Hindi

edit

Alternative forms

edit

Etymology

edit

Learned borrowing from Sanskrit वयस् (vayas). Doublet of वय (vay).

Pronunciation

edit

Noun

edit

वयस् (vayas?

  1. age

Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Etymology 1

edit

From Proto-Indo-Iranian *wáyHas, from Proto-Indo-European *wéyh₁os. Cognate with Latin vīs. Equivalent to वी (, root) +‎ -अस् (-as).

Noun

edit

वयस् (váyas) stemn

  1. strength, vigor, force, energy, might
  2. youth
  3. age
  4. enjoyment
  5. food, meal
  6. any period of life
  7. type, degree, sort, kind
Declension
edit
Neuter as-stem declension of वयस् (váyas)
Singular Dual Plural
Nominative वयः
váyaḥ
वयसी
váyasī
वयांसि
váyāṃsi
Vocative वयः
váyaḥ
वयसी
váyasī
वयांसि
váyāṃsi
Accusative वयः
váyaḥ
वयसी
váyasī
वयांसि
váyāṃsi
Instrumental वयसा
váyasā
वयोभ्याम्
váyobhyām
वयोभिः
váyobhiḥ
Dative वयसे
váyase
वयोभ्याम्
váyobhyām
वयोभ्यः
váyobhyaḥ
Ablative वयसः
váyasaḥ
वयोभ्याम्
váyobhyām
वयोभ्यः
váyobhyaḥ
Genitive वयसः
váyasaḥ
वयसोः
váyasoḥ
वयसाम्
váyasām
Locative वयसि
váyasi
वयसोः
váyasoḥ
वयःसु
váyaḥsu
Descendants
edit

Etymology 2

edit

From the nominative plural of वि (vi, bird).

Noun

edit

वयस् (vayas) stemn

  1. a bird
  2. a winged animal
Declension
edit
Neuter as-stem declension of वयस् (vayas)
Singular Dual Plural
Nominative वयः
vayaḥ
वयसी
vayasī
वयांसि
vayāṃsi
Vocative वयः
vayaḥ
वयसी
vayasī
वयांसि
vayāṃsi
Accusative वयः
vayaḥ
वयसी
vayasī
वयांसि
vayāṃsi
Instrumental वयसा
vayasā
वयोभ्याम्
vayobhyām
वयोभिः
vayobhiḥ
Dative वयसे
vayase
वयोभ्याम्
vayobhyām
वयोभ्यः
vayobhyaḥ
Ablative वयसः
vayasaḥ
वयोभ्याम्
vayobhyām
वयोभ्यः
vayobhyaḥ
Genitive वयसः
vayasaḥ
वयसोः
vayasoḥ
वयसाम्
vayasām
Locative वयसि
vayasi
वयसोः
vayasoḥ
वयःसु
vayaḥsu

Etymology 3

edit

See वयति (vayati).

Noun

edit

वयस् (vayas) stemn

  1. a web
Declension
edit
Neuter as-stem declension of वयस् (vayas)
Singular Dual Plural
Nominative वयः
vayaḥ
वयसी
vayasī
वयांसि
vayāṃsi
Vocative वयः
vayaḥ
वयसी
vayasī
वयांसि
vayāṃsi
Accusative वयः
vayaḥ
वयसी
vayasī
वयांसि
vayāṃsi
Instrumental वयसा
vayasā
वयोभ्याम्
vayobhyām
वयोभिः
vayobhiḥ
Dative वयसे
vayase
वयोभ्याम्
vayobhyām
वयोभ्यः
vayobhyaḥ
Ablative वयसः
vayasaḥ
वयोभ्याम्
vayobhyām
वयोभ्यः
vayobhyaḥ
Genitive वयसः
vayasaḥ
वयसोः
vayasoḥ
वयसाम्
vayasām
Locative वयसि
vayasi
वयसोः
vayasoḥ
वयःसु
vayaḥsu

References

edit
  • Monier Williams (1899) “वयस्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 920/2-3.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 507-8; 509