वज्रहस्त

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit वज्रहस्त (vájrahasta).

Pronunciation

edit
  • (Delhi) IPA(key): /ʋəd͡ʒ.ɾə.ɦəst̪/, [ʋɐd͡ʒ.ɾɛ.ɦɛst̪]

Proper noun

edit

वज्रहस्त (vajrahastm (Hinduism, rare)

  1. (Vedic religion) an epithet of Indra
  2. (Vedic religion) an epithet of Agni
  3. (Vedic religion) the Maruts
  4. an epithet of Shiva

Declension

edit

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of वज्र (vájra, thunderbolt) +‎ हस्त (hásta, hand), literally having the thunderbold in the hand.

Pronunciation

edit

Adjective

edit

वज्रहस्त (vájrahasta) stem

  1. wielding a vajra
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.173.10:
      विष्प॑र्धसो न॒रां न शंसै॑र॒स्माका॑स॒दिन्द्रो॒ वज्र॑हस्तः। मि॒त्रा॒युवो॒ न पूर्प॑तिं॒ सुशि॑ष्टौ मध्या॒युव॒ उप॑ शिक्षन्ति य॒ज्ञैः॥
      víṣpardhaso narā́ṃ ná śáṃsairasmā́kāsadíndro vájrahastaḥ. mitrāyúvo ná pū́rpatiṃ súśiṣṭau madhyāyúva úpa śikṣanti yajñaíḥ.
      Like men in rivalry extolling princes, our friend be Indra, wielder of the vajra. Like true friends of some city's lord within them held in good rule with sacrifice they help him.

Declension

edit
Masculine a-stem declension of वज्रहस्त (vájrahasta)
Singular Dual Plural
Nominative वज्रहस्तः
vájrahastaḥ
वज्रहस्तौ / वज्रहस्ता¹
vájrahastau / vájrahastā¹
वज्रहस्ताः / वज्रहस्तासः¹
vájrahastāḥ / vájrahastāsaḥ¹
Vocative वज्रहस्त
vájrahasta
वज्रहस्तौ / वज्रहस्ता¹
vájrahastau / vájrahastā¹
वज्रहस्ताः / वज्रहस्तासः¹
vájrahastāḥ / vájrahastāsaḥ¹
Accusative वज्रहस्तम्
vájrahastam
वज्रहस्तौ / वज्रहस्ता¹
vájrahastau / vájrahastā¹
वज्रहस्तान्
vájrahastān
Instrumental वज्रहस्तेन
vájrahastena
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्तैः / वज्रहस्तेभिः¹
vájrahastaiḥ / vájrahastebhiḥ¹
Dative वज्रहस्ताय
vájrahastāya
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्तेभ्यः
vájrahastebhyaḥ
Ablative वज्रहस्तात्
vájrahastāt
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्तेभ्यः
vájrahastebhyaḥ
Genitive वज्रहस्तस्य
vájrahastasya
वज्रहस्तयोः
vájrahastayoḥ
वज्रहस्तानाम्
vájrahastānām
Locative वज्रहस्ते
vájrahaste
वज्रहस्तयोः
vájrahastayoḥ
वज्रहस्तेषु
vájrahasteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वज्रहस्ता (vájrahastā)
Singular Dual Plural
Nominative वज्रहस्ता
vájrahastā
वज्रहस्ते
vájrahaste
वज्रहस्ताः
vájrahastāḥ
Vocative वज्रहस्ते
vájrahaste
वज्रहस्ते
vájrahaste
वज्रहस्ताः
vájrahastāḥ
Accusative वज्रहस्ताम्
vájrahastām
वज्रहस्ते
vájrahaste
वज्रहस्ताः
vájrahastāḥ
Instrumental वज्रहस्तया / वज्रहस्ता¹
vájrahastayā / vájrahastā¹
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्ताभिः
vájrahastābhiḥ
Dative वज्रहस्तायै
vájrahastāyai
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्ताभ्यः
vájrahastābhyaḥ
Ablative वज्रहस्तायाः / वज्रहस्तायै²
vájrahastāyāḥ / vájrahastāyai²
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्ताभ्यः
vájrahastābhyaḥ
Genitive वज्रहस्तायाः / वज्रहस्तायै²
vájrahastāyāḥ / vájrahastāyai²
वज्रहस्तयोः
vájrahastayoḥ
वज्रहस्तानाम्
vájrahastānām
Locative वज्रहस्तायाम्
vájrahastāyām
वज्रहस्तयोः
vájrahastayoḥ
वज्रहस्तासु
vájrahastāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वज्रहस्त (vájrahasta)
Singular Dual Plural
Nominative वज्रहस्तम्
vájrahastam
वज्रहस्ते
vájrahaste
वज्रहस्तानि / वज्रहस्ता¹
vájrahastāni / vájrahastā¹
Vocative वज्रहस्त
vájrahasta
वज्रहस्ते
vájrahaste
वज्रहस्तानि / वज्रहस्ता¹
vájrahastāni / vájrahastā¹
Accusative वज्रहस्तम्
vájrahastam
वज्रहस्ते
vájrahaste
वज्रहस्तानि / वज्रहस्ता¹
vájrahastāni / vájrahastā¹
Instrumental वज्रहस्तेन
vájrahastena
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्तैः / वज्रहस्तेभिः¹
vájrahastaiḥ / vájrahastebhiḥ¹
Dative वज्रहस्ताय
vájrahastāya
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्तेभ्यः
vájrahastebhyaḥ
Ablative वज्रहस्तात्
vájrahastāt
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्तेभ्यः
vájrahastebhyaḥ
Genitive वज्रहस्तस्य
vájrahastasya
वज्रहस्तयोः
vájrahastayoḥ
वज्रहस्तानाम्
vájrahastānām
Locative वज्रहस्ते
vájrahaste
वज्रहस्तयोः
vájrahastayoḥ
वज्रहस्तेषु
vájrahasteṣu
Notes
  • ¹Vedic

