Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit वैद्य (vaidya), from Vedic Sanskrit वेद (veda).

Pronunciation

edit

Noun

edit

वैद्य (vaidyam (Urdu spelling ویدیہ)

  1. physician, doctor (Ayurvedic medicine)
    Synonyms: चिकित्सक (cikitsak), डॉक्टर (ḍŏkṭar), (Arabic medicine) हकीम (hakīm)
    यदि आपका स्वास्थ्य सुधर नहीं करता, वैद्य के पास जाना पड़ेगा।
    yadi āpkā svāsthya sudhar nahī̃ kartā, vaidya ke pās jānā paṛegā.
    If your health does not improve, you will have to visit a doctor.

Declension

edit

References

edit

Marathi

edit

Etymology

edit

Learned borrowing from Sanskrit वैद्य (vaidya).

Pronunciation

edit

Noun

edit

वैद्य (vaidyam

  1. physician

Declension

edit
Declension of वैद्य (masc cons-stem)
direct
singular
वैद्य
vaidya
direct
plural
वैद्य
vaidya
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
वैद्य
vaidya
वैद्य
vaidya
oblique
सामान्यरूप
वैद्या
vaidyā
वैद्यां-
vaidyān-
acc. / dative
द्वितीया / चतुर्थी
वैद्याला
vaidyālā
वैद्यांना
vaidyānnā
ergative वैद्याने, वैद्यानं
vaidyāne, vaidyāna
वैद्यांनी
vaidyānnī
instrumental वैद्याशी
vaidyāśī
वैद्यांशी
vaidyānśī
locative
सप्तमी
वैद्यात
vaidyāt
वैद्यांत
vaidyāt
vocative
संबोधन
वैद्या
vaidyā
वैद्यांनो
vaidyānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of वैद्य (masc cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
वैद्याचा
vaidyāċā
वैद्याचे
vaidyāċe
वैद्याची
vaidyācī
वैद्याच्या
vaidyācā
वैद्याचे, वैद्याचं
vaidyāċe, vaidyāċa
वैद्याची
vaidyācī
वैद्याच्या
vaidyācā
plural subject
अनेकवचनी कर्ता
वैद्यांचा
vaidyānċā
वैद्यांचे
vaidyānċe
वैद्यांची
vaidyāñcī
वैद्यांच्या
vaidyāncā
वैद्यांचे, वैद्यांचं
vaidyānċe, vaidyānċa
वैद्यांची
vaidyāñcī
वैद्यांच्या
vaidyāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References

edit
  • Berntsen Date, Molesworth, Tulpule/Feldhaus Vaze (2022) “वैद्य”, in Digital Dictionaries of South Asia [Combined Marathi Dictionaries]

Nepali

edit

Etymology

edit

Learned borrowing from Sanskrit वैद्य (vaidya).

Pronunciation

edit

Noun

edit

वैद्य (vaidya)

  1. a doctor in the ayurvedic medical tradition

Declension

edit
Declension of वैद्य
Singular Plural
nominative वैद्य [bʌi̯d̪e] वैद्यहरू [bʌi̯d̪e̤ːɾu]
accusative वैद्यलाई [bʌi̯d̪eläi] वैद्यहरूलाई [bʌi̯d̪e̤ːɾuläi]
instrumental/ergative वैद्यले [bʌi̯d̪ele] वैद्यहरूले [bʌi̯d̪e̤ːɾule]
dative वैद्यलाई [bʌi̯d̪eläi] वैद्यहरूलाई [bʌi̯d̪e̤ːɾuläi]
ablative वैद्यबाट [bʌi̯d̪ebäʈʌ] वैद्यहरूबाट [bʌi̯d̪e̤ːɾubäʈʌ]
genitive वैद्यको [bʌi̯d̪eko] वैद्यहरूको [bʌi̯d̪e̤ːɾuko]
locative वैद्यमा [bʌi̯d̪emä] वैद्यहरूमा [bʌi̯d̪e̤ːɾumä]
Notes:
  • -को (-ko) becomes:
    • -का (-kā) when followed by a plural noun.
    • -की (-kī) when followed by a feminine noun.

References

edit
  • Schmidt, Turner (2022) “वैद्य”, in Digital Dictionaries of South Asia [Combined Nepali Dictionaries]

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Vrddhi derivative of वेद (véda) with a -य (-ya) extension, From the root विद् (vid)

Pronunciation

edit

Adjective

edit

वैद्य (vaídya) stem

  1. versed in science, learned
  2. relating or belonging to the Vedas, conformable to the Vedas
  3. medical, medicinal, relating to medicine

