Hindi edit

Etymology edit

Borrowed from Sanskrit माधव (mā́dhava), the vṛddhi derivative of मधु (mádhu, sweet).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /mɑː.d̪ʱəʋ/, [mäː.d̪ʱɐʋ]

Proper noun edit

माधव (mādhavm

  1. a male given name, Madhav, from Sanskrit

Declension edit

Proper noun edit

माधव (mādhavm or f by sense

  1. a surname, equivalent to English Madhav

Declension edit

NOTE: This term is declined masculine or feminine according to the gender of the referent.

References edit

Sanskrit edit

 
Sanskrit Wikipedia has an article on:
Wikipedia sa

Alternative scripts edit

Etymology edit

Vṛddhi derivative of मधु (mádhu).

Pronunciation edit

Adjective edit

माधव (mā́dhava) stem

  1. vernal; relating to the spring
  2. belonging to or peculiar to the descendants of the Madhu race

Declension edit

Masculine a-stem declension of माधव (mādhava)
Singular Dual Plural
Nominative माधवः
mādhavaḥ
माधवौ / माधवा¹
mādhavau / mādhavā¹
माधवाः / माधवासः¹
mādhavāḥ / mādhavāsaḥ¹
Vocative माधव
mādhava
माधवौ / माधवा¹
mādhavau / mādhavā¹
माधवाः / माधवासः¹
mādhavāḥ / mādhavāsaḥ¹
Accusative माधवम्
mādhavam
माधवौ / माधवा¹
mādhavau / mādhavā¹
माधवान्
mādhavān
Instrumental माधवेन
mādhavena
माधवाभ्याम्
mādhavābhyām
माधवैः / माधवेभिः¹
mādhavaiḥ / mādhavebhiḥ¹
Dative माधवाय
mādhavāya
माधवाभ्याम्
mādhavābhyām
माधवेभ्यः
mādhavebhyaḥ
Ablative माधवात्
mādhavāt
माधवाभ्याम्
mādhavābhyām
माधवेभ्यः
mādhavebhyaḥ
Genitive माधवस्य
mādhavasya
माधवयोः
mādhavayoḥ
माधवानाम्
mādhavānām
Locative माधवे
mādhave
माधवयोः
mādhavayoḥ
माधवेषु
mādhaveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of माधवा (mādhavā)
Singular Dual Plural
Nominative माधवा
mādhavā
माधवे
mādhave
माधवाः
mādhavāḥ
Vocative माधवे
mādhave
माधवे
mādhave
माधवाः
mādhavāḥ
Accusative माधवाम्
mādhavām
माधवे
mādhave
माधवाः
mādhavāḥ
Instrumental माधवया / माधवा¹
mādhavayā / mādhavā¹
माधवाभ्याम्
mādhavābhyām
माधवाभिः
mādhavābhiḥ
Dative माधवायै
mādhavāyai
माधवाभ्याम्
mādhavābhyām
माधवाभ्यः
mādhavābhyaḥ
Ablative माधवायाः / माधवायै²
mādhavāyāḥ / mādhavāyai²
माधवाभ्याम्
mādhavābhyām
माधवाभ्यः
mādhavābhyaḥ
Genitive माधवायाः / माधवायै²
mādhavāyāḥ / mādhavāyai²
माधवयोः
mādhavayoḥ
माधवानाम्
mādhavānām
Locative माधवायाम्
mādhavāyām
माधवयोः
mādhavayoḥ
माधवासु
mādhavāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of माधव (mādhava)
Singular Dual Plural
Nominative माधवम्
mādhavam
माधवे
mādhave
माधवानि / माधवा¹
mādhavāni / mādhavā¹
Vocative माधव
mādhava
माधवे
mādhave
माधवानि / माधवा¹
mādhavāni / mādhavā¹
Accusative माधवम्
mādhavam
माधवे
mādhave
माधवानि / माधवा¹
mādhavāni / mādhavā¹
Instrumental माधवेन
mādhavena
माधवाभ्याम्
mādhavābhyām
माधवैः / माधवेभिः¹
mādhavaiḥ / mādhavebhiḥ¹
Dative माधवाय
mādhavāya
माधवाभ्याम्
mādhavābhyām
माधवेभ्यः
mādhavebhyaḥ
Ablative माधवात्
mādhavāt
माधवाभ्याम्
mādhavābhyām
माधवेभ्यः
mādhavebhyaḥ
Genitive माधवस्य
mādhavasya
माधवयोः
mādhavayoḥ
माधवानाम्
mādhavānām
Locative माधवे
mādhave
माधवयोः
mādhavayoḥ
माधवेषु
mādhaveṣu
Notes
  • ¹Vedic

Noun edit

माधव (mādhava) stemm

  1. a descendant of the Madhu race

Declension edit

Masculine a-stem declension of माधव (mādhava)
Singular Dual Plural
Nominative माधवः
mādhavaḥ
माधवौ / माधवा¹
mādhavau / mādhavā¹
माधवाः / माधवासः¹
mādhavāḥ / mādhavāsaḥ¹
Vocative माधव
mādhava
माधवौ / माधवा¹
mādhavau / mādhavā¹
माधवाः / माधवासः¹
mādhavāḥ / mādhavāsaḥ¹
Accusative माधवम्
mādhavam
माधवौ / माधवा¹
mādhavau / mādhavā¹
माधवान्
mādhavān
Instrumental माधवेन
mādhavena
माधवाभ्याम्
mādhavābhyām
माधवैः / माधवेभिः¹
mādhavaiḥ / mādhavebhiḥ¹
Dative माधवाय
mādhavāya
माधवाभ्याम्
mādhavābhyām
माधवेभ्यः
mādhavebhyaḥ
Ablative माधवात्
mādhavāt
माधवाभ्याम्
mādhavābhyām
माधवेभ्यः
mādhavebhyaḥ
Genitive माधवस्य
mādhavasya
माधवयोः
mādhavayoḥ
माधवानाम्
mādhavānām
Locative माधवे
mādhave
माधवयोः
mādhavayoḥ
माधवेषु
mādhaveṣu
Notes
  • ¹Vedic

Proper noun edit

माधव (mādhava) stemm

  1. a name of Krishna
    • c. 400 BCE, Bhagavad Gītā Chapter I.14:
      ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
      माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥
      tataḥ śvetairhayairyukte mahati syandane sthitau .
      mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ .
      On the other side, both Mādhava [Kṛṣṇa] and the son of Pāṇḍu [Arjuna], stationed on a great chariot drawn by white horses, blew their divine conchshells.

Derived terms edit

Descendants edit

References edit