Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of भू (bhū́, land) +‎ पति (páti, lord).

Pronunciation

edit

Noun

edit

भूपति (bhūpáti) stemm

  1. lord of the earth
  2. king, monarch
  3. prince

Declension

edit
Masculine i-stem declension of भूपति (bhūpáti)
Singular Dual Plural
Nominative भूपतिः
bhūpátiḥ
भूपती
bhūpátī
भूपतयः
bhūpátayaḥ
Vocative भूपते
bhū́pate
भूपती
bhū́patī
भूपतयः
bhū́patayaḥ
Accusative भूपतिम्
bhūpátim
भूपती
bhūpátī
भूपतीन्
bhūpátīn
Instrumental भूपतिना / भूपत्या¹
bhūpátinā / bhūpátyā¹
भूपतिभ्याम्
bhūpátibhyām
भूपतिभिः
bhūpátibhiḥ
Dative भूपतये
bhūpátaye
भूपतिभ्याम्
bhūpátibhyām
भूपतिभ्यः
bhūpátibhyaḥ
Ablative भूपतेः / भूपत्यः¹
bhūpáteḥ / bhūpátyaḥ¹
भूपतिभ्याम्
bhūpátibhyām
भूपतिभ्यः
bhūpátibhyaḥ
Genitive भूपतेः / भूपत्यः¹
bhūpáteḥ / bhūpátyaḥ¹
भूपत्योः
bhūpátyoḥ
भूपतीनाम्
bhūpátīnām
Locative भूपतौ / भूपता¹
bhūpátau / bhūpátā¹
भूपत्योः
bhūpátyoḥ
भूपतिषु
bhūpátiṣu
Notes
  • ¹Vedic

Descendants

edit