priyakārikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रियकारक (priyakāraka)
Singular Dual Plural
Nominative प्रियकारकम्
priyakārakam
प्रियकारके
priyakārake
प्रियकारकाणि / प्रियकारका¹
priyakārakāṇi / priyakārakā¹
Vocative प्रियकारक
priyakāraka
प्रियकारके
priyakārake
प्रियकारकाणि / प्रियकारका¹
priyakārakāṇi / priyakārakā¹
Accusative प्रियकारकम्
priyakārakam
प्रियकारके
priyakārake
प्रियकारकाणि / प्रियकारका¹
priyakārakāṇi / priyakārakā¹
Instrumental प्रियकारकेण
priyakārakeṇa
प्रियकारकाभ्याम्
priyakārakābhyām
प्रियकारकैः / प्रियकारकेभिः¹
priyakārakaiḥ / priyakārakebhiḥ¹
Dative प्रियकारकाय
priyakārakāya
प्रियकारकाभ्याम्
priyakārakābhyām
प्रियकारकेभ्यः
priyakārakebhyaḥ
Ablative प्रियकारकात्
priyakārakāt
प्रियकारकाभ्याम्
priyakārakābhyām
प्रियकारकेभ्यः
priyakārakebhyaḥ
Genitive प्रियकारकस्य
priyakārakasya
प्रियकारकयोः
priyakārakayoḥ
प्रियकारकाणाम्
priyakārakāṇām
Locative प्रियकारके
priyakārake
प्रियकारकयोः
priyakārakayoḥ
प्रियकारकेषु
priyakārakeṣu
Notes
  • ¹Vedic

Further reading

edit