Declension

edit
Masculine a-stem declension of वैद्य (vaidya)
Singular Dual Plural
Nominative वैद्यः
vaidyaḥ
वैद्यौ / वैद्या¹
vaidyau / vaidyā¹
वैद्याः / वैद्यासः¹
vaidyāḥ / vaidyāsaḥ¹
Vocative वैद्य
vaidya
वैद्यौ / वैद्या¹
vaidyau / vaidyā¹
वैद्याः / वैद्यासः¹
vaidyāḥ / vaidyāsaḥ¹
Accusative वैद्यम्
vaidyam
वैद्यौ / वैद्या¹
vaidyau / vaidyā¹
वैद्यान्
vaidyān
Instrumental वैद्येन
vaidyena
वैद्याभ्याम्
vaidyābhyām
वैद्यैः / वैद्येभिः¹
vaidyaiḥ / vaidyebhiḥ¹
Dative वैद्याय
vaidyāya
वैद्याभ्याम्
vaidyābhyām
वैद्येभ्यः
vaidyebhyaḥ
Ablative वैद्यात्
vaidyāt
वैद्याभ्याम्
vaidyābhyām
वैद्येभ्यः
vaidyebhyaḥ
Genitive वैद्यस्य
vaidyasya
वैद्ययोः
vaidyayoḥ
वैद्यानाम्
vaidyānām
Locative वैद्ये
vaidye
वैद्ययोः
vaidyayoḥ
वैद्येषु
vaidyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वैद्या (vaidyā)
Singular Dual Plural
Nominative वैद्या
vaidyā
वैद्ये
vaidye
वैद्याः
vaidyāḥ
Vocative वैद्ये
vaidye
वैद्ये
vaidye
वैद्याः
vaidyāḥ
Accusative वैद्याम्
vaidyām
वैद्ये
vaidye
वैद्याः
vaidyāḥ
Instrumental वैद्यया / वैद्या¹
vaidyayā / vaidyā¹
वैद्याभ्याम्
vaidyābhyām
वैद्याभिः
vaidyābhiḥ
Dative वैद्यायै
vaidyāyai
वैद्याभ्याम्
vaidyābhyām
वैद्याभ्यः
vaidyābhyaḥ
Ablative वैद्यायाः / वैद्यायै²
vaidyāyāḥ / vaidyāyai²
वैद्याभ्याम्
vaidyābhyām
वैद्याभ्यः
vaidyābhyaḥ
Genitive वैद्यायाः / वैद्यायै²
vaidyāyāḥ / vaidyāyai²
वैद्ययोः
vaidyayoḥ
वैद्यानाम्
vaidyānām
Locative वैद्यायाम्
vaidyāyām
वैद्ययोः
vaidyayoḥ
वैद्यासु
vaidyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैद्य (vaidya)
Singular Dual Plural
Nominative वैद्यम्
vaidyam
वैद्ये
vaidye
वैद्यानि / वैद्या¹
vaidyāni / vaidyā¹
Vocative वैद्य
vaidya
वैद्ये
vaidye
वैद्यानि / वैद्या¹
vaidyāni / vaidyā¹
Accusative वैद्यम्
vaidyam
वैद्ये
vaidye
वैद्यानि / वैद्या¹
vaidyāni / vaidyā¹
Instrumental वैद्येन
vaidyena
वैद्याभ्याम्
vaidyābhyām
वैद्यैः / वैद्येभिः¹
vaidyaiḥ / vaidyebhiḥ¹
Dative वैद्याय
vaidyāya
वैद्याभ्याम्
vaidyābhyām
वैद्येभ्यः
vaidyebhyaḥ
Ablative वैद्यात्
vaidyāt
वैद्याभ्याम्
vaidyābhyām
वैद्येभ्यः
vaidyebhyaḥ
Genitive वैद्यस्य
vaidyasya
वैद्ययोः
vaidyayoḥ
वैद्यानाम्
vaidyānām
Locative वैद्ये
vaidye
वैद्ययोः
vaidyayoḥ
वैद्येषु
vaidyeṣu
Notes
  • ¹Vedic

Noun

edit

वैद्य (vaidya) stemm

  1. a learned man, Pandit
  2. follower of the Vedas, well-versed in the Vedas
  3. an expert
  4. skilled in the art of healing
  5. physician, doctor

Declension

edit
Masculine a-stem declension of वैद्य (vaidya)
Singular Dual Plural
Nominative वैद्यः
vaidyaḥ
वैद्यौ / वैद्या¹
vaidyau / vaidyā¹
वैद्याः / वैद्यासः¹
vaidyāḥ / vaidyāsaḥ¹
Vocative वैद्य
vaidya
वैद्यौ / वैद्या¹
vaidyau / vaidyā¹
वैद्याः / वैद्यासः¹
vaidyāḥ / vaidyāsaḥ¹
Accusative वैद्यम्
vaidyam
वैद्यौ / वैद्या¹
vaidyau / vaidyā¹
वैद्यान्
vaidyān
Instrumental वैद्येन
vaidyena
वैद्याभ्याम्
vaidyābhyām
वैद्यैः / वैद्येभिः¹
vaidyaiḥ / vaidyebhiḥ¹
Dative वैद्याय
vaidyāya
वैद्याभ्याम्
vaidyābhyām
वैद्येभ्यः
vaidyebhyaḥ
Ablative वैद्यात्
vaidyāt
वैद्याभ्याम्
vaidyābhyām
वैद्येभ्यः
vaidyebhyaḥ
Genitive वैद्यस्य
vaidyasya
वैद्ययोः
vaidyayoḥ
वैद्यानाम्
vaidyānām
Locative वैद्ये
vaidye
वैद्ययोः
vaidyayoḥ
वैद्येषु
vaidyeṣu
Notes
  • ¹Vedic

Derived terms

edit

Descendants

edit

Borrowed terms

References

edit