मालिनी

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

मालिनी (mālinī) stemf (masculine मालिन्)

  1. the wife of a garland-maker or gardener
  2. a female florist

Declension

edit
Feminine ī-stem declension of मालिनी (mālinī)
Singular Dual Plural
Nominative मालिनी
mālinī
मालिन्यौ / मालिनी¹
mālinyau / mālinī¹
मालिन्यः / मालिनीः¹
mālinyaḥ / mālinīḥ¹
Vocative मालिनि
mālini
मालिन्यौ / मालिनी¹
mālinyau / mālinī¹
मालिन्यः / मालिनीः¹
mālinyaḥ / mālinīḥ¹
Accusative मालिनीम्
mālinīm
मालिन्यौ / मालिनी¹
mālinyau / mālinī¹
मालिनीः
mālinīḥ
Instrumental मालिन्या
mālinyā
मालिनीभ्याम्
mālinībhyām
मालिनीभिः
mālinībhiḥ
Dative मालिन्यै
mālinyai
मालिनीभ्याम्
mālinībhyām
मालिनीभ्यः
mālinībhyaḥ
Ablative मालिन्याः / मालिन्यै²
mālinyāḥ / mālinyai²
मालिनीभ्याम्
mālinībhyām
मालिनीभ्यः
mālinībhyaḥ
Genitive मालिन्याः / मालिन्यै²
mālinyāḥ / mālinyai²
मालिन्योः
mālinyoḥ
मालिनीनाम्
mālinīnām
Locative मालिन्याम्
mālinyām
मालिन्योः
mālinyoḥ
मालिनीषु
mālinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Proper noun

edit

मालिनी (mālinī)

  1. name of Durga and one of her female attendants (also of a girl seven years old representing Durga at her festival)

Descendants

edit
  • Tamil: மாலினி (māliṉi)
  • Telugu: మాలిని (mālini)