Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit भूप (bhūpa).

Pronunciation

edit

Noun

edit

भूप (bhūpm (formal, rare)

  1. a king
    Synonyms: (common) राजा (rājā), नृप (nŕp), भूपति (bhūpati)

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From भू (bhū) +‎ (pa).

Pronunciation

edit

Noun

edit

भूप (bhū́pa) stemm

  1. "earth-protector", a king, prince
  2. a term for the number sixteen

Declension

edit
Masculine a-stem declension of भूप (bhū́pa)
Singular Dual Plural
Nominative भूपः
bhū́paḥ
भूपौ / भूपा¹
bhū́pau / bhū́pā¹
भूपाः / भूपासः¹
bhū́pāḥ / bhū́pāsaḥ¹
Vocative भूप
bhū́pa
भूपौ / भूपा¹
bhū́pau / bhū́pā¹
भूपाः / भूपासः¹
bhū́pāḥ / bhū́pāsaḥ¹
Accusative भूपम्
bhū́pam
भूपौ / भूपा¹
bhū́pau / bhū́pā¹
भूपान्
bhū́pān
Instrumental भूपेन
bhū́pena
भूपाभ्याम्
bhū́pābhyām
भूपैः / भूपेभिः¹
bhū́paiḥ / bhū́pebhiḥ¹
Dative भूपाय
bhū́pāya
भूपाभ्याम्
bhū́pābhyām
भूपेभ्यः
bhū́pebhyaḥ
Ablative भूपात्
bhū́pāt
भूपाभ्याम्
bhū́pābhyām
भूपेभ्यः
bhū́pebhyaḥ
Genitive भूपस्य
bhū́pasya
भूपयोः
bhū́payoḥ
भूपानाम्
bhū́pānām
Locative भूपे
bhū́pe
भूपयोः
bhū́payoḥ
भूपेषु
bhū́peṣu
Notes
  • ¹Vedic

References

edit