Sanskrit

edit

Adjective

edit

मन्दर (mandara)

  1. slow, tardy, sluggish (= मन्द (manda))
  2. large, thick, firm (= बहल (bahala))

Declension

edit
Masculine a-stem declension of मन्दर
Nom. sg. मन्दरः (mandaraḥ)
Gen. sg. मन्दरस्य (mandarasya)
Singular Dual Plural
Nominative मन्दरः (mandaraḥ) मन्दरौ (mandarau) मन्दराः (mandarāḥ)
Vocative मन्दर (mandara) मन्दरौ (mandarau) मन्दराः (mandarāḥ)
Accusative मन्दरम् (mandaram) मन्दरौ (mandarau) मन्दरान् (mandarān)
Instrumental मन्दरेण (mandareṇa) मन्दराभ्याम् (mandarābhyām) मन्दरैः (mandaraiḥ)
Dative मन्दराय (mandarāya) मन्दराभ्याम् (mandarābhyām) मन्दरेभ्यः (mandarebhyaḥ)
Ablative मन्दरात् (mandarāt) मन्दराभ्याम् (mandarābhyām) मन्दरेभ्यः (mandarebhyaḥ)
Genitive मन्दरस्य (mandarasya) मन्दरयोः (mandarayoḥ) मन्दराणाम् (mandarāṇām)
Locative मन्दरे (mandare) मन्दरयोः (mandarayoḥ) मन्दरेषु (mandareṣu)
Feminine ā-stem declension of मन्दर
Nom. sg. मन्दरा (mandarā)
Gen. sg. मन्दरायाः (mandarāyāḥ)
Singular Dual Plural
Nominative मन्दरा (mandarā) मन्दरे (mandare) मन्दराः (mandarāḥ)
Vocative मन्दरे (mandare) मन्दरे (mandare) मन्दराः (mandarāḥ)
Accusative मन्दराम् (mandarām) मन्दरे (mandare) मन्दराः (mandarāḥ)
Instrumental मन्दरया (mandarayā) मन्दराभ्याम् (mandarābhyām) मन्दराभिः (mandarābhiḥ)
Dative मन्दरायै (mandarāyai) मन्दराभ्याम् (mandarābhyām) मन्दराभ्यः (mandarābhyaḥ)
Ablative मन्दरायाः (mandarāyāḥ) मन्दराभ्याम् (mandarābhyām) मन्दराभ्यः (mandarābhyaḥ)
Genitive मन्दरायाः (mandarāyāḥ) मन्दरयोः (mandarayoḥ) मन्दराणाम् (mandarāṇām)
Locative मन्दरायाम् (mandarāyām) मन्दरयोः (mandarayoḥ) मन्दरासु (mandarāsu)
Neuter a-stem declension of मन्दर
Nom. sg. मन्दरम् (mandaram)
Gen. sg. मन्दरस्य (mandarasya)
Singular Dual Plural
Nominative मन्दरम् (mandaram) मन्दरे (mandare) मन्दराणि (mandarāṇi)
Vocative मन्दर (mandara) मन्दरे (mandare) मन्दराणि (mandarāṇi)
Accusative मन्दरम् (mandaram) मन्दरे (mandare) मन्दराणि (mandarāṇi)
Instrumental मन्दरेण (mandareṇa) मन्दराभ्याम् (mandarābhyām) मन्दरैः (mandaraiḥ)
Dative मन्दराय (mandarāya) मन्दराभ्याम् (mandarābhyām) मन्दरेभ्यः (mandarebhyaḥ)
Ablative मन्दरात् (mandarāt) मन्दराभ्याम् (mandarābhyām) मन्दरेभ्यः (mandarebhyaḥ)
Genitive मन्दरस्य (mandarasya) मन्दरयोः (mandarayoḥ) मन्दराणाम् (mandarāṇām)
Locative मन्दरे (mandare) मन्दरयोः (mandarayoḥ) मन्दरेषु (mandareṣu)

Noun

edit

मन्दर (mandara) stemm

  1. a pearl chain consisting of 8 or 16 strings
  2. name of a sacred mountain (the residence of various deities; it served the gods and Asuras for a churning-stick at the churning of the ocean for the recovery of the Amrita and thirteen other precious things lost during the deluge)
  3. heaven (= स्वर्ग (svarga); confer मेरु (meru))
  4. mirror
  5. a kind of metre
  6. name of a Brahmin
  7. name of a son of हिरण्यकशिपु (Hiraṇya-kaśipu)
  8. name of a विद्याधर (Vidyā-dhara)
  9. name of a tree of paradise or one of the 5 trees in Indra's heaven (= मन्दार (mandāra)); the coral tree

Declension

edit
Masculine a-stem declension of मन्दर
Nom. sg. मन्दरः (mandaraḥ)
Gen. sg. मन्दरस्य (mandarasya)
Singular Dual Plural
Nominative मन्दरः (mandaraḥ) मन्दरौ (mandarau) मन्दराः (mandarāḥ)
Vocative मन्दर (mandara) मन्दरौ (mandarau) मन्दराः (mandarāḥ)
Accusative मन्दरम् (mandaram) मन्दरौ (mandarau) मन्दरान् (mandarān)
Instrumental मन्दरेण (mandareṇa) मन्दराभ्याम् (mandarābhyām) मन्दरैः (mandaraiḥ)
Dative मन्दराय (mandarāya) मन्दराभ्याम् (mandarābhyām) मन्दरेभ्यः (mandarebhyaḥ)
Ablative मन्दरात् (mandarāt) मन्दराभ्याम् (mandarābhyām) मन्दरेभ्यः (mandarebhyaḥ)
Genitive मन्दरस्य (mandarasya) मन्दरयोः (mandarayoḥ) मन्दराणाम् (mandarāṇām)
Locative मन्दरे (mandare) मन्दरयोः (mandarayoḥ) मन्दरेषु (mandareṣu)

Descendants

edit
  • Tamil: மந்தரம் (mantaram)