Sanskrit edit

Alternative scripts edit

Etymology edit

Inherited from Proto-Indo-Aryan *bʰúHma, from Proto-Indo-Iranian *bʰúHma, from Proto-Indo-European *bʰúHmn̥, from *bʰuH- (to be). Formed as भू (√bhū, being, to be) +‎ -मन् (-man, nominalizer).

Pronunciation edit

Noun edit

भूमन् (bhū́man) stemn

  1. world (RV., AV.)
  2. territory, country, region (ĀśvGṛ.)

Declension edit

Neuter an-stem declension of भूमन् (bhū́man)
Singular Dual Plural
Nominative भूम
bhū́ma
भूम्नी / भूमनी
bhū́mnī / bhū́manī
भूमानि / भूम¹ / भूमा¹
bhū́māni / bhū́ma¹ / bhū́mā¹
Vocative भूमन् / भूम
bhū́man / bhū́ma
भूम्नी / भूमनी
bhū́mnī / bhū́manī
भूमानि / भूम¹ / भूमा¹
bhū́māni / bhū́ma¹ / bhū́mā¹
Accusative भूम
bhū́ma
भूम्नी / भूमनी
bhū́mnī / bhū́manī
भूमानि / भूम¹ / भूमा¹
bhū́māni / bhū́ma¹ / bhū́mā¹
Instrumental भूम्ना
bhū́mnā
भूमभ्याम्
bhū́mabhyām
भूमभिः
bhū́mabhiḥ
Dative भूम्ने
bhū́mne
भूमभ्याम्
bhū́mabhyām
भूमभ्यः
bhū́mabhyaḥ
Ablative भूम्नः
bhū́mnaḥ
भूमभ्याम्
bhū́mabhyām
भूमभ्यः
bhū́mabhyaḥ
Genitive भूम्नः
bhū́mnaḥ
भूम्नोः
bhū́mnoḥ
भूम्नाम्
bhū́mnām
Locative भूम्नि / भूमनि / भूमन्¹
bhū́mni / bhū́mani / bhū́man¹
भूम्नोः
bhū́mnoḥ
भूमसु
bhū́masu
Notes
  • ¹Vedic

Noun edit

भूमन् (bhūmán) stemm

  1. multitude, plenty, amount, majority (RV., etc.)
  2. wealth (RV., etc.)

Declension edit

Masculine an-stem declension of भूमन् (bhūmán)
Singular Dual Plural
Nominative भूमा
bhūmā́
भूमानौ / भूमाना¹
bhūmā́nau / bhūmā́nā¹
भूमानः
bhūmā́naḥ
Vocative भूमन्
bhū́man
भूमानौ / भूमाना¹
bhū́mānau / bhū́mānā¹
भूमानः
bhū́mānaḥ
Accusative भूमानम्
bhūmā́nam
भूमानौ / भूमाना¹
bhūmā́nau / bhūmā́nā¹
भूम्नः
bhūmnáḥ
Instrumental भूम्ना
bhūmnā́
भूमभ्याम्
bhūmábhyām
भूमभिः
bhūmábhiḥ
Dative भूम्ने
bhūmné
भूमभ्याम्
bhūmábhyām
भूमभ्यः
bhūmábhyaḥ
Ablative भूम्नः
bhūmnáḥ
भूमभ्याम्
bhūmábhyām
भूमभ्यः
bhūmábhyaḥ
Genitive भूम्नः
bhūmnáḥ
भूम्नोः
bhūmnóḥ
भूम्नाम्
bhūmnā́m
Locative भूम्नि / भूमनि / भूमन्¹
bhūmní / bhūmáni / bhūmán¹
भूम्नोः
bhūmnóḥ
भूमसु
bhūmásu
Notes
  • ¹Vedic

Noun edit

भूमन् (bhū́man) stemf

  1. assembly (ŚāṅkhBr.)

Declension edit

Feminine an-stem declension of भूमन् (bhū́man)
Singular Dual Plural
Nominative भूम
bhū́ma
भूम्नी / भूमनी
bhū́mnī / bhū́manī
भूमानि / भूम¹ / भूमा¹
bhū́māni / bhū́ma¹ / bhū́mā¹
Vocative भूमन् / भूम
bhū́man / bhū́ma
भूम्नी / भूमनी
bhū́mnī / bhū́manī
भूमानि / भूम¹ / भूमा¹
bhū́māni / bhū́ma¹ / bhū́mā¹
Accusative भूम
bhū́ma
भूम्नी / भूमनी
bhū́mnī / bhū́manī
भूमानि / भूम¹ / भूमा¹
bhū́māni / bhū́ma¹ / bhū́mā¹
Instrumental भूम्ना
bhū́mnā
भूमभ्याम्
bhū́mabhyām
भूमभिः
bhū́mabhiḥ
Dative भूम्ने
bhū́mne
भूमभ्याम्
bhū́mabhyām
भूमभ्यः
bhū́mabhyaḥ
Ablative भूम्नः
bhū́mnaḥ
भूमभ्याम्
bhū́mabhyām
भूमभ्यः
bhū́mabhyaḥ
Genitive भूम्नः
bhū́mnaḥ
भूम्नोः
bhū́mnoḥ
भूम्नाम्
bhū́mnām
Locative भूम्नि / भूमनि / भूमन्¹
bhū́mni / bhū́mani / bhū́man¹
भूम्नोः
bhū́mnoḥ
भूमसु
bhū́masu
Notes
  • ¹Vedic

References edit