विश्वकर्मन्

Sanskrit edit

Alternative scripts edit

Etymology edit

From विश्व (viśva, all) +‎ कर्मन् (karman, action, doer).

Pronunciation edit

Proper noun edit

विश्वकर्मन् (viśvakarman) stemm

  1. Vishvakarman, the architect of the heaven

Declension edit

Masculine an-stem declension of विश्वकर्मन् (viśvakarman)
Singular Dual Plural
Nominative विश्वकर्मा
viśvakarmā
विश्वकर्माणौ / विश्वकर्माणा¹
viśvakarmāṇau / viśvakarmāṇā¹
विश्वकर्माणः
viśvakarmāṇaḥ
Vocative विश्वकर्मन्
viśvakarman
विश्वकर्माणौ / विश्वकर्माणा¹
viśvakarmāṇau / viśvakarmāṇā¹
विश्वकर्माणः
viśvakarmāṇaḥ
Accusative विश्वकर्माणम्
viśvakarmāṇam
विश्वकर्माणौ / विश्वकर्माणा¹
viśvakarmāṇau / viśvakarmāṇā¹
विश्वकर्मणः
viśvakarmaṇaḥ
Instrumental विश्वकर्मणा
viśvakarmaṇā
विश्वकर्मभ्याम्
viśvakarmabhyām
विश्वकर्मभिः
viśvakarmabhiḥ
Dative विश्वकर्मणे
viśvakarmaṇe
विश्वकर्मभ्याम्
viśvakarmabhyām
विश्वकर्मभ्यः
viśvakarmabhyaḥ
Ablative विश्वकर्मणः
viśvakarmaṇaḥ
विश्वकर्मभ्याम्
viśvakarmabhyām
विश्वकर्मभ्यः
viśvakarmabhyaḥ
Genitive विश्वकर्मणः
viśvakarmaṇaḥ
विश्वकर्मणोः
viśvakarmaṇoḥ
विश्वकर्मणाम्
viśvakarmaṇām
Locative विश्वकर्मणि / विश्वकर्मन्¹
viśvakarmaṇi / viśvakarman¹
विश्वकर्मणोः
viśvakarmaṇoḥ
विश्वकर्मसु
viśvakarmasu
Notes
  • ¹Vedic

Noun edit

विश्वकर्मन् (viśvakarman) stemn

  1. every action

Declension edit

Neuter an-stem declension of विश्वकर्मन् (viśvakarman)
Singular Dual Plural
Nominative विश्वकर्म
viśvakarma
विश्वकर्मणी
viśvakarmaṇī
विश्वकर्माणि / विश्वकर्म¹ / विश्वकर्मा¹
viśvakarmāṇi / viśvakarma¹ / viśvakarmā¹
Vocative विश्वकर्मन् / विश्वकर्म
viśvakarman / viśvakarma
विश्वकर्मणी
viśvakarmaṇī
विश्वकर्माणि / विश्वकर्म¹ / विश्वकर्मा¹
viśvakarmāṇi / viśvakarma¹ / viśvakarmā¹
Accusative विश्वकर्म
viśvakarma
विश्वकर्मणी
viśvakarmaṇī
विश्वकर्माणि / विश्वकर्म¹ / विश्वकर्मा¹
viśvakarmāṇi / viśvakarma¹ / viśvakarmā¹
Instrumental विश्वकर्मणा
viśvakarmaṇā
विश्वकर्मभ्याम्
viśvakarmabhyām
विश्वकर्मभिः
viśvakarmabhiḥ
Dative विश्वकर्मणे
viśvakarmaṇe
विश्वकर्मभ्याम्
viśvakarmabhyām
विश्वकर्मभ्यः
viśvakarmabhyaḥ
Ablative विश्वकर्मणः
viśvakarmaṇaḥ
विश्वकर्मभ्याम्
viśvakarmabhyām
विश्वकर्मभ्यः
viśvakarmabhyaḥ
Genitive विश्वकर्मणः
viśvakarmaṇaḥ
विश्वकर्मणोः
viśvakarmaṇoḥ
विश्वकर्मणाम्
viśvakarmaṇām
Locative विश्वकर्मणि / विश्वकर्मन्¹
viśvakarmaṇi / viśvakarman¹
विश्वकर्मणोः
viśvakarmaṇoḥ
विश्वकर्मसु
viśvakarmasu
Notes
  • ¹Vedic

Noun edit

विश्वकर्मन् (viśvakarman) stemm

  1. name of one of the seven principal rays of the sun (supposed to supply heat to the planet Mercury)
  2. name of sūrya
  3. name of a muni

Declension edit

Masculine an-stem declension of विश्वकर्मन् (viśvakarman)
Singular Dual Plural
Nominative विश्वकर्मा
viśvakarmā
विश्वकर्माणौ / विश्वकर्माणा¹
viśvakarmāṇau / viśvakarmāṇā¹
विश्वकर्माणः
viśvakarmāṇaḥ
Vocative विश्वकर्मन्
viśvakarman
विश्वकर्माणौ / विश्वकर्माणा¹
viśvakarmāṇau / viśvakarmāṇā¹
विश्वकर्माणः
viśvakarmāṇaḥ
Accusative विश्वकर्माणम्
viśvakarmāṇam
विश्वकर्माणौ / विश्वकर्माणा¹
viśvakarmāṇau / viśvakarmāṇā¹
विश्वकर्मणः
viśvakarmaṇaḥ
Instrumental विश्वकर्मणा
viśvakarmaṇā
विश्वकर्मभ्याम्
viśvakarmabhyām
विश्वकर्मभिः
viśvakarmabhiḥ
Dative विश्वकर्मणे
viśvakarmaṇe
विश्वकर्मभ्याम्
viśvakarmabhyām
विश्वकर्मभ्यः
viśvakarmabhyaḥ
Ablative विश्वकर्मणः
viśvakarmaṇaḥ
विश्वकर्मभ्याम्
viśvakarmabhyām
विश्वकर्मभ्यः
viśvakarmabhyaḥ
Genitive विश्वकर्मणः
viśvakarmaṇaḥ
विश्वकर्मणोः
viśvakarmaṇoḥ
विश्वकर्मणाम्
viśvakarmaṇām
Locative विश्वकर्मणि / विश्वकर्मन्¹
viśvakarmaṇi / viśvakarman¹
विश्वकर्मणोः
viśvakarmaṇoḥ
विश्वकर्मसु
viśvakarmasu
Notes
  • ¹Vedic

References edit