Proper noun

edit

वज्रहस्त (vájrahasta) stemm (Hinduism)

  1. (Vedic religion) an epithet of Indra
  2. (Vedic religion) an epithet of Agni
  3. (Vedic religion) the Maruts
  4. (Later Sanskrit) an epithet of Shiva

Declension

edit
Masculine a-stem declension of वज्रहस्त (vájrahasta)
Singular Dual Plural
Nominative वज्रहस्तः
vájrahastaḥ
वज्रहस्तौ / वज्रहस्ता¹
vájrahastau / vájrahastā¹
वज्रहस्ताः / वज्रहस्तासः¹
vájrahastāḥ / vájrahastāsaḥ¹
Vocative वज्रहस्त
vájrahasta
वज्रहस्तौ / वज्रहस्ता¹
vájrahastau / vájrahastā¹
वज्रहस्ताः / वज्रहस्तासः¹
vájrahastāḥ / vájrahastāsaḥ¹
Accusative वज्रहस्तम्
vájrahastam
वज्रहस्तौ / वज्रहस्ता¹
vájrahastau / vájrahastā¹
वज्रहस्तान्
vájrahastān
Instrumental वज्रहस्तेन
vájrahastena
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्तैः / वज्रहस्तेभिः¹
vájrahastaiḥ / vájrahastebhiḥ¹
Dative वज्रहस्ताय
vájrahastāya
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्तेभ्यः
vájrahastebhyaḥ
Ablative वज्रहस्तात्
vájrahastāt
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्तेभ्यः
vájrahastebhyaḥ
Genitive वज्रहस्तस्य
vájrahastasya
वज्रहस्तयोः
vájrahastayoḥ
वज्रहस्तानाम्
vájrahastānām
Locative वज्रहस्ते
vájrahaste
वज्रहस्तयोः
vájrahastayoḥ
वज्रहस्तेषु
vájrahasteṣu
Notes
  • ¹Vedic

Further reading

edit