राजपुत्र

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Tatpuruṣa compound of राजन् (rājan, king) +‎ पुत्र (putra, son).

Pronunciation

edit

Noun

edit

राजपुत्र (rājaputrá) stemm

  1. the son of a king; a prince
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.40.3:
      प्रा॒तर्ज॑रेथे जर॒णेव॒ काप॑या॒ वस्तो॑र्वस्तोर्यज॒ता ग॑च्छथो गृ॒हम् ।
      कस्य॑ ध्व॒स्रा भ॑वथः॒ कस्य॑ वा नरा राजपु॒त्रेव॒ सव॒नाव॑ गच्छथः ॥
      prātárjarethe jaraṇéva kā́payā vástorvastoryajatā́ gacchatho gṛhám.
      kásya dhvasrā́ bhavathaḥ kásya vā narā rājaputréva sávanā́va gacchathaḥ.
      Early at dawn ye sing forth praise as with a herald's voice, and, meet for worship, go each morning to the house.
      Whom do ye ever bring to ruin? Unto whose libations come ye, Heroes, like two Sons of Kings?
    • c. 700 BCE, Śatapatha Brāhmaṇa 13.4.2.5:
      तस्यैते पुरस्ताद्रक्षितार उपकॢप्ता भवन्ति राजपुत्राः कवचिनः शतं राजन्या निषङ्गिणः शतं सूतग्रामण्यां पुत्रा इषुपर्षिणः शतं क्षात्त्रसंग्रहीतॄणाम्पुत्रा दण्डिनः ...
      tasyaite purastādrakṣitāra upakḷptā bhavanti rājaputrāḥ kavacinaḥ śataṃ rājanyā niṣaṅgiṇaḥ śataṃ sūtagrāmaṇyāṃ putrā iṣuparṣiṇaḥ śataṃ kṣāttrasaṃgrahītṝṇāmputrā daṇḍinaḥ ...
      In front (of the worshipping place) there are those protectors of it ready at hand,--to wit, a hundred royal princes, clad in armour; a hundred warriors armed with swords; a hundred sons of heralds and headmen, bearing quivers filled with arrows; and a hundred sons of attendants and charioteers, bearing staves...

Declension

edit
Masculine a-stem declension of राजपुत्र (rājaputrá)
Singular Dual Plural
Nominative राजपुत्रः
rājaputráḥ
राजपुत्रौ / राजपुत्रा¹
rājaputraú / rājaputrā́¹
राजपुत्राः / राजपुत्रासः¹
rājaputrā́ḥ / rājaputrā́saḥ¹
Vocative राजपुत्र
rā́japutra
राजपुत्रौ / राजपुत्रा¹
rā́japutrau / rā́japutrā¹
राजपुत्राः / राजपुत्रासः¹
rā́japutrāḥ / rā́japutrāsaḥ¹
Accusative राजपुत्रम्
rājaputrám
राजपुत्रौ / राजपुत्रा¹
rājaputraú / rājaputrā́¹
राजपुत्रान्
rājaputrā́n
Instrumental राजपुत्रेण
rājaputréṇa
राजपुत्राभ्याम्
rājaputrā́bhyām
राजपुत्रैः / राजपुत्रेभिः¹
rājaputraíḥ / rājaputrébhiḥ¹
Dative राजपुत्राय
rājaputrā́ya
राजपुत्राभ्याम्
rājaputrā́bhyām
राजपुत्रेभ्यः
rājaputrébhyaḥ
Ablative राजपुत्रात्
rājaputrā́t
राजपुत्राभ्याम्
rājaputrā́bhyām
राजपुत्रेभ्यः
rājaputrébhyaḥ
Genitive राजपुत्रस्य
rājaputrásya
राजपुत्रयोः
rājaputráyoḥ
राजपुत्राणाम्
rājaputrā́ṇām
Locative राजपुत्रे
rājaputré
राजपुत्रयोः
rājaputráyoḥ
राजपुत्रेषु
rājaputréṣu
Notes
  • ¹Vedic

Descendants

edit

Further reading

edit